Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 60

 1 tato hatān rākṣasapuṃgavāṃs tān; devāntakāditriśiro 'tikāyān
  rakṣogaṇās tatra hatāvaśiṣṭās; te rāvaṇāya tvaritaṃ śaśaṃsuḥ
 2 tato hatāṃs tān sahasā niśamya; rājā mumohāśrupariplutākṣaḥ
  putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ; vicintya rājā vipulaṃ pradadhyau
 3 tatas tu rājānam udīkṣya dīnaṃ; śokārṇave saṃparipupluvānam
  atharṣabho rākṣasarājasūnur; athendrajid vākyam idaṃ babhāṣe
 4 na tāta mohaṃ pratigantum arhasi; yatrendrajij jīvati rākṣasendra
  nendrāribāṇābhihato hi kaś cit; prāṇān samarthaḥ samare 'bhidhartum
 5 paśyādya rāmaṃ sahalakṣmaṇena; madbāṇanirbhinnavikīrṇadeham
  gatāyuṣaṃ bhūmitale śayānaṃ; śaraiḥ śitair ācitasarvagātram
 6 imāṃ pratijñāṃ śṛṇu śakraśatroḥ; suniścitāṃ pauruṣadaivayuktām
  adyaiva rāmaṃ sahalakṣmaṇena; saṃtāpayiṣyāmi śarair amoghaiḥ
 7 adyendravaivasvataviṣṇumitra; sādhyāśvivaiśvānaracandrasūryāḥ
  drakṣyanti me vikramam aprameyaṃ; viṣṇor ivograṃ baliyajñavāṭe
 8 sa evam uktvā tridaśendraśatrur; āpṛcchya rājānam adīnasattvaḥ
  samārurohānilatulyavegaṃ; rathaṃ kharaśreṣṭhasamādhiyuktam
 9 samāsthāya mahātejā rathaṃ harirathopamam
  jagāma sahasā tatra yatra yuddham ariṃdama
 10 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
   saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ
11 gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
   prāsamudgaranistriṃśa paraśvadhagadādharāḥ
12 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
   jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ
13 sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
   rarāja paripūrṇena nabhaś candramasā yathā
14 avījyata tato vīro haimair hemavibhūṣitaiḥ
   cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām
15 tatas tv indrajitā laṅkā sūryapratimatejasā
   rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā
16 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
   rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt
17 tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
   kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam
18 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
   rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām
19 sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
   sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ
20 tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
   juhuve rākṣasaśreṣṭho mantravad vidhivat tadā
21 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
   juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān
22 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
   lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
23 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
   chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
24 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
   babhūvus tāni liṅgāni vijayaṃ yāny adarśayan
25 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
   havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
26 so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
   dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat
27 tasminn āhūyamāne 'stre hūyamāne ca pāvake
   sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam
28 sa pāvakaṃ pāvakadīptatejā; hutvā mahendrapratimaprabhāvaḥ
   sacāpabāṇāsirathāśvasūtaḥ; khe 'ntardadha ātmānam acintyarūpaḥ
29 sa sainyam utsṛjya sametya tūrṇaṃ; mahāraṇe vānaravāhinīṣu
   adṛśyamānaḥ śarajālam ugraṃ; vavarṣa nīlāmbudharo yathāmbu
30 te śakrajidbāṇaviśīrṇadehā; māyāhatā visvaram unnadantaḥ
   raṇe nipetur harayo 'drikalpā; yathendravajrābhihatā nagendrāḥ
31 te kevalaṃ saṃdadṛśuḥ śitāgrān; bāṇān raṇe vānaravāhinīṣu
   māyā nigūḍhaṃ ca surendraśatruṃ; na cātra taṃ rākṣasam abhyapaśyan
32 tataḥ sa rakṣo'dhipatir mahātmā; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
   pracchādayām āsa raviprakāśair; viṣādayām āsa ca vānarendrān
33 sa śūlanistriṃśa paraśvadhāni; vyāvidhya dīptānalasaṃnibhāni
   savisphuliṅgojjvalapāvakāni; vavarṣa tīvraṃ plavagendrasainye
34 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
   tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ
35 anyonyam abhisarpanto ninadantaś ca visvaram
   rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ
36 udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
   śarair viviśur anyonyaṃ petuś ca jagatītale
37 hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
   jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca
38 maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
   kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram
39 sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
   pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram
40 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
   vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ
41 sa vai gadābhir hariyūthamukhyān; nirbhidya bāṇais tapanīyapuṅkhaiḥ
   vavarṣa rāmaṃ śaravṛṣṭijālaiḥ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ
42 sa bāṇavarṣair abhivarṣyamāṇo; dhārānipātān iva tān vicintya
   samīkṣamāṇaḥ paramādbhutaśrī; rāmas tadā lakṣmaṇam ity uvāca
43 asau punar lakṣmaṇa rākṣasendro; brahmāstram āśritya surendraśatruḥ
   nipātayitvā harisainyam ugram; asmāñ śarair ardayati prasaktam
44 svayambhuvā dattavaro mahātmā; kham āsthito 'ntarhitabhīmakāyaḥ
   kathaṃ nu śakyo yudhi naṣṭadeho; nihantum adyendrajid udyatāstraḥ
45 manye svayambhūr bhagavān acintyo; yasyaitad astraṃ prabhavaś ca yo 'sya
   bāṇāvapātāṃs tvam ihādya dhīman; mayā sahāvyagramanāḥ sahasva
46 pracchādayaty eṣa hi rākṣasendraḥ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ
   etac ca sarvaṃ patitāgryavīraṃ; na bhrājate vānararājasainyam
47 āvāṃ tu dṛṣṭvā patitau visaṃjñau; nivṛttayuddhau hataroṣaharṣau
   dhruvaṃ pravekṣyaty amarārivāsaṃ; asau samādāya raṇāgralakṣmīm
48 tatas tu tāv indrajid astrajālair; babhūvatus tatra tadā viśastau
   sa cāpi tau tatra viṣādayitvā; nanāda harṣād yudhi rākṣasendraḥ
49 sa tat tadā vānararājasainyaṃ; rāmaṃ ca saṃkhye sahalakṣmaṇena
   viṣādayitvā sahasā viveśa; purīṃ daśagrīvabhujābhiguptām
 1 ततॊ हतान राक्षसपुंगवांस तान; देवान्तकादित्रिशिरॊ ऽतिकायान
  रक्षॊगणास तत्र हतावशिष्टास; ते रावणाय तवरितं शशंसुः
 2 ततॊ हतांस तान सहसा निशम्य; राजा मुमॊहाश्रुपरिप्लुताक्षः
  पुत्रक्षयं भरातृवधं च घॊरं; विचिन्त्य राजा विपुलं परदध्यौ
 3 ततस तु राजानम उदीक्ष्य दीनं; शॊकार्णवे संपरिपुप्लुवानम
  अथर्षभॊ राक्षसराजसूनुर; अथेन्द्रजिद वाक्यम इदं बभाषे
 4 न तात मॊहं परतिगन्तुम अर्हसि; यत्रेन्द्रजिज जीवति राक्षसेन्द्र
  नेन्द्रारिबाणाभिहतॊ हि कश चित; पराणान समर्थः समरे ऽभिधर्तुम
 5 पश्याद्य रामं सहलक्ष्मणेन; मद्बाणनिर्भिन्नविकीर्णदेहम
  गतायुषं भूमितले शयानं; शरैः शितैर आचितसर्वगात्रम
 6 इमां परतिज्ञां शृणु शक्रशत्रॊः; सुनिश्चितां पौरुषदैवयुक्ताम
  अद्यैव रामं सहलक्ष्मणेन; संतापयिष्यामि शरैर अमॊघैः
 7 अद्येन्द्रवैवस्वतविष्णुमित्र; साध्याश्विवैश्वानरचन्द्रसूर्याः
  दरक्ष्यन्ति मे विक्रमम अप्रमेयं; विष्णॊर इवॊग्रं बलियज्ञवाटे
 8 स एवम उक्त्वा तरिदशेन्द्रशत्रुर; आपृच्छ्य राजानम अदीनसत्त्वः
  समारुरॊहानिलतुल्यवेगं; रथं खरश्रेष्ठसमाधियुक्तम
 9 समास्थाय महातेजा रथं हरिरथॊपमम
  जगाम सहसा तत्र यत्र युद्धम अरिंदम
 10 तं परस्थितं महात्मानम अनुजग्मुर महाबलाः
   संहर्षमाणा बहवॊ धनुःप्रवरपाणयः
11 गजस्कन्धगताः के चित के चित परमवाजिभिः
   परासमुद्गरनिस्त्रिंश परश्वधगदाधराः
12 स शङ्खनिनदैर भीमैर भेरीणां च महास्वनैः
   जगाम तरिदशेन्द्रारिः सतूयमानॊ निशाचरैः
13 स शङ्खशशिवर्णेन छत्रेण रिपुसादनः
   रराज परिपूर्णेन नभश चन्द्रमसा यथा
14 अवीज्यत ततॊ वीरॊ हैमैर हेमविभूषितैः
   चारुचामरमुख्यैश च मुख्यः सर्वधनुष्मताम
15 ततस तव इन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
   रराजाप्रतिवीर्येण दयौर इवार्केण भास्वता
16 स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम
   राक्षसाधिपतिः शरीमान रावणः पुत्रम अब्रवीत
17 तवम अप्रतिरथः पुत्र जितस ते युधि वासवः
   किं पुनर मानुषं धृष्यं न वधिष्यसि राघवम
18 तथॊक्तॊ राक्षसेन्द्रेण परतिगृह्य महाशिषः
   रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम
19 स संप्राप्य महातेजा युद्धभूमिम अरिंदमः
   सथापयाम आस रक्षांसि रथं परति समन्ततः
20 ततस तु हुतभॊक्तारं हुतभुक सदृशप्रभः
   जुहुवे राक्षसश्रेष्ठॊ मन्त्रवद विधिवत तदा
21 स हविर्जालसंस्कारैर माल्यगन्धपुरस्कृतैः
   जुहुवे पावकं तत्र राक्षसेन्द्रः परतापवान
22 शस्त्राणि शरपत्राणि समिधॊ ऽथ विभीतकः
   लॊहितानि च वासांसि सरुवं कार्ष्णायसं तथा
23 स तत्राग्निं समास्तीर्य शरपत्रैः सतॊमरैः
   छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
24 सकृद एव समिद्धस्य विधूमस्य महार्चिषः
   बभूवुस तानि लिङ्गानि विजयं यान्य अदर्शयन
25 परदक्षिणावर्तशिखस तप्तकाञ्चनसंनिभः
   हविस तत परतिजग्राह पावकः सवयम उत्थितः
26 सॊ ऽसत्रम आहारयाम आस बराह्मम अस्त्रविदां वरः
   धनुश चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत
27 तस्मिन्न आहूयमाने ऽसत्रे हूयमाने च पावके
   सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम
28 स पावकं पावकदीप्ततेजा; हुत्वा महेन्द्रप्रतिमप्रभावः
   सचापबाणासिरथाश्वसूतः; खे ऽनतर्दध आत्मानम अचिन्त्यरूपः
29 स सैन्यम उत्सृज्य समेत्य तूर्णं; महारणे वानरवाहिनीषु
   अदृश्यमानः शरजालम उग्रं; ववर्ष नीलाम्बुधरॊ यथाम्बु
30 ते शक्रजिद्बाणविशीर्णदेहा; मायाहता विस्वरम उन्नदन्तः
   रणे निपेतुर हरयॊ ऽदरिकल्पा; यथेन्द्रवज्राभिहता नगेन्द्राः
31 ते केवलं संददृशुः शिताग्रान; बाणान रणे वानरवाहिनीषु
   माया निगूढं च सुरेन्द्रशत्रुं; न चात्र तं राक्षसम अभ्यपश्यन
32 ततः स रक्षॊऽधिपतिर महात्मा; सर्वा दिशॊ बाणगणैः शिताग्रैः
   परच्छादयाम आस रविप्रकाशैर; विषादयाम आस च वानरेन्द्रान
33 स शूलनिस्त्रिंश परश्वधानि; वयाविध्य दीप्तानलसंनिभानि
   सविस्फुलिङ्गॊज्ज्वलपावकानि; ववर्ष तीव्रं पलवगेन्द्रसैन्ये
34 ततॊ जवलनसंकाशैः शितैर वानरयूथपाः
   ताडिताः शक्रजिद्बाणैः परफुल्ला इव किंशुकाः
35 अन्यॊन्यम अभिसर्पन्तॊ निनदन्तश च विस्वरम
   राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर वानरर्षभाः
36 उदीक्षमाणा गगनं के चिन नेत्रेषु ताडिताः
   शरैर विविशुर अन्यॊन्यं पेतुश च जगतीतले
37 हनूमन्तं च सुग्रीवम अङ्गदं गन्धमादनम
   जाम्बवन्तं सुषेणं च वेगदर्शिनम एव च
38 मैन्दं च दविविदं नीलं गवाक्षं गजगॊमुखौ
   केसरिं हरिलॊमानं विद्युद्दंष्ट्रं च वानरम
39 सूर्याननं जयॊतिमुखं तथा दधिमुखं हरिम
   पावकाक्षं नलं चैव कुमुदं चैव वानरम
40 परासैः शूलैः शितैर बाणैर इन्द्रजिन्मन्त्रसंहितैः
   विव्याध हरिशार्दूलान सर्वांस तान राक्षसॊत्तमः
41 स वै गदाभिर हरियूथमुख्यान; निर्भिद्य बाणैस तपनीयपुङ्खैः
   ववर्ष रामं शरवृष्टिजालैः; सलक्ष्मणं भास्कररश्मिकल्पैः
42 स बाणवर्षैर अभिवर्ष्यमाणॊ; धारानिपातान इव तान विचिन्त्य
   समीक्षमाणः परमाद्भुतश्री; रामस तदा लक्ष्मणम इत्य उवाच
43 असौ पुनर लक्ष्मण राक्षसेन्द्रॊ; बरह्मास्त्रम आश्रित्य सुरेन्द्रशत्रुः
   निपातयित्वा हरिसैन्यम उग्रम; अस्माञ शरैर अर्दयति परसक्तम
44 सवयम्भुवा दत्तवरॊ महात्मा; खम आस्थितॊ ऽनतर्हितभीमकायः
   कथं नु शक्यॊ युधि नष्टदेहॊ; निहन्तुम अद्येन्द्रजिद उद्यतास्त्रः
45 मन्ये सवयम्भूर भगवान अचिन्त्यॊ; यस्यैतद अस्त्रं परभवश च यॊ ऽसय
   बाणावपातांस तवम इहाद्य धीमन; मया सहाव्यग्रमनाः सहस्व
46 परच्छादयत्य एष हि राक्षसेन्द्रः; सर्वा दिशः सायकवृष्टिजालैः
   एतच च सर्वं पतिताग्र्यवीरं; न भराजते वानरराजसैन्यम
47 आवां तु दृष्ट्वा पतितौ विसंज्ञौ; निवृत्तयुद्धौ हतरॊषहर्षौ
   धरुवं परवेक्ष्यत्य अमरारिवासं; असौ समादाय रणाग्रलक्ष्मीम
48 ततस तु ताव इन्द्रजिद अस्त्रजालैर; बभूवतुस तत्र तदा विशस्तौ
   स चापि तौ तत्र विषादयित्वा; ननाद हर्षाद युधि राक्षसेन्द्रः
49 स तत तदा वानरराजसैन्यं; रामं च संख्ये सहलक्ष्मणेन
   विषादयित्वा सहसा विवेश; पुरीं दशग्रीवभुजाभिगुप्ताम


Next: Chapter 61