Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 86

 1 mahodare tu nihate mahāpārśvo mahābalaḥ
  aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ
 2 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
  pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ
 3 keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
  vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat
 4 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
  viṣādavimukhāḥ sarve babhūvur gatacetasaḥ
 5 nirīkṣya balam udvignam aṅgado rākṣasārditam
  vegaṃ cakre mahābāhuḥ samudra iva parvaṇi
 6 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
  samare vānaraśreṣṭho mahāpārśve nyapātayat
 7 sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
  sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi
 8 sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
  niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt
 9 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
  aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam
 10 muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
   aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata
11 jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
   ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ
12 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
   jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ
13 tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
   dūrasthitasya parighaṃ raviraśmisamaprabham
14 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
   mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ
15 sa tu kṣipto balavatā parighas tasya rakṣasaḥ
   dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat
16 taṃ samāsādya vegena vāliputraḥ pratāpavān
   talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale
17 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
   kareṇaikena jagrāha sumahāntaṃ paraśvadham
18 taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
   rākṣasaḥ paramakruddho vāliputre nyapātayat
19 tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
   aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham
20 sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
   saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ
21 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
   indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat
22 tena tasya nipātena rākṣasasya mahāmṛdhe
   paphāla hṛdayaṃ cāśu sa papāta hato bhuvi
23 tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
   abhavac ca mahān krodhaḥ samare rāvaṇasya tu
 1 महॊदरे तु निहते महापार्श्वॊ महाबलः
  अङ्गदस्य चमूं भीमां कषॊभयाम आस सायकैः
 2 स वानराणां मुख्यानाम उत्तमाङ्गानि सर्वशः
  पातयाम आस कायेभ्यः फलं वृन्ताद इवानिलः
 3 केषां चिद इषुभिर बाहून सकन्धांश चिछेद राक्षसः
  वानराणां सुसंक्रुद्धः पार्श्वं केषां वयदारयत
 4 ते ऽरदिता बाणवर्षेण महापार्श्वेन वानराः
  विषादविमुखाः सर्वे बभूवुर गतचेतसः
 5 निरीक्ष्य बलम उद्विग्नम अङ्गदॊ राक्षसार्दितम
  वेगं चक्रे महाबाहुः समुद्र इव पर्वणि
 6 आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम
  समरे वानरश्रेष्ठॊ महापार्श्वे नयपातयत
 7 स तु तेन परहारेण महापार्श्वॊ विचेतनः
  ससूतः सयन्दनात तस्माद विसंज्ञः परापतद भुवि
 8 सर्क्षराजस तु तेजस्वी नीलाञ्जनचयॊपमः
  निष्पत्य सुमहावीर्यः सवाद यूथान मेघसंनिभात
 9 परगृह्य गिरिशृङ्गाभां करुद्धः स विपुलां शिलाम
  अश्वाञ जघान तरसा सयन्दनं च बभञ्ज तम
 10 मुहूर्ताल लब्धसंज्ञस तु महापार्श्वॊ महाबलः
   अङ्गदं बहुभिर बाणैर भूयस तं परत्यविध्यत
11 जाम्बवन्तं तरिभिर बाणैर आजघान सतनान्तरे
   ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः
12 गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ
   जग्राह परिघं घॊरम अङ्गदः करॊधमूर्छितः
13 तस्याङ्गदः परकुपितॊ राक्षसस्य तम आयसं
   दूरस्थितस्य परिघं रविरश्मिसमप्रभम
14 दवाभ्यां भुजाभ्यां संगृह्य भरामयित्वा च वेगवान
   महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः
15 स तु कषिप्तॊ बलवता परिघस तस्य रक्षसः
   धनुश च सशरं हस्ताच छिरस्त्रं चाप्य अपातयत
16 तं समासाद्य वेगेन वालिपुत्रः परतापवान
   तलेनाभ्यहनत करुद्धः कर्णमूले सकुण्डले
17 स तु करुद्धॊ महावेगॊ महापार्श्वॊ महाद्युतिः
   करेणैकेन जग्राह सुमहान्तं परश्वधम
18 तं तैलधौतं विमलं शैलसारमयं दृढम
   राक्षसः परमक्रुद्धॊ वालिपुत्रे नयपातयत
19 तेन वामांसफलके भृशं परत्यवपातितम
   अङ्गदॊ मॊक्षयाम आस सरॊषः स परश्वधम
20 स वीरॊ वज्रसंकाशम अङ्गदॊ मुष्टिम आत्मनः
   संवर्तयन सुसंक्रुद्धः पितुस तुल्यपराक्रमः
21 राक्षसस्य सतनाभ्याशे मर्मज्ञॊ हृदयं परति
   इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत
22 तेन तस्य निपातेन राक्षसस्य महामृधे
   पफाल हृदयं चाशु स पपात हतॊ भुवि
23 तस्मिन निपतिते भूमौ तत सैन्यं संप्रचुक्षुभे
   अभवच च महान करॊधः समरे रावणस्य तु


Next: Chapter 87