Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 87

 1 mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
  tasmiṃś ca nihate vīre virūpākṣe mahābale
 2 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
  sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha
 3 nihatānām amātyānāṃ ruddhasya nagarasya ca
  duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau
 4 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
  praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ
 5 sa diśo daśa ghoṣeṇa rathasyātiratho mahān
  nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata
 6 pūritā tena śabdena sanadīgirikānanā
  saṃcacāla mahī sarvā savarāhamṛgadvipā
 7 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
  nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ
 8 tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
  dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ
 9 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
  lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā
 10 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
   padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam
11 vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
   samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam
12 visphārayitum ārebhe tataḥ sa dhanur uttamam
   mahāvegaṃ mahānādaṃ nirbhindann iva medinīm
13 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
   sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ
14 rāvaṇasya ca bāṇaughai rāmavispharitena ca
   śabdena rākṣasās tena petuś ca śataśas tadā
15 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
   mumoca dhanur āyamya śarān agniśikhopamān
16 tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
   bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat
17 ekam ekena bāṇena tribhis trīn daśabhir daśa
   lakṣmaṇasya praciccheda darśayan pāṇilāghavam
18 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
   āsasāda tato rāmaṃ sthitaṃ śailam ivācalam
19 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
   vyasṛjac charavarṇāni rāvaṇo rāghavopari
20 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
   dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram
21 tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
   dīpyamānān mahāvegān kruddhān āśīviṣān iva
22 rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
   anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ
23 ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
   bāṇavegān samudīkṣya samareṣv aparājitau
24 tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
   raudrayoḥ sāyakamucor yamāntakanikāśayoḥ
25 saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
   ghanair ivātapāpāye vidyunmālāsamākulaiḥ
26 gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
   mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ
27 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
   gate 'staṃ tapane cāpi mahāmeghāv ivotthitau
28 babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
   anāsādyam acintyaṃ ca vṛtravāsavayor iva
29 ubhau hi parameṣvāsāv ubhau śastraviśāradau
   ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ
30 ubhau hi yena vrajatas tena tena śarormayaḥ
   ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva
31 tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
   nārācamālāṃ rāmasya lalāṭe pratyamuñcata
32 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
   śirasā dhārayan rāmo na vyathāṃ pratyapadyata
33 atha mantrān api japan raudram astram udīrayan
   śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ
34 mumoca ca mahātejāś cāpam āyamya vīryavān
   tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ
35 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
   avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā
36 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
   lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat
37 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
   śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ
38 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
   āsuraṃ sumahāghoram anyad astraṃ samādade
39 siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api
   gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā
40 īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān
   pañcāsyāṁl lelihānāṃś ca sasarja niśitāñ śarān
41 śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
   śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān
42 etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
   rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan
43 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
   sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ
44 agnidīptamukhān bāṇāṃs tathā sūryamukhān api
   candrārdhacandravaktrāṃś ca dhūmaketumukhān api
45 grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān
   vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān
46 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
   vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ
47 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
   hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ
 1 महॊदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ
  तस्मिंश च निहते वीरे विरूपाक्षे महाबले
 2 आविवेश महान करॊधॊ रावणं तु महामृधे
  सूतं संचॊदयाम आस वाक्यं चेदम उवाच ह
 3 निहतानाम अमात्यानां रुद्धस्य नगरस्य च
  दुःखम एषॊ ऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ
 4 रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम
  परशाखा यस्य सुग्रीवॊ जाम्बवान कुमुदॊ नलः
 5 स दिशॊ दश घॊषेण रथस्यातिरथॊ महान
  नादयन परययौ तूर्णं राघवं चाभ्यवर्तत
 6 पूरिता तेन शब्देन सनदीगिरिकानना
  संचचाल मही सर्वा सवराहमृगद्विपा
 7 तामसं सुमहाघॊरं चकारास्त्रं सुदारुणम
  निर्ददाह कपीन सर्वांस ते परपेतुः समन्ततः
 8 तान्य अनीकान्य अनेकानि रावणस्य शरॊत्तमैः
  दृष्ट्वा भग्नानि शतशॊ राघवः पर्यवस्थितः
 9 स ददर्श ततॊ रामं तिष्ठन्तम अपराजितम
  लक्ष्मणेन सह भरात्रा विष्णुना वासवं यथा
 10 आलिखन्तम इवाकाशम अवष्टभ्य महद धनुः
   पद्मपत्रविशालाक्षं दीर्घबाहुम अरिंदमम
11 वानरांश च रणे भग्नान आपतन्तं च रावणम
   समीक्ष्य राघवॊ हृष्टॊ मध्ये जग्राह कार्मुकम
12 विस्फारयितुम आरेभे ततः स धनुर उत्तमम
   महावेगं महानादं निर्भिन्दन्न इव मेदिनीम
13 तयॊः शरपथं पराप्य रावणॊ राजपुत्रयॊः
   स बभूव यथा राहुः समीपे शशिसूर्ययॊः
14 रावणस्य च बाणौघै रामविस्फरितेन च
   शब्देन राक्षसास तेन पेतुश च शतशस तदा
15 तम इच्छन परथमं यॊद्धुं लक्ष्मणॊ निशितैः शरैः
   मुमॊच धनुर आयम्य शरान अग्निशिखॊपमान
16 तान मुक्तमात्रान आकाशे लक्ष्मणेन धनुष्मता
   बाणान बाणैर महातेजा रावणः परत्यवारयत
17 एकम एकेन बाणेन तरिभिस तरीन दशभिर दश
   लक्ष्मणस्य परचिच्छेद दर्शयन पाणिलाघवम
18 अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः
   आससाद ततॊ रामं सथितं शैलम इवाचलम
19 स संख्ये रामम आसाद्य करॊधसंरक्तलॊचनः
   वयसृजच छरवर्णानि रावणॊ राघवॊपरि
20 शरधारास ततॊ रामॊ रावणस्य धनुश्च्युताः
   दृष्ट्वैवापतिताः शीघ्रं भल्लाञ जग्राह सत्वरम
21 ताञ शरौघांस ततॊ भल्लैस तीक्ष्णैश चिच्छेद राघवः
   दीप्यमानान महावेगान करुद्धान आशीविषान इव
22 राघवॊ रावणं तूर्णं रावणॊ राघवं तथा
   अन्यॊन्यं विविधैस तीक्ष्णैः शरैर अभिववर्षतुः
23 चेरतुश च चिरं चित्रं मण्डलं सव्यदक्षिणम
   बाणवेगान समुदीक्ष्य समरेष्व अपराजितौ
24 तयॊर भूतानि वित्रेषुर युगपत संप्रयुध्यतॊः
   रौद्रयॊः सायकमुचॊर यमान्तकनिकाशयॊः
25 संततं विविधैर बाणैर बभूव गगनं तदा
   घनैर इवातपापाये विद्युन्मालासमाकुलैः
26 गवाक्षितम इवाकाशं बभूव शूरवृष्टिभिः
   महावेगैः सुतीक्ष्णाग्रैर गृध्रपत्रैः सुवाजितैः
27 शरान्धकारं तौ भीमं चक्रतुः परमं तदा
   गते ऽसतं तपने चापि महामेघाव इवॊत्थितौ
28 बभूव तुमुलं युद्धम अन्यॊन्यवधकाङ्क्षिणॊः
   अनासाद्यम अचिन्त्यं च वृत्रवासवयॊर इव
29 उभौ हि परमेष्वासाव उभौ शस्त्रविशारदौ
   उभौ चास्त्रविदां मुख्याव उभौ युद्धे विचेरतुः
30 उभौ हि येन वरजतस तेन तेन शरॊर्मयः
   ऊर्मयॊ वायुना विद्धा जग्मुः सागरयॊर इव
31 ततः संसक्तहस्तस तु रावणॊ लॊकरावणः
   नाराचमालां रामस्य ललाटे परत्यमुञ्चत
32 रौद्रचापप्रयुक्तां तां नीलॊत्पलदलप्रभाम
   शिरसा धारयन रामॊ न वयथां परत्यपद्यत
33 अथ मन्त्रान अपि जपन रौद्रम अस्त्रम उदीरयन
   शरान भूयः समादाय रामः करॊधसमन्वितः
34 मुमॊच च महातेजाश चापम आयम्य वीर्यवान
   ताञ शरान राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः
35 ते महामेघसंकाशे कवचे पतिताः शराः
   अवध्ये राक्षसेन्द्रस्य न वयथां जनयंस तदा
36 पुनर एवाथ तं रामॊ रथस्थं राक्षसाधिपम
   ललाटे परमास्त्रेण सर्वास्त्रकुशलॊ ऽभिनत
37 ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवॊरगाः
   शवसन्तॊ विविशुर भूमिं रावणप्रतिकूलताः
38 निहत्य राघवस्यास्त्रं रावणः करॊधमूर्छितः
   आसुरं सुमहाघॊरम अन्यद अस्त्रं समाददे
39 सिंहव्याघ्रमुखांश चान्यान कङ्ककाक मुखान अपि
   गृध्रश्येनमुखांश चापि सृगालवदनांस तथा
40 ईहामृगमुहांश चान्यान वयादितास्यान भयावहान
   पञ्चास्याँल लेलिहानांश च ससर्ज निशिताञ शरान
41 शरान खरमुखांश चान्यान वराहमुखसंस्थितान
   शवानकुक्कुटवक्त्रांश च मकराशीविषाननान
42 एतांश चान्यांश च मायाभिः ससर्ज निशिताञ शरान
   रामं परति महातेजाः करुद्धः सर्प इव शवसन
43 आसुरेण समाविष्टः सॊ ऽसत्रेण रघुनन्दनः
   ससर्जास्त्रं महॊत्साहः पावकं पावकॊपमः
44 अग्निदीप्तमुखान बाणांस तथा सूर्यमुखान अपि
   चन्द्रार्धचन्द्रवक्त्रांश च धूमकेतुमुखान अपि
45 गरहनक्षत्रवर्णांश च महॊल्का मुखसंस्थितान
   विद्युज्जिह्वॊपमांश चान्यान ससर्ज निशिताञ शरान
46 ते रावणशरा घॊरा राघवास्त्रसमाहताः
   विलयं जग्मुर आकाशे जग्मुश चैव सहस्रशः
47 तद अस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा
   हृष्टा नेदुस ततः सर्वे कपयः कामरूपिणः


Next: Chapter 88