Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 61

 1 tayos tadā sāditayo raṇāgre; mumoha sainyaṃ hariyūthapānām
  sugrīvanīlāṅgadajāmbavanto; na cāpi kiṃ cit pratipedire te
 2 tato viṣaṇṇaṃ samavekṣya sainyaṃ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
  uvāca śākhāmṛgarājavīrān; āśvāsayann apratimair vacobhiḥ
 3 mā bhaiṣṭa nāsty atra viṣādakālo; yad āryaputrāv avaśau viṣaṇṇau
  svayambhuvo vākyam athodvahantau; yat sāditāv indrajidastrajālaiḥ
 4 tasmai tu dattaṃ paramāstram etat; svayambhuvā brāhmam amoghavegam
  tan mānayantau yadi rājaputrau; nipātitau ko 'tra viṣādakālaḥ
 5 brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
  vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt
 6 etasmin nihate sainye vānarāṇāṃ tarasvinām
  yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe
 7 tāv ubhau yugapad vīrau hanūmad rākṣasottamau
  ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ
 8 chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
  sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ
 9 patitaiḥ parvatākārair vānarair abhisaṃkulām
  śastraiś ca patitair dīptair dadṛśāte vasuṃdharām
 10 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
   jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam
11 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
   vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe
12 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
   ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ
13 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
   mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ
14 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
   prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam
15 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
   kac cid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava
16 vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
   kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt
17 nairṛtendramahāvīryasvareṇa tvābhilakṣaye
   pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā
18 añjanā suprajā yena mātariśvā ca nairṛta
   hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit
19 śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
   āryaputrāv atikramya kasmāt pṛcchasi mārutim
20 naiva rājani sugrīve nāṅgade nāpi rāghave
   ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ
21 vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
   śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim
22 tasmiñ jīvati vīre tu hatam apy ahataṃ balam
   hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ
23 dhriyate mārutis tāta mārutapratimo yadi
   vaiśvānarasamo vīrye jīvitāśā tato bhavet
24 tato vṛddham upāgamya niyamenābhyavādayat
   gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ
25 śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
   punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ
26 tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
   āgaccha hariśārdūlavānarāṃs trātum arhasi
27 nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
   tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana
28 ṛkṣavānaravīrāṇām anīkāni praharṣaya
   viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau
29 gatvā paramam adhvānam upary upari sāgaram
   himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi
30 tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
   kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana
31 tayoḥ śikharayor madhye pradīptam atulaprabham
   sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam
32 tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
   drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa
33 mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
   sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm
34 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
   āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ
35 śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
   āpūryata baloddharṣais toyavegair ivārṇavaḥ
36 sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
   hanūmān dṛśyate vīro dvitīya iva parvataḥ
37 haripādavinirbhinno niṣasāda sa parvataḥ
   na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ
38 tasya petur nagā bhūmau harivegāc ca jajvaluḥ
   śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā
39 tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
   na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame
40 sa ghūrṇitamahādvārā prabhagnagṛhagopurā
   laṅkā trāsākulā rātrau pranṛttevābhavat tadā
41 pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
   pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ
42 padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
   vivṛtyograṃ nanādoccais trāsayann iva rākṣasān
43 tasya nānadyamānasya śrutvā ninadam adbhutam
   laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt
44 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
   rāghavārthe paraṃ karma samaihata paraṃtapaḥ
45 sa puccham udyamya bhujaṃgakalpaṃ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya
   vivṛtya vaktraṃ vaḍavāmukhābham; āpupluve vyomni sa caṇḍavegaḥ
46 sa vṛkṣaṣaṇḍāṃs tarasā jahāra; śailāñ śilāḥ prākṛtavānarāṃś ca
   bāhūruvegoddhatasaṃpraṇunnās; te kṣīṇavegāḥ salile nipetuḥ
47 sa tau prasāryoragabhogakalpau; bhujau bhujaṃgārinikāśavīryaḥ
   jagāma meruṃ nagarājam agryaṃ; diśaḥ prakarṣann iva vāyusūnuḥ
48 sa sāgaraṃ ghūrṇitavīcimālaṃ; tadā bhṛśaṃ bhrāmitasarvasattvam
   samīkṣamāṇaḥ sahasā jagāma; cakraṃ yathā viṣṇukarāgramuktam
49 sa parvatān vṛkṣagaṇān sarāṃsi; nadīs taṭākāni purottamāni
   sphītāñjanāṃs tān api saṃprapaśyañ; jagāma vegāt pitṛtulyavegaḥ
50 ādityapatham āśritya jagāma sa gataśramaḥ
   sa dadarśa hariśreṣṭho himavantaṃ nagottamam
51 nānāprasravaṇopetaṃ bahukaṃdaranirjharam
   śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ
52 sa taṃ samāsādya mahānagendram; atipravṛddhottamaghoraśṛṅgam
   dadarśa puṇyāni mahāśramāṇi; surarṣisaṃghottamasevitāni
53 sa brahmakośaṃ rajatālayaṃ ca; śakrālayaṃ rudraśarapramokṣam
   hayānanaṃ brahmaśiraś ca dīptaṃ; dadarśa vaivasvata kiṃkarāṃś ca
54 vajrālayaṃ vaiśvaraṇālayaṃ ca; sūryaprabhaṃ sūryanibandhanaṃ ca
   brahmāsanaṃ śaṃkarakārmukaṃ ca; dadarśa nābhiṃ ca vasuṃdharāyāḥ
55 kailāsam agryaṃ himavacchilāṃ ca; tatharṣabhaṃ kāñcanaśailam agryam
   sa dīptasarvauṣadhisaṃpradīptaṃ; dadarśa sarvauṣadhiparvatendram
56 sa taṃ samīkṣyānalaraśmidīptaṃ; visiṣmiye vāsavadūtasūnuḥ
   āplutya taṃ cauṣadhiparvatendraṃ; tatrauṣadhīnāṃ vicayaṃ cakāra
57 sa yojanasahasrāṇi samatītya mahākapiḥ
   divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ
58 mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
   vijñāyārthinam āyāntaṃ tato jagmur adarśanam
59 sa tā mahātmā hanumān apaśyaṃś; cukopa kopāc ca bhṛśaṃ nanāda
   amṛṣyamāṇo 'gninikāśacakṣur; mahīdharendraṃ tam uvāca vākyam
60 kim etad evaṃ suviniścitaṃ te; yad rāghave nāsi kṛtānukampaḥ
   paśyādya madbāhubalābhibhūto; vikīrṇam ātmānam atho nagendra
61 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ; sakāñcanaṃ dhātusahasrajuṣṭam
   vikīrṇakūṭaṃ calitāgrasānuṃ; pragṛhya vegāt sahasonmamātha
62 sa taṃ samutpāṭya kham utpapāta; vitrāsya lokān sasurān surendrān
   saṃstūyamānaḥ khacarair anekair; jagāma vegād garuḍogravīryaḥ
63 sa bhāskarādhvānam anuprapannas; tad bhāskarābhaṃ śikharaṃ pragṛhya
   babhau tadā bhāskarasaṃnikāśo; raveḥ samīpe pratibhāskarābhaḥ
64 sa tena śailena bhṛśaṃ rarāja; śailopamo gandhavahātmajas tu
   sahasradhāreṇa sapāvakena; cakreṇa khe viṣṇur ivoddhṛtena
65 taṃ vānarāḥ prekṣya tadā vineduḥ; sa tān api prekṣya mudā nanāda
   teṣāṃ samudghuṣṭaravaṃ niśamya; laṅkālayā bhīmataraṃ vineduḥ
66 tato mahātmā nipapāta tasmiñ; śailottame vānarasainyamadhye
   haryuttamebhyaḥ śirasābhivādya; vibhīṣaṇaṃ tatra ca sasvaje saḥ
67 tāv apy ubhau mānuṣarājaputrau; taṃ gandham āghrāya mahauṣadhīnām
   babhūvatus tatra tadā viśalyāv; uttasthur anye ca haripravīrāḥ
68 tato harir gandhavahātmajas tu; tam oṣadhīśailam udagravīryaḥ
   nināya vegād dhimavantam eva; punaś ca rāmeṇa samājagāma
 1 तयॊस तदा सादितयॊ रणाग्रे; मुमॊह सैन्यं हरियूथपानाम
  सुग्रीवनीलाङ्गदजाम्बवन्तॊ; न चापि किं चित परतिपेदिरे ते
 2 ततॊ विषण्णं समवेक्ष्य सैन्यं; विभीषणॊ बुद्धिमतां वरिष्ठः
  उवाच शाखामृगराजवीरान; आश्वासयन्न अप्रतिमैर वचॊभिः
 3 मा भैष्ट नास्त्य अत्र विषादकालॊ; यद आर्यपुत्राव अवशौ विषण्णौ
  सवयम्भुवॊ वाक्यम अथॊद्वहन्तौ; यत सादिताव इन्द्रजिदस्त्रजालैः
 4 तस्मै तु दत्तं परमास्त्रम एतत; सवयम्भुवा बराह्मम अमॊघवेगम
  तन मानयन्तौ यदि राजपुत्रौ; निपातितौ कॊ ऽतर विषादकालः
 5 बराह्मम अस्त्रं तदा धीमान मानयित्वा तु मारुतिः
  विभीषणवचः शरुत्वा हनूमांस तम अथाब्रवीत
 6 एतस्मिन निहते सैन्ये वानराणां तरस्विनाम
  यॊ यॊ धारयते पराणांस तं तम आश्वासयावहे
 7 ताव उभौ युगपद वीरौ हनूमद राक्षसॊत्तमौ
  उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः
 8 छिन्नलाङ्गूलहस्तॊरुपादाङ्गुलि शिरॊ धरैः
  सरवद्भिः कषतजं गात्रैः परस्रवद्भिः समन्ततः
 9 पतितैः पर्वताकारैर वानरैर अभिसंकुलाम
  शस्त्रैश च पतितैर दीप्तैर ददृशाते वसुंधराम
 10 सुग्रीवम अङ्गदं नीलं शरभं गन्धमादनम
   जाम्बवन्तं सुषेणं च वेगदर्शनम आहुकम
11 मैन्दं नलं जयॊतिमुखं दविविदं पनसं तथा
   विभीषणॊ हनूमांश च ददृशाते हतान रणे
12 सप्तषष्टिर हताः कॊट्यॊ वानराणां तरस्विनाम
   अह्नः पञ्चमशेषेण वल्लभेन सवयम्भुवः
13 सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम
   मार्गते जाम्बवन्तं सम हनूमान सविभीषणः
14 सवभावजरया युक्तं वृद्धं शरशतैश चितम
   परजापतिसुतं वीरं शाम्यन्तम इव पावकम
15 दृष्ट्वा तम उपसंगम्य पौलस्त्यॊ वाक्यम अब्रवीत
   कच चिद आर्यशरैस तीर्ष्णैर न पराणा धवंसितास तव
16 विभीषणवचः शरुत्वा जाम्बवान ऋक्षपुंगवः
   कृच्छ्राद अभ्युद्गिरन वाक्यम इदं वचनम अब्रवीत
17 नैरृतेन्द्रमहावीर्यस्वरेण तवाभिलक्षये
   पीड्यमानः शितैर बाणैर न तवां पश्यामि चक्षुषा
18 अञ्जना सुप्रजा येन मातरिश्वा च नैरृत
   हनूमान वानरश्रेष्ठः पराणान धारयते कव चित
19 शरुत्वा जाम्बवतॊ वाक्यम उवाचेदं विभीषणः
   आर्यपुत्राव अतिक्रम्य कस्मात पृच्छसि मारुतिम
20 नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे
   आर्य संदर्शितः सनेहॊ यथा वायुसुते परः
21 विभीषणवचः शरुत्वा जाम्बवान वाक्यम अब्रवीत
   शृणु नैरृतशार्दूल यस्मात पृच्छामि मारुतिम
22 तस्मिञ जीवति वीरे तु हतम अप्य अहतं बलम
   हनूमत्य उज्झितप्राणे जीवन्तॊ ऽपि वयं हताः
23 धरियते मारुतिस तात मारुतप्रतिमॊ यदि
   वैश्वानरसमॊ वीर्ये जीविताशा ततॊ भवेत
24 ततॊ वृद्धम उपागम्य नियमेनाभ्यवादयत
   गृह्य जाम्बवतः पादौ हनूमान मारुतात्मजः
25 शरुत्वा हनुमतॊ वाक्यं तथापि वयथितेन्द्रियः
   पुनर्जातम इवात्मानं स मेने ऋक्षपुंगवः
26 ततॊ ऽबरवीन महातेजा हनूमन्तं स जाम्बवान
   आगच्छ हरिशार्दूलवानरांस तरातुम अर्हसि
27 नान्यॊ विक्रमपर्याप्तस तवम एषां परमः सखा
   तवत्पराक्रमकालॊ ऽयं नान्यं पश्यामि कञ चन
28 ऋक्षवानरवीराणाम अनीकानि परहर्षय
   विशल्यौ कुरु चाप्य एतौ सादितौ रामलक्ष्मणौ
29 गत्वा परमम अध्वानम उपर्य उपरि सागरम
   हिमवन्तं नगश्रेष्ठं हनूमन गन्तुम अर्हसि
30 ततः काञ्चनम अत्युग्रम ऋषभं पर्वतॊत्तमम
   कैलासशिखरं चापि दरक्ष्यस्य अरिनिषूदन
31 तयॊः शिखरयॊर मध्ये परदीप्तम अतुलप्रभम
   सर्वौषधियुतं वीर दरक्ष्यस्य औषधिपर्वतम
32 तस्य वानरशार्दूलचतस्रॊ मूर्ध्नि संभवाः
   दरक्ष्यस्य ओषधयॊ दीप्ता दीपयन्त्यॊ दिशॊ दश
33 मृतसंजीवनीं चैव विशल्यकरणीम अपि
   सौवर्णकरणीं चैव संधानीं च महौषधीम
34 ताः सर्वा हनुमन गृह्य कषिप्रम आगन्तुम अर्हसि
   आश्वासय हरीन पराणैर यॊज्य गन्धवहात्मजः
35 शरुत्वा जाम्बवतॊ वाक्यं हनूमान हरिपुंगवः
   आपूर्यत बलॊद्धर्षैस तॊयवेगैर इवार्णवः
36 स पर्वततटाग्रस्थः पीडयन पर्वतॊत्तरम
   हनूमान दृश्यते वीरॊ दवितीय इव पर्वतः
37 हरिपादविनिर्भिन्नॊ निषसाद स पर्वतः
   न शशाक तदात्मानं सॊढुं भृशनिपीडितः
38 तस्य पेतुर नगा भूमौ हरिवेगाच च जज्वलुः
   शृङ्गाणि च वयकीर्यन्त पीडितस्य हनूमता
39 तस्मिन संपीड्यमाने तु भग्नद्रुमशिलातले
   न शेकुर वानराः सथातुं घूर्णमाने नगॊत्तमे
40 स घूर्णितमहाद्वारा परभग्नगृहगॊपुरा
   लङ्का तरासाकुला रात्रौ परनृत्तेवाभवत तदा
41 पृथिवीधरसंकाशॊ निपीड्य धरणीधरम
   पृथिवीं कषॊभयाम आस सार्णवां मारुतात्मजः
42 पद्भ्यां तु शैलम आपीड्य वडवामुखवन मुखम
   विवृत्यॊग्रं ननादॊच्चैस तरासयन्न इव राक्षसान
43 तस्य नानद्यमानस्य शरुत्वा निनदम अद्भुतम
   लङ्कास्था राक्षसाः सर्वे न शेकुः सपन्दितुं भयात
44 नमस्कृत्वाथ रामाय मारुतिर भीमविक्रमः
   राघवार्थे परं कर्म समैहत परंतपः
45 स पुच्छम उद्यम्य भुजंगकल्पं; विनम्य पृष्ठं शरवणे निकुञ्च्य
   विवृत्य वक्त्रं वडवामुखाभम; आपुप्लुवे वयॊम्नि स चण्डवेगः
46 स वृक्षषण्डांस तरसा जहार; शैलाञ शिलाः पराकृतवानरांश च
   बाहूरुवेगॊद्धतसंप्रणुन्नास; ते कषीणवेगाः सलिले निपेतुः
47 स तौ परसार्यॊरगभॊगकल्पौ; भुजौ भुजंगारिनिकाशवीर्यः
   जगाम मेरुं नगराजम अग्र्यं; दिशः परकर्षन्न इव वायुसूनुः
48 स सागरं घूर्णितवीचिमालं; तदा भृशं भरामितसर्वसत्त्वम
   समीक्षमाणः सहसा जगाम; चक्रं यथा विष्णुकराग्रमुक्तम
49 स पर्वतान वृक्षगणान सरांसि; नदीस तटाकानि पुरॊत्तमानि
   सफीताञ्जनांस तान अपि संप्रपश्यञ; जगाम वेगात पितृतुल्यवेगः
50 आदित्यपथम आश्रित्य जगाम स गतश्रमः
   स ददर्श हरिश्रेष्ठॊ हिमवन्तं नगॊत्तमम
51 नानाप्रस्रवणॊपेतं बहुकंदरनिर्झरम
   शवेताभ्रचयसंकाशैः शिखरैश चारुदर्शनैः
52 स तं समासाद्य महानगेन्द्रम; अतिप्रवृद्धॊत्तमघॊरशृङ्गम
   ददर्श पुण्यानि महाश्रमाणि; सुरर्षिसंघॊत्तमसेवितानि
53 स बरह्मकॊशं रजतालयं च; शक्रालयं रुद्रशरप्रमॊक्षम
   हयाननं बरह्मशिरश च दीप्तं; ददर्श वैवस्वत किंकरांश च
54 वज्रालयं वैश्वरणालयं च; सूर्यप्रभं सूर्यनिबन्धनं च
   बरह्मासनं शंकरकार्मुकं च; ददर्श नाभिं च वसुंधरायाः
55 कैलासम अग्र्यं हिमवच्छिलां च; तथर्षभं काञ्चनशैलम अग्र्यम
   स दीप्तसर्वौषधिसंप्रदीप्तं; ददर्श सर्वौषधिपर्वतेन्द्रम
56 स तं समीक्ष्यानलरश्मिदीप्तं; विसिष्मिये वासवदूतसूनुः
   आप्लुत्य तं चौषधिपर्वतेन्द्रं; तत्रौषधीनां विचयं चकार
57 स यॊजनसहस्राणि समतीत्य महाकपिः
   दिव्यौषधिधरं शैलं वयचरन मारुतात्मजः
58 महौषध्यस तु ताः सर्वास तस्मिन पर्वतसत्तमे
   विज्ञायार्थिनम आयान्तं ततॊ जग्मुर अदर्शनम
59 स ता महात्मा हनुमान अपश्यंश; चुकॊप कॊपाच च भृशं ननाद
   अमृष्यमाणॊ ऽगनिनिकाशचक्षुर; महीधरेन्द्रं तम उवाच वाक्यम
60 किम एतद एवं सुविनिश्चितं ते; यद राघवे नासि कृतानुकम्पः
   पश्याद्य मद्बाहुबलाभिभूतॊ; विकीर्णम आत्मानम अथॊ नगेन्द्र
61 स तस्य शृङ्गं सनगं सनागं; सकाञ्चनं धातुसहस्रजुष्टम
   विकीर्णकूटं चलिताग्रसानुं; परगृह्य वेगात सहसॊन्ममाथ
62 स तं समुत्पाट्य खम उत्पपात; वित्रास्य लॊकान ससुरान सुरेन्द्रान
   संस्तूयमानः खचरैर अनेकैर; जगाम वेगाद गरुडॊग्रवीर्यः
63 स भास्कराध्वानम अनुप्रपन्नस; तद भास्कराभं शिखरं परगृह्य
   बभौ तदा भास्करसंनिकाशॊ; रवेः समीपे परतिभास्कराभः
64 स तेन शैलेन भृशं रराज; शैलॊपमॊ गन्धवहात्मजस तु
   सहस्रधारेण सपावकेन; चक्रेण खे विष्णुर इवॊद्धृतेन
65 तं वानराः परेक्ष्य तदा विनेदुः; स तान अपि परेक्ष्य मुदा ननाद
   तेषां समुद्घुष्टरवं निशम्य; लङ्कालया भीमतरं विनेदुः
66 ततॊ महात्मा निपपात तस्मिञ; शैलॊत्तमे वानरसैन्यमध्ये
   हर्युत्तमेभ्यः शिरसाभिवाद्य; विभीषणं तत्र च सस्वजे सः
67 ताव अप्य उभौ मानुषराजपुत्रौ; तं गन्धम आघ्राय महौषधीनाम
   बभूवतुस तत्र तदा विशल्याव; उत्तस्थुर अन्ये च हरिप्रवीराः
68 ततॊ हरिर गन्धवहात्मजस तु; तम ओषधीशैलम उदग्रवीर्यः
   निनाय वेगाद धिमवन्तम एव; पुनश च रामेण समाजगाम


Next: Chapter 62