Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 48

 1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
  bhagnadarpas tadā rājā babhūva vyathitendriyaḥ
 2 mātaṃga iva siṃhena garuḍeneva pannagaḥ
  abhibhūto 'bhavad rājā rāghaveṇa mahātmanā
 3 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
  smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ
 4 sa kāñcanamayaṃ divyam āśritya paramāsanam
  vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt
 5 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
  yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ
 6 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
  mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā
 7 devadānavagandharvair yakṣarākṣasapannagaiḥ
  avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam
 8 etad evābhyupāgamya yatnaṃ kartum ihārhatha
  rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu
 9 sa cāpratimagambhīro devadānavadarpahā
  brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām
 10 sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
   jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ
11 dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
   nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām
12 nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
   taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam
13 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
   vānarān rājaputrau ca kṣipram eva vadhiṣyati
14 kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
   rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe
15 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
   kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi
16 īdṛśe vyasane prāpte yo na sāhyāya kalpate
   te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ
17 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
   te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ
18 gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
   tāṃ praviśya mahādvārāṃ sarvato yojanāyatām
19 kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
   pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām
20 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
   dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam
21 te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
   kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan
22 ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
   trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam
23 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
   dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam
24 tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
   māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam
25 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
   cakrur nairṛtaśārdūlā rāśimann asya cādbhutam
26 tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
   purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ
27 lilipuś ca parārdhyena candanena paraṃtapam
   divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ
28 dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
   jaladā iva conedur yātudhānāḥ sahasraśaḥ
29 śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
   tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ
30 nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
   kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam
31 saśaṅkhabherīpaṭahapraṇādam; āsphoṭitakṣveḍitasiṃhanādam
   diśo dravantas tridivaṃ kirantaḥ; śrutvā vihaṃgāḥ sahasā nipetuḥ
32 yadā bhṛśaṃ tair ninadair mahātmā; na kumbhakarṇo bubudhe prasuptaḥ
   tato musuṇḍīmusalāni sarve; rakṣogaṇās te jagṛhur gadāś ca
33 taṃ śailaśṛṅgair musalair gadābhir; vṛkṣais talair mudgaramuṣṭibhiś ca
   sukhaprasuptaṃ bhuvi kumbhakarṇaṃ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ
34 tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
   rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ
35 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
   mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
   daśarākṣasasāhasraṃ yugapat paryavādayan
36 nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
   abhighnanto nadantaś ca naiva saṃvivide tu saḥ
37 yadā cainaṃ na śekus te pratibodhayituṃ tadā
   tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman
38 aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
   bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan
39 nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
   mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ
40 tena śabdena mahatā laṅkā samabhipūritā
   saparvatavanā sarvā so 'pi naiva prabudhyate
41 tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
   mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ
42 evam apy atinidras tu yadā naiva prabudhyata
   śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ
43 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
   tad rakṣobodhayiṣyantaś cakrur anye parākramam
44 anye bherīḥ samājaghnur anye cakrur mahāsvanam
   keśān anye pralulupuḥ karṇāv anye daśanti ca
   na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ
45 anye ca balinas tasya kūṭamudgarapāṇayaḥ
   mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān
46 rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
   vadhyamāno mahākāyo na prābudhyata rākṣasaḥ
47 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
   kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata
48 sa pātyamānair giriśṛṅgavṛkṣair; acintayaṃs tān vipulān prahārān
   nidrākṣayāt kṣudbhayapīḍitaś ca; vijṛmbhamāṇaḥ sahasotpapāta
49 sa nāgabhogācalaśṛṅgakalpau; vikṣipya bāhū giriśṛṅgasārau
   vivṛtya vaktraṃ vaḍavāmukhābhaṃ; niśācaro 'sau vikṛtaṃ jajṛmbhe
50 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
   dadṛśe meruśṛṅgāgre divākara ivoditaḥ
51 vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
   niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ
52 rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
   tapānte sabalākasya meghasyeva vivarṣataḥ
53 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
   dadṛśāte mahānetre dīptāv iva mahāgrahau
54 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
   medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā
55 tatas tṛpta iti jñātvā samutpetur niśācarāḥ
   śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan
56 sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
   bodhanād vismitaś cāpi rākṣasān idam abravīt
57 kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
   kac cit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana
58 atha vā dhruvam anyebhyo bhayaṃ param upasthitam
   yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ
59 adya rākṣasarājasya bhayam utpāṭayāmy aham
   pātayiṣye mahendraṃ vā śātayiṣye tathānalam
60 na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
   tad ākhyātārthatattvena matprabodhanakāraṇam
61 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
   yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha
62 na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
   na daityadānavebhyo vā bhayam asti hi tādṛśam
   yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam
63 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
   sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam
64 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
   kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ
65 svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
   mṛteti saṃyuge muktārāmeṇādityatejasā
66 yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
   kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt
67 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
   kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt
68 sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
   rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam
69 rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
   rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam
70 tat tasya vākyaṃ bruvato niśamya; sagarvitaṃ roṣavivṛddhadoṣam
   mahodaro nairṛtayodhamukhyaḥ; kṛtāñjalir vākyam idaṃ babhāṣe
71 rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
   paścād api mahābāho śatrūn yudhi vijeṣyasi
72 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
   kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ
73 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
   rākṣasās tvaritā jagmur daśagrīvaniveśanam
74 tato gatvā daśagrīvam āsīnaṃ paramāsane
   ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ
75 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
   kathaṃ tatraiva niryātu drakṣyase tam ihāgatam
76 rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
   draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam
77 tathety uktvā tu te sarve punar āgamya rākṣasāḥ
   kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ
78 draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
   gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya
79 kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
   tathety uktvā mahāvīryaḥ śayanād utpapāta ha
80 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
   pipāsus tvarayām āsa pānaṃ balasamīraṇam
81 tatas te tvaritās tasya rājṣasā rāvaṇājñayā
   madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan
82 pītvā ghaṭasahasraṃ sa gamanāyopacakrame
83 īṣatsamutkaṭo mattas tejobalasamanvitaḥ
   kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ
84 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
   kumbhakarṇaḥ padanyāsair akampayata medinīm
85 sa rājamārgaṃ vapuṣā prakāśayan; sahasraraśmir dharaṇīm ivāṃśubhiḥ
   jagāma tatrāñjalimālayā vṛtaḥ; śatakratur geham iva svayambhuvaḥ
86 ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ; vrajanti ke cid vyathitāḥ patanti
   ke cid diśaḥ sma vyathitāḥ prayānti; ke cid bhayārtā bhuvi śerate sma
87 tam adriśṛṅgapratimaṃ kirīṭinaṃ; spṛśantam ādityam ivātmatejasā
   vanaukasaḥ prekṣya vivṛddham adbhutaṃ; bhayārditā dudruvire tatas tataḥ
 1 स परविश्य पुरीं लङ्कां रामबाणभयार्दितः
  भग्नदर्पस तदा राजा बभूव वयथितेन्द्रियः
 2 मातंग इव सिंहेन गरुडेनेव पन्नगः
  अभिभूतॊ ऽभवद राजा राघवेण महात्मना
 3 बरह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम
  समरन राघवबाणानां विव्यथे राक्षसेश्वरः
 4 स काञ्चनमयं दिव्यम आश्रित्य परमासनम
  विक्प्रेक्षमाणॊ रक्षांसि रावणॊ वाक्यम अब्रवीत
 5 सर्वं तत खलु मे मॊघं यत तप्तं परमं तपः
  यत समानॊ महेन्द्रेण मानुषेणास्मि निर्जितः
 6 इदं तद बरह्मणॊ घॊरं वाक्यं माम अभ्युपस्थितम
  मानुषेभ्यॊ विजानीहि भयं तवम इति तत तथा
 7 देवदानवगन्धर्वैर यक्षराक्षसपन्नगैः
  अवध्यत्वं मया पराप्तं मानुषेभ्यॊ न याचितम
 8 एतद एवाभ्युपागम्य यत्नं कर्तुम इहार्हथ
  राक्षसाश चापि तिष्ठन्तु चर्यागॊपुरमूर्धसु
 9 स चाप्रतिमगम्भीरॊ देवदानवदर्पहा
  बरह्मशापाभिभूतस तु कुम्भकर्णॊ विबॊध्यताम
 10 स पराजितम आत्मानं परहस्तं च निषूदितम
   जञात्वा रक्षॊबलं भीमम आदिदेश महाबलः
11 दवारेषु यत्नः करियतां पराकाराश चाधिरुह्यताम
   निद्रावशसमाविष्टः कुम्भकर्णॊ विबॊध्यताम
12 नव षट सप्त चाष्टौ च मासान सवपिति राक्षसः
   तं तु बॊधयत कषिप्रं कुम्भकर्णं महाबलम
13 स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम
   वानरान राजपुत्रौ च कषिप्रम एव वधिष्यति
14 कुम्भकर्णः सदा शेते मूढॊ गराम्यसुखे रतः
   रामेणाभिनिरस्तस्य संग्रामॊ ऽसमिन सुदारुणे
15 भविष्यति न मे शॊकः कुम्भकर्णे विबॊधिते
   किं करिष्याम्य अहं तेन शक्रतुल्यबलेन हि
16 ईदृशे वयसने पराप्ते यॊ न साह्याय कल्पते
   ते तु तद्वचनं शरुत्वा राक्षसेन्द्रस्य राक्षसाः
17 जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम
   ते रावणसमादिष्टा मांसशॊणितभॊजनाः
18 गन्धमाल्यांस तथा भक्ष्यान आदाय सहसा ययुः
   तां परविश्य महाद्वारां सर्वतॊ यॊजनायताम
19 कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम
   परतिष्ठमानाः कृच्छ्रेण यत्नात परविविशुर गुहाम
20 तां परविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम
   ददृशुर नैरृतव्याघ्रं शयानं भीमदर्शनम
21 ते तु तं विकृतं सुप्तं विकीर्णम इव पर्वतम
   कुम्भकर्णं महानिद्रं सहिताः परत्यबॊधयन
22 ऊर्ध्वरॊमाञ्चिततनुं शवसन्तम इव पन्नगम
   तरासयन्तं महाश्वासैः शयानं भीमदर्शनम
23 भीमनासापुटं तं तु पातालविपुलाननम
   ददृशुर नैरृतव्याघ्रं कुम्भकर्णं महाबलम
24 ततश चक्रुर महात्मानः कुम्भकर्णाग्रतस तदा
   मांसानां मेरुसंकाशं राशिं परमतर्पणम
25 मृगाणां महिषाणां च वराहाणां च संचयान
   चक्रुर नैरृतशार्दूला राशिमन्न अस्य चाद्भुतम
26 ततः शॊणितकुम्भांश च मद्यानि विविधानि च
   पुरस्तात कुम्भकर्णस्य चक्रुस तरिदशशत्रवः
27 लिलिपुश च परार्ध्येन चन्दनेन परंतपम
   दिव्यैर आच्छादयाम आसुर माल्यैर गन्धैः सुगन्धिभिः
28 धूपं सुगन्धं ससृजुस तुष्टुवुश च परंतपम
   जलदा इव चॊनेदुर यातुधानाः सहस्रशः
29 शङ्खान आपूरयाम आसुः शशाङ्कसदृशप्रभान
   तुमुलं युगपच चापि विनेदुश चाप्य अमर्षिताः
30 नेदुर आस्फॊटयाम आसुश चिक्षिपुस ते निशाचराः
   कुम्भकर्णविबॊधार्थं चक्रुस ते विपुलं सवनम
31 सशङ्खभेरीपटहप्रणादम; आस्फॊटितक्ष्वेडितसिंहनादम
   दिशॊ दरवन्तस तरिदिवं किरन्तः; शरुत्वा विहंगाः सहसा निपेतुः
32 यदा भृशं तैर निनदैर महात्मा; न कुम्भकर्णॊ बुबुधे परसुप्तः
   ततॊ मुसुण्डीमुसलानि सर्वे; रक्षॊगणास ते जगृहुर गदाश च
33 तं शैलशृङ्गैर मुसलैर गदाभिर; वृक्षैस तलैर मुद्गरमुष्टिभिश च
   सुखप्रसुप्तं भुवि कुम्भकर्णं; रक्षांस्य उदग्राणि तदा निजघ्नुः
34 तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः
   राक्षसा बलवन्तॊ ऽपि सथातुं नाशक्नुवन पुरः
35 ततॊ ऽसय पुरतॊ गाढं राक्षसा भीमविक्रमाः
   मृदङ्गपणवान भेरीः शङ्खकुम्भगणांस तथा
   दशराक्षससाहस्रं युगपत पर्यवादयन
36 नीलाञ्जनचयाकारं ते तु तं परत्यबॊधयन
   अभिघ्नन्तॊ नदन्तश च नैव संविविदे तु सः
37 यदा चैनं न शेकुस ते परतिबॊधयितुं तदा
   ततॊ गुरुतरं यत्नं दारुणं समुपाक्रमन
38 अश्वान उष्ट्रान खरान नागाञ जघ्नुर दण्डकशाङ्कुशैः
   भेरीशङ्खमृदङ्गांश च सर्वप्राणैर अवादयन
39 निजघ्नुश चास्य गात्राणि महाकाष्ठकटं करैः
   मुद्गरैर मुसलैश चैव सर्वप्राणसमुद्यतैः
40 तेन शब्देन महता लङ्का समभिपूरिता
   सपर्वतवना सर्वा सॊ ऽपि नैव परबुध्यते
41 ततः सहस्रं भेरीणां युगपत समहन्यत
   मृष्टकाञ्चनकॊणानाम असक्तानां समन्ततः
42 एवम अप्य अतिनिद्रस तु यदा नैव परबुध्यत
   शापस्य वशम आपन्नस ततः करुद्धा निशाचराः
43 महाक्रॊधसमाविष्टाः सर्वे भीमपराक्रमाः
   तद रक्षॊबॊधयिष्यन्तश चक्रुर अन्ये पराक्रमम
44 अन्ये भेरीः समाजघ्नुर अन्ये चक्रुर महास्वनम
   केशान अन्ये परलुलुपुः कर्णाव अन्ये दशन्ति च
   न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः
45 अन्ये च बलिनस तस्य कूटमुद्गरपाणयः
   मूर्ध्नि वक्षसि गात्रेषु पातयन कूटमुद्गरान
46 रज्जुबन्धनबद्धाभिः शतघ्नीभिश च सर्वतः
   वध्यमानॊ महाकायॊ न पराबुध्यत राक्षसः
47 वारणानां सहस्रं तु शरीरे ऽसय परधावितम
   कुम्भकर्णस ततॊ बुद्धः सपर्शं परम अबुध्यत
48 स पात्यमानैर गिरिशृङ्गवृक्षैर; अचिन्तयंस तान विपुलान परहारान
   निद्राक्षयात कषुद्भयपीडितश च; विजृम्भमाणः सहसॊत्पपात
49 स नागभॊगाचलशृङ्गकल्पौ; विक्षिप्य बाहू गिरिशृङ्गसारौ
   विवृत्य वक्त्रं वडवामुखाभं; निशाचरॊ ऽसौ विकृतं जजृम्भे
50 तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम
   ददृशे मेरुशृङ्गाग्रे दिवाकर इवॊदितः
51 विजृम्भमाणॊ ऽतिबलः परतिबुद्धॊ निशाचरः
   निश्वासश चास्य संजज्ञे पर्वताद इव मारुतः
52 रूपम उत्तिष्ठतस तस्य कुम्भकर्णस्य तद बभौ
   तपान्ते सबलाकस्य मेघस्येव विवर्षतः
53 तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी
   ददृशाते महानेत्रे दीप्ताव इव महाग्रहौ
54 आदद बुभुक्षितॊ मांसं शॊणितं तृषितॊ ऽपिबत
   मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस तदा
55 ततस तृप्त इति जञात्वा समुत्पेतुर निशाचराः
   शिरॊभिश च परणम्यैनं सर्वतः पर्यवारयन
56 स सर्वान सान्त्वयाम आस नैरृतान नैरृतर्षभः
   बॊधनाद विस्मितश चापि राक्षसान इदम अब्रवीत
57 किमर्थम अहम आहत्य भवद्भिः परतिबॊधितः
   कच चित सुकुशलं राज्ञॊ भयं वा नेह किं चन
58 अथ वा धरुवम अन्येभ्यॊ भयं परम उपस्थितम
   यदर्थम एव तवरितैर भवद्भिः परतिबॊधितः
59 अद्य राक्षसराजस्य भयम उत्पाटयाम्य अहम
   पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम
60 न हय अल्पकारणे सुप्तं बॊधयिष्यति मां भृशम
   तद आख्यातार्थतत्त्वेन मत्प्रबॊधनकारणम
61 एवं बरुवाणं संरब्धं कुम्भकर्णम अरिंदमम
   यूपाक्षः सचिवॊ राज्ञः कृताञ्जलिर उवाच ह
62 न नॊ देवकृतं किं चिद भयम अस्ति कदा चन
   न दैत्यदानवेभ्यॊ वा भयम अस्ति हि तादृशम
   यादृशं मानुषं राजन भयम अस्मान उपस्थितम
63 वानरैः पर्वताकारैर लङ्केयं परिवारिता
   सीताहरणसंतप्ताद रामान नस तुमुलं भयम
64 एकेन वानरेणेयं पूर्वं दग्धा महापुरी
   कुमारॊ निहतश चाक्षः सानुयात्रः सकुञ्जरः
65 सवयं रक्षॊऽधिपश चापि पौलस्त्यॊ देवकण्टकः
   मृतेति संयुगे मुक्तारामेणादित्यतेजसा
66 यन न देवैः कृतॊ राजा नापि दैत्यैर न दानवैः
   कृतः स इह रामेण विमुक्तः पराणसंशयात
67 स यूपाक्षवचः शरुत्वा भरातुर युधि पराजयम
   कुम्भकर्णॊ विवृत्ताक्षॊ यूपाक्षम इदम अब्रवीत
68 सर्वम अद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम
   राघवं च रणे हत्वा पश्चाद दरक्ष्यामि रावणम
69 राक्षसांस तर्पयिष्यामि हरीणां मांसशॊणितैः
   रामलक्ष्मणयॊश चापि सवयं पास्यामि शॊणितम
70 तत तस्य वाक्यं बरुवतॊ निशम्य; सगर्वितं रॊषविवृद्धदॊषम
   महॊदरॊ नैरृतयॊधमुख्यः; कृताञ्जलिर वाक्यम इदं बभाषे
71 रावणस्य वचः शरुत्वा गुणदॊषु विमृश्य च
   पश्चाद अपि महाबाहॊ शत्रून युधि विजेष्यसि
72 महॊदरवचः शरुत्वा राक्षसैः परिवारितः
   कुम्भकर्णॊ महातेजाः संप्रतस्थे महाबलः
73 तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम
   राक्षसास तवरिता जग्मुर दशग्रीवनिवेशनम
74 ततॊ गत्वा दशग्रीवम आसीनं परमासने
   ऊचुर बद्धाञ्जलिपुटाः सर्व एव निशाचराः
75 परबुद्धः कुम्भकर्णॊ ऽसौ भराता ते राक्षसर्षभ
   कथं तत्रैव निर्यातु दरक्ष्यसे तम इहागतम
76 रावणस तव अब्रवीद धृष्टॊ यथान्यायं च पूजितम
   दरष्टुम एनम इहेच्छामि यथान्यायं च पूजितम
77 तथेत्य उक्त्वा तु ते सर्वे पुनर आगम्य राक्षसाः
   कुम्भकर्णम इदं वाक्यम ऊचू रावणचॊदिताः
78 दरष्टुं तवां काङ्क्षते राजा सर्वराक्षसपुंगवः
   गमने करियतां बुद्धिर भरातरं संप्रहर्षय
79 कुम्भकर्णस तु दुर्धर्षॊ भरातुर आज्ञाय शासनम
   तथेत्य उक्त्वा महावीर्यः शयनाद उत्पपात ह
80 परक्षाल्य वदनं हृष्टः सनातः परमभूषितः
   पिपासुस तवरयाम आस पानं बलसमीरणम
81 ततस ते तवरितास तस्य राज्षसा रावणाज्ञया
   मद्यं भक्ष्यांश च विविधान कषिप्रम एवॊपहारयन
82 पीत्वा घटसहस्रं स गमनायॊपचक्रमे
83 ईषत्समुत्कटॊ मत्तस तेजॊबलसमन्वितः
   कुम्भकर्णॊ बभौ हृष्टः कालान्तकयमॊपमः
84 भरातुः स भवनं गच्छन रक्षॊबलसमन्वितः
   कुम्भकर्णः पदन्यासैर अकम्पयत मेदिनीम
85 स राजमार्गं वपुषा परकाशयन; सहस्ररश्मिर धरणीम इवांशुभिः
   जगाम तत्राञ्जलिमालया वृतः; शतक्रतुर गेहम इव सवयम्भुवः
86 के चिच छरण्यं शरणं सम रामं; वरजन्ति के चिद वयथिताः पतन्ति
   के चिद दिशः सम वयथिताः परयान्ति; के चिद भयार्ता भुवि शेरते सम
87 तम अद्रिशृङ्गप्रतिमं किरीटिनं; सपृशन्तम आदित्यम इवात्मतेजसा
   वनौकसः परेक्ष्य विवृद्धम अद्भुतं; भयार्दिता दुद्रुविरे ततस ततः


Next: Chapter 49