Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 62

 1 tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
  arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam
 2 yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
  nedānīim upanirhāraṃ rāvaṇo dātum arhati
 3 ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
  laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ
 4 tato 'staṃ gata āditye raudre tasmin niśāmukhe
  laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ
 5 ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
  ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ
 6 gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
  prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam
 7 teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
  āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām
 8 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
  sīdhupānacalākṣāṇāṃ madavihvalagāminām
 9 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
  gadāśūlāsi hastānāṃ khādatāṃ pibatām api
 10 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
   trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ
11 teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
   adahat pāvakas tatra jajvāla ca punaḥ punaḥ
12 sāravanti mahārhāṇi gambhīraguṇavanti ca
   hemacandrārdhacandrāṇi candraśālonnatāni ca
13 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
   maṇividrumacitrāṇi spṛśantīva ca bhāskaram
14 krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
   nāditāny acalābhāni veśmāny agnir dadāha saḥ
15 jvalanena parītāni toraṇāni cakāśire
   vidyudbhir iva naddhāni meghajālāni gharmage
16 vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
   tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ
17 tatra cāgniparītāni nipetur bhavanāny api
   vajrivajrahatānīva śikharāṇi mahāgireḥ
18 tāni nirdahyamānāni dūrataḥ pracakāśire
   himavacchikharāṇīva dīptauṣadhivanāni ca
19 harmyāgrair dahyamānaiś ca jvālāprajvalitair api
   rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ
20 hastyadhyakṣair gajair muktair muktaiś ca turagair api
   babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ
21 aśvaṃ muktaṃ gajo dṛṣṭvā kac cid bhīto 'pasarpati
   bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate
22 sā babhūva muhūrtena haribhir dīpitā purī
   lokasyāsya kṣaye ghore pradīpteva vasuṃdharā
23 nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
   svano jvalanataptasya śuśruve daśayojanam
24 pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
   sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ
25 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
   diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat
26 viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
   asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare
27 tato visphārayāṇasya rāmasya dhanur uttamam
   babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ
28 aśobhata tadā rāmo dhanur visphārayan mahat
   bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ
29 vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
   jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa
30 tasya kārmukamuktaiś ca śarais tatpuragopuram
   kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi
31 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
   saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata
32 teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
   śarvarī rākṣasendrāṇāṃ raudrīva samapadyata
33 ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
   āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ
34 yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
   sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ
35 teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
   sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat
36 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
   rūpavān iva rudrasya manyur gātreṣv adṛśyata
37 sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
   preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha
38 śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
   rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan
39 tatas tu coditās tena rākṣasā jvalitāyudhāḥ
   laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ
40 bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
   dīptaśūlagadākhaḍgaprāsatomarakārmukam
41 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
   dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam
42 hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
   vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam
43 gandhamālyamadhūtsekasaṃmodita mahānilam
   ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam
44 taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
   saṃcacāla plavaṃgānāṃ balam uccair nanāda ca
45 javenāplutya ca punas tad rākṣasabalaṃ mahat
   abhyayāt pratyaribalaṃ pataṃga iva pāvakam
46 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
   rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata
47 tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
   pravīrān abhito jaghnur ghorarūpā niśācarāḥ
48 ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
   garhamāṇaṃ jagarhānye daśantam apare 'daśat
49 dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
   kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire
50 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
   prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām
51 vānarān daśa sapteti rākṣasā abhyapātayan
   rākṣasān daśasapteti vānarā jaghnur āhave
52 visrastakeśarasanaṃ vimuktakavacadhvajam
   balaṃ rākṣasam ālambya vānarāḥ paryavārayan
 1 ततॊ ऽबरवीन महातेजाः सुग्रीवॊ वानराधिपः
  अर्थ्यं विजापयंश चापि हनूमन्तं महाबलम
 2 यतॊ हतः कुम्भकर्णः कुमाराश च निषूदिताः
  नेदानीिम उपनिर्हारं रावणॊ दातुम अर्हति
 3 ये ये महाबलाः सन्ति लघवश च पलवंगमाः
  लङ्काम अभ्युत्पतन्त्व आशु गृह्यॊल्काः पलवगर्षभाः
 4 ततॊ ऽसतं गत आदित्ये रौद्रे तस्मिन निशामुखे
  लङ्काम अभिमुखाः सॊल्का जग्मुस ते पलवगर्षभाः
 5 उल्काहस्तैर हरिगणैः सर्वतः समभिद्रुताः
  आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः
 6 गॊपुराट्ट परतॊलीषु चर्यासु विविधासु च
  परासादेषु च संहृष्टाः ससृजुस ते हुताशनम
 7 तेषां गृहसहस्राणि ददाह हुतभुक तदा
  आवासान राक्षसानां च सर्वेषां गृहमेधिनाम
 8 हेमचित्रतनुत्राणां सरग्दामाम्बरधारिणाम
  सीधुपानचलाक्षाणां मदविह्वलगामिनाम
 9 कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम
  गदाशूलासि हस्तानां खादतां पिबताम अपि
 10 शयनेषु महार्हेषु परसुप्तानां परियैः सह
   तरस्तानां गच्छतां तूर्णं पुत्रान आदाय सर्वतः
11 तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम
   अदहत पावकस तत्र जज्वाल च पुनः पुनः
12 सारवन्ति महार्हाणि गम्भीरगुणवन्ति च
   हेमचन्द्रार्धचन्द्राणि चन्द्रशालॊन्नतानि च
13 रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः
   मणिविद्रुमचित्राणि सपृशन्तीव च भास्करम
14 करौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः
   नादितान्य अचलाभानि वेश्मान्य अग्निर ददाह सः
15 जवलनेन परीतानि तॊरणानि चकाशिरे
   विद्युद्भिर इव नद्धानि मेघजालानि घर्मगे
16 विमानेषु परसुप्ताश च दह्यमाना वराङ्गनाः
   तयक्ताभरणसंयॊगा हाहेत्य उच्चैर विचुक्रुशः
17 तत्र चाग्निपरीतानि निपेतुर भवनान्य अपि
   वज्रिवज्रहतानीव शिखराणि महागिरेः
18 तानि निर्दह्यमानानि दूरतः परचकाशिरे
   हिमवच्छिखराणीव दीप्तौषधिवनानि च
19 हर्म्याग्रैर दह्यमानैश च जवालाप्रज्वलितैर अपि
   रात्रौ सा दृश्यते लङ्का पुष्पितैर इव किंशुकैः
20 हस्त्यध्यक्षैर गजैर मुक्तैर मुक्तैश च तुरगैर अपि
   बभूव लङ्का लॊकान्ते भरान्तग्राह इवार्णवः
21 अश्वं मुक्तं गजॊ दृष्ट्वा कच चिद भीतॊ ऽपसर्पति
   भीतॊ भीतं गजं दृष्ट्वा कव चिद अश्वॊ निवर्तते
22 सा बभूव मुहूर्तेन हरिभिर दीपिता पुरी
   लॊकस्यास्य कषये घॊरे परदीप्तेव वसुंधरा
23 नारी जनस्य धूमेन वयाप्तस्यॊच्चैर विनेदुषः
   सवनॊ जवलनतप्तस्य शुश्रुवे दशयॊजनम
24 परदग्धकायान अपरान राक्षसान निर्गतान बहिः
   सहसाभ्युत्पतन्ति सम हरयॊ ऽथ युयुत्सवः
25 उद्घुष्टं वानराणां च राक्षसानां च निस्वनः
   दिशॊ दश समुद्रं च पृथिवीं चान्वनादयत
26 विशल्यौ तु महात्मानौ ताव उभौ रामलक्ष्मणौ
   असंभ्रान्तौ जगृहतुस ताव उभौ धनुषी वरे
27 ततॊ विस्फारयाणस्य रामस्य धनुर उत्तमम
   बभूव तुमुलः शब्दॊ राक्षसानां भयावहः
28 अशॊभत तदा रामॊ धनुर विस्फारयन महत
   भगवान इव संक्रुद्धॊ भवॊ वेदमयं धनुः
29 वानरॊद्घुष्टघॊषश च राक्षसानां च निस्वनः
   जयाशब्दश चापि रामस्य तरयं वयाप दिशॊ दश
30 तस्य कार्मुकमुक्तैश च शरैस तत्पुरगॊपुरम
   कैलासशृङ्गप्रतिमं विकीर्णम अपतद भुवि
31 ततॊ रामशरान दृष्ट्वा विमानेषु गृहेषु च
   संनाहॊ राक्षसेन्द्राणां तुमुलः समपद्यत
32 तेषां संनह्यमानानां सिंहनादं च कुर्वताम
   शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत
33 आदिष्टा वानरेन्द्रास ते सुग्रीवेण महात्मना
   आसन्ना दवारम आसाद्य युध्यध्वं पलवगर्षभाः
34 यश च वॊ वितथं कुर्यात तत्र तत्र वयवस्थितः
   स हन्तव्यॊ ऽभिसंप्लुत्य राजशासनदूषकः
35 तेषु वानरमुख्येषु दीप्तॊल्कॊज्ज्वलपाणिषु
   सथितेषु दवारम आसाद्य रावणं मन्युर आविशत
36 तस्य जृम्भितविक्षेपाद वयामिश्रा वै दिशॊ दश
   रूपवान इव रुद्रस्य मन्युर गात्रेष्व अदृश्यत
37 स निकुम्भं च कुम्भं च कुम्भकर्णात्मजाव उभौ
   परेषयाम आस संक्रुद्धॊ राक्षसैर बहुभिः सह
38 शशास चैव तान सर्वान राक्षसान राक्षसेश्वरः
   राक्षसा गच्छतात्रैव सिंहनादं च नादयन
39 ततस तु चॊदितास तेन राक्षसा जवलितायुधाः
   लङ्काया निर्ययुर वीराः परणदन्तः पुनः पुनः
40 भीमाश्वरथमातंगं नानापत्ति समाकुलम
   दीप्तशूलगदाखड्गप्रासतॊमरकार्मुकम
41 तद राक्षसबलं घॊरं भीमविक्रमपौरुषम
   ददृशे जवलितप्रासं किङ्किणीशतनादितम
42 हेमजालाचितभुजं वयावेष्टितपरश्वधम
   वयाघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम
43 गन्धमाल्यमधूत्सेकसंमॊदित महानिलम
   घॊरं शूरजनाकीर्णं महाम्बुधरनिस्वनम
44 तं दृष्ट्वा बलम आयान्तं राक्षसानां सुदारुणम
   संचचाल पलवंगानां बलम उच्चैर ननाद च
45 जवेनाप्लुत्य च पुनस तद राक्षसबलं महत
   अभ्ययात परत्यरिबलं पतंग इव पावकम
46 तेषां भुजपरामर्शव्यामृष्टपरिघाशनि
   राक्षसानां बलं शरेष्ठं भूयस्तरम अशॊभत
47 तथैवाप्य अपरे तेषां कपीनाम असिभिः शितैः
   परवीरान अभितॊ जघ्नुर घॊररूपा निशाचराः
48 घनन्तम अन्यं जघानान्यः पातयन्तम अपातयत
   गर्हमाणं जगर्हान्ये दशन्तम अपरे ऽदशत
49 देहीत्य अन्ये ददात्य अन्यॊ ददामीत्य अपरः पुनः
   किं कलेशयसि तिष्ठेति तत्रान्यॊन्यं बभाषिरे
50 समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम
   परावर्तत महारौद्रं युद्धं वानररक्षसाम
51 वानरान दश सप्तेति राक्षसा अभ्यपातयन
   राक्षसान दशसप्तेति वानरा जघ्नुर आहवे
52 विस्रस्तकेशरसनं विमुक्तकवचध्वजम
   बलं राक्षसम आलम्ब्य वानराः पर्यवारयन


Next: Chapter 63