Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 47

 1 tasmin hate rākṣasasainyapāle; plavaṃgamānām ṛṣabheṇa yuddhe
  bhīmāyudhaṃ sāgaratulyavegaṃ; pradudruve rākṣasarājasainyam
 2 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ; senāpatiṃ pāvakasūnuśastam
  tac cāpi teṣāṃ vacanaṃ niśamya; rakṣo'dhipaḥ krodhavaśaṃ jagāma
 3 saṃkhye prahastaṃ nihataṃ niśamya; śokārditaḥ krodhaparītacetāḥ
  uvāca tān nairṛtayodhamukhyān; indro yathā cāmarayodhamukhyān
 4 nāvajñā ripave kāryā yair indrabalasūdanaḥ
  sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ
 5 so 'haṃ ripuvināśāya vijayāyāvicārayan
  svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam
 6 adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam
  nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ
 7 sa evam uktvā jvalanaprakāśaṃ; rathaṃ turaṃgottamarājiyuktam
  prakāśamānaṃ vapuṣā jvalantaṃ; samārurohāmararājaśatruḥ
 8 sa śaṅkhabherīpaṭaha praṇādair; āsphoṭitakṣveḍitasiṃhanādaiḥ
  puṇyaiḥ stavaiś cāpy abhipūjyamānas; tadā yayau rākṣasarājamukhyaḥ
 9 sa śailajīmūtanikāśa rūpair; māṃsāśanaiḥ pāvakadīptanetraiḥ
  babhau vṛto rākṣasarājamukhyair; bhūtair vṛto rudra ivāmareśaḥ
 10 tato nagaryāḥ sahasā mahaujā; niṣkramya tad vānarasainyam ugram
   mahārṇavābhrastanitaṃ dadarśa; samudyataṃ pādapaśailahastam
11 tad rākṣasānīkam atipracaṇḍam; ālokya rāmo bhujagendrabāhuḥ
   vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham; uvāca senānugataḥ pṛthuśrīḥ
12 nānāpatākādhvajaśastrajuṣṭaṃ; prāsāsiśūlāyudhacakrajuṣṭam
   sainyaṃ nagendropamanāgajuṣṭaṃ; kasyedam akṣobhyam abhīrujuṣṭam
13 tatas tu rāmasya niśamya vākyaṃ; vibhīṣaṇaḥ śakrasamānavīryaḥ
   śaśaṃsa rāmasya balapravekaṃ; mahātmanāṃ rākṣasapuṃgavānām
14 yo 'sau gajaskandhagato mahātmā; navoditārkopamatāmravaktraḥ
   prakampayan nāgaśiro 'bhyupaiti hy; akampanaṃ tv enam avehi rājan
15 yo 'sau rathastho mṛgarājaketur; dhūnvan dhanuḥ śakradhanuḥprakāśam
   karīva bhāty ugravivṛttadaṃṣṭraḥ; sa indrajin nāma varapradhānaḥ
16 yaś caiṣa vindhyāstamahendrakalpo; dhanvī rathastho 'tiratho 'tivīryaḥ
   visphārayaṃś cāpam atulyamānaṃ; nāmnātikāyo 'tivivṛddhakāyaḥ
17 yo 'sau navārkoditatāmracakṣur; āruhya ghaṇṭāninadapraṇādam
   gajaṃ kharaṃ garjati vai mahātmā; mahodaro nāma sa eṣa vīraḥ
18 yo 'sau hayaṃ kāñcanacitrabhāṇḍam; āruhya saṃdhyābhragiriprakāśam
   prāsaṃ samudyamya marīcinaddhaṃ; piśāca eṣāśanitulyavegaḥ
19 yaś caiṣa śūlaṃ niśitaṃ pragṛhya; vidyutprabhaṃ kiṃkaravajravegam
   vṛṣendram āsthāya giriprakāśam; āyāti so 'sau triśirā yaśasvī
20 asau ca jīmūtanikāśa rūpaḥ; kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ
   samāhitaḥ pannagarājaketur; visphārayan bhāti dhanur vidhūnvan
21 yaś caiṣa jāmbūnadavajrajuṣṭaṃ; dīptaṃ sadhūmaṃ parighaṃ pragṛhya
   āyāti rakṣobalaketubhūtaḥ; so 'sau nikumbho 'dbhutaghorakarmā
22 yaś caiṣa cāpāsiśaraughajuṣṭaṃ; patākinaṃ pāvakadīptarūpam
   rathaṃ samāsthāya vibhāty udagro; narāntako 'sau nagaśṛṅgayodhī
23 yaś caiṣa nānāvidhaghorarūpair; vyāghroṣṭranāgendramṛgendravaktraiḥ
   bhūtair vṛto bhāti vivṛttanetraiḥ; so 'sau surāṇām api darpahantā
24 yatraitad indupratimaṃ vibhātic; chattraṃ sitaṃ sūkṣmaśalākam agryam
   atraiṣa rakṣo'dhipatir mahātmā; bhūtair vṛto rudra ivāvabhāti
25 asau kirīṭī calakuṇḍalāsyo; nāgendravindhyopamabhīmakāyaḥ
   mahendravaivasvatadarpahantā; rakṣo'dhipaḥ sūrya ivāvabhāti
26 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam
   aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ
27 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ
   suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam
28 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet
   yādṛśaṃ rākṣasendrasya vapur etat prakāśate
29 sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ
   sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ
30 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ
   bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ
31 evam uktvā tato rāmo dhanur ādāya vīryavān
   lakṣmaṇānucaras tasthau samuddhṛtya śarottamam
32 tataḥ sa rakṣo'dhipatir mahātmā; rakṣāṃsi tāny āha mahābalāni
   dvāreṣu caryāgṛhagopureṣu; sunirvṛtās tiṣṭhata nirviśaṅkāḥ
33 visarjayitvā sahasā tatas tān; gateṣu rakṣaḥsu yathāniyogam
   vyadārayad vānarasāgaraughaṃ; mahājhaṣaḥ pūrmam ivārṇavaugham
34 tam āpatantaṃ sahasā samīkṣya; dīpteṣucāpaṃ yudhi rākṣasendram
   mahat samutpāṭya mahīdharāgraṃ; dudrāva rakṣo'dhipatiṃ harīśaḥ
35 tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ; pragṛhya cikṣepa niśācarāya
   tam āpatantaṃ sahasā samīkṣya; bibheda bāṇais tapanīyapuṅkhaiḥ
36 tasmin pravṛddhottamasānuvṛkṣe; śṛṅge vikīrṇe patite pṛthivyām
   mahāhikalpaṃ śaram antakābhaṃ; samādade rākṣasalokanāthaḥ
37 sa taṃ gṛhītvānilatulyavegaṃ; savisphuliṅgajvalanaprakāśam
   bāṇaṃ mahendrāśanitulyavegaṃ; cikṣepa sugrīvavadhāya ruṣṭaḥ
38 sa sāyako rāvaṇabāhumuktaḥ; śakrāśaniprakhyavapuḥ śitāgraḥ
   sugrīvam āsādya bibheda vegād; guheritā kraucam ivograśaktiḥ
39 sa sāyakārto viparītacetāḥ; kūjan pṛthivyāṃ nipapāta vīraḥ
   taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
40 tato gavākṣo gavayaḥ sudaṃṣṭras; tatharṣabho jyotimukho nalaś ca
   śailān samudyamya vivṛddhakāyāḥ; pradudruvus taṃ prati rākṣasendram
41 teṣāṃ prahārān sa cakāra meghān; rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ
   tān vānarendrān api bāṇajālair; bibheda jāmbūnadacitrapuṅkhaiḥ
42 te vānarendrās tridaśāribāṇair; bhinnā nipetur bhuvi bhīmarūpāḥ
   tatas tu tad vānarasainyam ugraṃ; pracchādayām āsa sa bāṇajālaiḥ
43 te vadhyamānāḥ patitāgryavīrā; nānadyamānā bhayaśalyaviddhāḥ
   śākhāmṛgā rāvaṇasāyakārtā; jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam
44 tato mahātmā sa dhanur dhanuṣmān; ādāya rāmaḥ saharā jagāma
   taṃ lakṣmaṇaḥ prāñjalir abhyupetya; uvāca vākyaṃ paramārthayuktam
45 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ
   vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho
46 tam abravīn mahātejā rāmaḥ satyaparākramaḥ
   gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge
47 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ
   trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ
48 tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya
   cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ
49 rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca
   abhivādya tato rāmaṃ yayau saumitrir āhavam
50 sa rāvaṇaṃ vāraṇahastabāhur; dadarśa dīptodyatabhīmacāpam
   pracchādayantaṃ śaravṛṣṭijālais; tān vānarān bhinnavikīrṇadehān
51 tam ālokya mahātejā hanūmān mārutātmajā
   nivārya śarajālāni pradudrāva sa rāvaṇam
52 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam
   trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt
53 devadānavagandharvā yakṣāś ca saha rākṣasaiḥ
   avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam
54 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ
   vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam
55 śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ
   saṃraktanayanaḥ krodhād idaṃ vacanam abravīt
56 kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi
   tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara
57 rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt
   prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava
58 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ
   ājaghānānilasutaṃ talenorasi vīryavān
59 sa talābhihatas tena cacāla ca muhur muhuḥ
   ājaghānābhisaṃkruddhas talenaivāmaradviṣam
60 tatas talenābhihato vānareṇa mahātmanā
   daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ
61 saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam
   ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ
62 athāśvasya mahātejā rāvaṇo vākyam abravīt
   sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ
63 rāvaṇenaivam uktas tu mārutir vākyam abravīt
   dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa
64 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase
   tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam
   tato mārutivākyena krodhas tasya tadājvalat
65 saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam
   pātayām āsa vegena vānarorasi vīryavān
   hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ
66 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam
   rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt
67 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ
   śarair ādīpayām āsa nīlaṃ haricamūpatim
68 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ
   kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat
69 hanūmān api tejasvī samāśvasto mahāmanāḥ
   viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt
70 nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram
   anyena yudhyamānasya na yuktam abhidhāvanam
71 rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ
   ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha
72 tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ
   kālāgnir iva jajvāla krodhena paravīrahā
73 so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān
   anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge
74 sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ
   abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim
75 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ
   hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha
76 pāvakātmajam ālokya dhvajāgre samavasthitam
   jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha
77 dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim
   lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ
78 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ
   astram āhārayām āsa dīptam āgneyam adbhutam
79 tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
   nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave
80 vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā
   saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata
81 āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram
   dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ
82 tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ
   kape lāghavayukto 'si māyayā parayānayā
83 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara
   tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ
84 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ
   jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati
85 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ
   saṃdhāya bāṇam astreṇa camūpatim atāḍayat
86 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ
   nirdahyamānaḥ sahasā nipapāta mahītale
87 pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā
   jānubhyām apatad bhūmau na ca prāṇair vyayujyata
88 visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ
   rathenāmbudanādena saumitrim abhidudruve
89 tam āha saumitrir adīnasattvo; visphārayantaṃ dhanur aprameyam
   anvehi mām eva niśācarendra; na vānarāṃs tvaṃ prati yoddhum arhasi
90 sa tasya vākyaṃ paripūrṇaghoṣaṃ; jyāśabdam ugraṃ ca niśamya rājā
   āsādya saumitrim avasthitaṃ taṃ; kopānvitaṃ vākyam uvāca rakṣaḥ
91 diṣṭyāsi me rāghava dṛṣṭimārgaṃ; prāpto 'ntagāmī viparītabuddhiḥ
   asmin kṣaṇe yāsyasi mṛtyudeśaṃ; saṃsādyamāno mama bāṇajālaiḥ
92 tam āha saumitrir avismayāno; garjantam udvṛttasitāgradaṃṣṭram
   rājan na garjanti mahāprabhāvā; vikatthase pāpakṛtāṃ variṣṭha
93 jānāmi vīryaṃ tava rākṣasendra; balaṃ pratāpaṃ ca parākramaṃ ca
   avasthito 'haṃ śaracāpapāṇir; āgaccha kiṃ moghavikatthanena
94 sa evam uktaḥ kupitaḥ sasarja; rakṣo'dhipaḥ saptaśarān supuṅkhān
   tāṁl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś; ciccheda bāṇair niśitāgradhāraiḥ
95 tān prekṣamāṇaḥ sahasā nikṛttān; nikṛttabhogān iva pannagendrān
   laṅkeśvaraḥ krodhavaśaṃ jagāma; sasarja cānyān niśitān pṛṣatkān
96 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ; rāmānujaḥ kārmukasaṃprayuktam
   kṣurārdhacandrottamakarṇibhallaiḥ; śarāṃś ca ciccheda na cukṣubhe ca
97 sa lakṣmaṇaś cāśu śarāñ śitāgrān; mahendravajrāśanitulyavegān
   saṃdhāya cāpe jvalanaprakāśān; sasarja rakṣo'dhipater vadhāya
98 sa tān praciccheda hi rākṣasendraś; chittvā ca tāṁl lakṣmaṇam ājaghāna
   śareṇa kālāgnisamaprabheṇa; svayambhudattena lalāṭadeśe
99 sa lakṣmaṇo rāvaṇasāyakārtaś; cacāla cāpaṃ śithilaṃ pragṛhya
   punaś ca saṃjñāṃ pratilabhya kṛcchrāc; ciccheda cāpaṃ tridaśendraśatroḥ
100 nikṛttacāpaṃ tribhir ājaghāna; bāṇais tadā dāśarathiḥ śitāgraiḥ
   sa sāyakārto vicacāla rājā; kṛcchrāc ca saṃjñāṃ punar āsasāda
101 sa kṛttacāpaḥ śaratāḍitaś ca; svedārdragātro rudhirāvasiktaḥ
   jagrāha śaktiṃ samudagraśaktiḥ; svayambhudattāṃ yudhi devaśatruḥ
102 sa tāṃ vidhūmānalasaṃnikāśāṃ; vitrāsanīṃ vānaravāhinīnām
   cikṣepa śaktiṃ tarasā jvalantīṃ; saumitraye rākṣasarāṣṭranāthaḥ
103 tām āpatantīṃ bharatānujo 'strair; jaghāna bāṇaiś ca hutāgnikalpaiḥ
   tathāpi sā tasya viveśa śaktir; bhujāntaraṃ dāśarather viśālam
104 śaktyā brāmyā tu saumitris tāḍitas tu stanāntare
   viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat
105 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ
   taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat
106 himavān mandaro merus trailokyaṃ vā sahāmaraiḥ
   śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ
107 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam
   visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat
108 atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat
   ājaghānorasi kruddho vajrakalpena muṣṭinā
109 tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ
   jānubhyām apatad bhūmau cacāla ca papāta ca
110 visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam
   ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ
111 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam
   anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam
112 vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ
   śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ
113 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam
   rāvaṇasya rathe tasmin sthānaṃ punar upāgamat
114 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave
   ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ
115 āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ
   viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran
116 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm
   rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat
117 athainam upasaṃgamya hanūmān vākyam abravīt
   mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi
118 tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam
   ārohat sahasā śūro hanūmantaṃ mahākapim
   rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ
119 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ
   vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ
120 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam
   girā gambhīrayā rāmo rākṣasendram uvāca ha
121 tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam
   kva nu rākṣasaśārdūla gato mokṣam avāpsyasi
122 yadīndravaivasvata bhāskarān vā; svayambhuvaiśvānaraśaṃkarān vā
   gamiṣyasi tvaṃ daśa vā diśo vā; tathāpi me nādya gato vimokṣyase
123 yaś caiṣa śaktyābhihatas tvayādya; icchan viṣādaṃ sahasābhyupetaḥ
   sa eṣa rakṣogaṇarāja mṛtyuḥ; saputradārasya tavādya yuddhe
124 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim
   ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ
125 rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ
   svabhāvatejoyuktasya bhūyas tejo vyavardhata
126 tato rāmo mahātejā rāvaṇena kṛtavraṇam
   dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān
127 tasyābhisaṃkramya rathaṃ sacakraṃ; sāśvadhvajacchatramahāpatākam
   sasārathiṃ sāśaniśūlakhaḍgaṃ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ
128 athendraśatruṃ tarasā jaghāna; bāṇena vajrāśanisaṃnibhena
   bhujāntare vyūḍhasujātarūpe; vajreṇa meruṃ bhagavān ivendraḥ
129 yo vajrapātāśanisaṃnipātān; na cukṣubhe nāpi cacāla rājā
   sa rāmabāṇābhihato bhṛśārtaś; cacāla cāpaṃ ca mumoca vīraḥ
130 taṃ vihvalantaṃ prasamīkṣya rāmaḥ; samādade dīptam athārdhacandram
   tenārkavarṇaṃ sahasā kirīṭaṃ; ciccheda rakṣo'dhipater mahātmāḥ
131 taṃ nirviṣāśīviṣasaṃnikāśaṃ; śāntārciṣaṃ sūryam ivāprakāśam
   gataśriyaṃ kṛttakirīṭakūṭam; uvāca rāmo yudhi rākṣasendram
132 kṛtaṃ tvayā karma mahat subhīmaṃ; hatapravīraś ca kṛtas tvayāham
   tasmāt pariśrānta iti vyavasya; na tvaṃ śarair mṛtyuvaśaṃ nayāmi
133 sa evam ukto hatadarpaharṣo; nikṛttacāpaḥ sa hatāśvasūtaḥ
   śarārditaḥ kṛttamahākirīṭo; viveśa laṅkāṃ sahasā sma rājā
134 tasmin praviṣṭe rajanīcarendre; mahābale dānavadevaśatrau
   harīn viśalyān sahalakṣmaṇena; cakāra rāmaḥ paramāhavāgre
135 tasmin prabhagne tridaśendraśatrau; surāsurā bhūtagaṇā diśaś ca
   sasāgarāḥ sarṣimahoragāś ca; tathaiva bhūmyambucarāś ca hṛṣṭāḥ
 1 तस्मिन हते राक्षससैन्यपाले; पलवंगमानाम ऋषभेण युद्धे
  भीमायुधं सागरतुल्यवेगं; परदुद्रुवे राक्षसराजसैन्यम
 2 गत्वा तु रक्षॊऽधिपतेः शशंसुः; सेनापतिं पावकसूनुशस्तम
  तच चापि तेषां वचनं निशम्य; रक्षॊऽधिपः करॊधवशं जगाम
 3 संख्ये परहस्तं निहतं निशम्य; शॊकार्दितः करॊधपरीतचेताः
  उवाच तान नैरृतयॊधमुख्यान; इन्द्रॊ यथा चामरयॊधमुख्यान
 4 नावज्ञा रिपवे कार्या यैर इन्द्रबलसूदनः
  सूदितः सैन्यपालॊ मे सानुयात्रः सकुञ्जरः
 5 सॊ ऽहं रिपुविनाशाय विजयायाविचारयन
  सवयम एव गमिष्यामि रणशीर्षं तद अद्भुतम
 6 अद्य तद वानरानीकं रामं च सहलक्ष्मणम
  निर्दहिष्यामि बाणौघैर वनं दीप्तैर इवाग्निभिः
 7 स एवम उक्त्वा जवलनप्रकाशं; रथं तुरंगॊत्तमराजियुक्तम
  परकाशमानं वपुषा जवलन्तं; समारुरॊहामरराजशत्रुः
 8 स शङ्खभेरीपटह परणादैर; आस्फॊटितक्ष्वेडितसिंहनादैः
  पुण्यैः सतवैश चाप्य अभिपूज्यमानस; तदा ययौ राक्षसराजमुख्यः
 9 स शैलजीमूतनिकाश रूपैर; मांसाशनैः पावकदीप्तनेत्रैः
  बभौ वृतॊ राक्षसराजमुख्यैर; भूतैर वृतॊ रुद्र इवामरेशः
 10 ततॊ नगर्याः सहसा महौजा; निष्क्रम्य तद वानरसैन्यम उग्रम
   महार्णवाभ्रस्तनितं ददर्श; समुद्यतं पादपशैलहस्तम
11 तद राक्षसानीकम अतिप्रचण्डम; आलॊक्य रामॊ भुजगेन्द्रबाहुः
   विभीषणं शस्त्रभृतां वरिष्ठम; उवाच सेनानुगतः पृथुश्रीः
12 नानापताकाध्वजशस्त्रजुष्टं; परासासिशूलायुधचक्रजुष्टम
   सैन्यं नगेन्द्रॊपमनागजुष्टं; कस्येदम अक्षॊभ्यम अभीरुजुष्टम
13 ततस तु रामस्य निशम्य वाक्यं; विभीषणः शक्रसमानवीर्यः
   शशंस रामस्य बलप्रवेकं; महात्मनां राक्षसपुंगवानाम
14 यॊ ऽसौ गजस्कन्धगतॊ महात्मा; नवॊदितार्कॊपमताम्रवक्त्रः
   परकम्पयन नागशिरॊ ऽभयुपैति हय; अकम्पनं तव एनम अवेहि राजन
15 यॊ ऽसौ रथस्थॊ मृगराजकेतुर; धून्वन धनुः शक्रधनुःप्रकाशम
   करीव भात्य उग्रविवृत्तदंष्ट्रः; स इन्द्रजिन नाम वरप्रधानः
16 यश चैष विन्ध्यास्तमहेन्द्रकल्पॊ; धन्वी रथस्थॊ ऽतिरथॊ ऽतिवीर्यः
   विस्फारयंश चापम अतुल्यमानं; नाम्नातिकायॊ ऽतिविवृद्धकायः
17 यॊ ऽसौ नवार्कॊदितताम्रचक्षुर; आरुह्य घण्टानिनदप्रणादम
   गजं खरं गर्जति वै महात्मा; महॊदरॊ नाम स एष वीरः
18 यॊ ऽसौ हयं काञ्चनचित्रभाण्डम; आरुह्य संध्याभ्रगिरिप्रकाशम
   परासं समुद्यम्य मरीचिनद्धं; पिशाच एषाशनितुल्यवेगः
19 यश चैष शूलं निशितं परगृह्य; विद्युत्प्रभं किंकरवज्रवेगम
   वृषेन्द्रम आस्थाय गिरिप्रकाशम; आयाति सॊ ऽसौ तरिशिरा यशस्वी
20 असौ च जीमूतनिकाश रूपः; कुम्भः पृथुव्यूढसुजातवक्षाः
   समाहितः पन्नगराजकेतुर; विस्फारयन भाति धनुर विधून्वन
21 यश चैष जाम्बूनदवज्रजुष्टं; दीप्तं सधूमं परिघं परगृह्य
   आयाति रक्षॊबलकेतुभूतः; सॊ ऽसौ निकुम्भॊ ऽदभुतघॊरकर्मा
22 यश चैष चापासिशरौघजुष्टं; पताकिनं पावकदीप्तरूपम
   रथं समास्थाय विभात्य उदग्रॊ; नरान्तकॊ ऽसौ नगशृङ्गयॊधी
23 यश चैष नानाविधघॊररूपैर; वयाघ्रॊष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः
   भूतैर वृतॊ भाति विवृत्तनेत्रैः; सॊ ऽसौ सुराणाम अपि दर्पहन्ता
24 यत्रैतद इन्दुप्रतिमं विभातिच; छत्त्रं सितं सूक्ष्मशलाकम अग्र्यम
   अत्रैष रक्षॊऽधिपतिर महात्मा; भूतैर वृतॊ रुद्र इवावभाति
25 असौ किरीटी चलकुण्डलास्यॊ; नागेन्द्रविन्ध्यॊपमभीमकायः
   महेन्द्रवैवस्वतदर्पहन्ता; रक्षॊऽधिपः सूर्य इवावभाति
26 परत्युवाच ततॊ रामॊ विभीषणम अरिंदमम
   अहॊ दीप्तॊ महातेजा रावणॊ राक्षसेश्वरः
27 आदित्य इव दुष्प्रेक्ष्यॊ रश्मिभिर भाति रावणः
   सुव्यक्तं लक्षये हय अस्य रूपं तेजःसमावृतम
28 देवदानववीराणां वपुर नैवंविधं भवेत
   यादृशं राक्षसेन्द्रस्य वपुर एतत परकाशते
29 सर्वे पर्वतसंकाशाः सर्वे पर्वतयॊधिनः
   सर्वे दीप्तायुधधरा यॊधश चास्य महौजसः
30 भाति राक्षसराजॊ ऽसौ परदीप्तैर भीमविक्रमैः
   भूतैः परिवृतस तीक्ष्णैर देहवद्भिर इवान्तकः
31 एवम उक्त्वा ततॊ रामॊ धनुर आदाय वीर्यवान
   लक्ष्मणानुचरस तस्थौ समुद्धृत्य शरॊत्तमम
32 ततः स रक्षॊऽधिपतिर महात्मा; रक्षांसि तान्य आह महाबलानि
   दवारेषु चर्यागृहगॊपुरेषु; सुनिर्वृतास तिष्ठत निर्विशङ्काः
33 विसर्जयित्वा सहसा ततस तान; गतेषु रक्षःसु यथानियॊगम
   वयदारयद वानरसागरौघं; महाझषः पूर्मम इवार्णवौघम
34 तम आपतन्तं सहसा समीक्ष्य; दीप्तेषुचापं युधि राक्षसेन्द्रम
   महत समुत्पाट्य महीधराग्रं; दुद्राव रक्षॊऽधिपतिं हरीशः
35 तच छैलशृङ्गं बहुवृक्षसानुं; परगृह्य चिक्षेप निशाचराय
   तम आपतन्तं सहसा समीक्ष्य; बिभेद बाणैस तपनीयपुङ्खैः
36 तस्मिन परवृद्धॊत्तमसानुवृक्षे; शृङ्गे विकीर्णे पतिते पृथिव्याम
   महाहिकल्पं शरम अन्तकाभं; समाददे राक्षसलॊकनाथः
37 स तं गृहीत्वानिलतुल्यवेगं; सविस्फुलिङ्गज्वलनप्रकाशम
   बाणं महेन्द्राशनितुल्यवेगं; चिक्षेप सुग्रीववधाय रुष्टः
38 स सायकॊ रावणबाहुमुक्तः; शक्राशनिप्रख्यवपुः शिताग्रः
   सुग्रीवम आसाद्य बिभेद वेगाद; गुहेरिता करौचम इवॊग्रशक्तिः
39 स सायकार्तॊ विपरीतचेताः; कूजन पृथिव्यां निपपात वीरः
   तं परेक्ष्य भूमौ पतितं विसंज्मं; नेदुः परहृष्टा युधि यातुधानाः
40 ततॊ गवाक्षॊ गवयः सुदंष्ट्रस; तथर्षभॊ जयॊतिमुखॊ नलश च
   शैलान समुद्यम्य विवृद्धकायाः; परदुद्रुवुस तं परति राक्षसेन्द्रम
41 तेषां परहारान स चकार मेघान; रक्षॊऽधिपॊ बाणगणैः शिताग्रैः
   तान वानरेन्द्रान अपि बाणजालैर; बिभेद जाम्बूनदचित्रपुङ्खैः
42 ते वानरेन्द्रास तरिदशारिबाणैर; भिन्ना निपेतुर भुवि भीमरूपाः
   ततस तु तद वानरसैन्यम उग्रं; परच्छादयाम आस स बाणजालैः
43 ते वध्यमानाः पतिताग्र्यवीरा; नानद्यमाना भयशल्यविद्धाः
   शाखामृगा रावणसायकार्ता; जग्मुः शरण्यं शरणं सम रामम
44 ततॊ महात्मा स धनुर धनुष्मान; आदाय रामः सहरा जगाम
   तं लक्ष्मणः पराञ्जलिर अभ्युपेत्य; उवाच वाक्यं परमार्थयुक्तम
45 कामम आर्यः सुपर्याप्तॊ वधायास्य दुरात्मनः
   विधमिष्याम्य अहं नीचम अनुजानीहि मां विभॊ
46 तम अब्रवीन महातेजा रामः सत्यपराक्रमः
   गच्छ यत्नपरश चापि भव लक्ष्मण संयुगे
47 रावणॊ हि महावीर्यॊ रणे ऽदभुतपराक्रमः
   तरैलॊक्येनापि संक्रुद्धॊ दुष्प्रसह्यॊ न संशयः
48 तस्य चछिद्राणि मार्गस्व सवच्छिद्राणि च गॊपय
   चक्षुषा धनुषा यत्नाद रक्षात्मानं समाहितः
49 राघवस्य वचः शरुत्वा संपरिष्वज्य पूज्य च
   अभिवाद्य ततॊ रामं ययौ सौमित्रिर आहवम
50 स रावणं वारणहस्तबाहुर; ददर्श दीप्तॊद्यतभीमचापम
   परच्छादयन्तं शरवृष्टिजालैस; तान वानरान भिन्नविकीर्णदेहान
51 तम आलॊक्य महातेजा हनूमान मारुतात्मजा
   निवार्य शरजालानि परदुद्राव स रावणम
52 रथं तस्य समासाद्य भुजम उद्यम्य दक्षिणम
   तरासयन रावणं धीमान हनूमान वाक्यम अब्रवीत
53 देवदानवगन्धर्वा यक्षाश च सह राक्षसैः
   अवध्यत्वात तवया भग्ना वानरेभ्यस तु ते भयम
54 एष मे दक्षिणॊ बाहुः पञ्चशाखः समुद्यतः
   विधमिष्यति ते देहाद भूतात्मानं चिरॊषितम
55 शरुत्वा हनूमतॊ वाक्यं रावणॊ भीमविक्रमः
   संरक्तनयनः करॊधाद इदं वचनम अब्रवीत
56 कषिप्रं परहर निःशङ्कं सथिरां कीर्तिम अवाप्नुहि
   ततस तवां जञातिविक्रान्तं नाशयिष्यामि वानर
57 रावणस्य वचः शरुत्वा वायुसूनुर वचॊ ऽबरवीत
   परहृतं हि मया पूर्वम अक्षं समर सुतं तव
58 एवम उक्तॊ महातेजा रावणॊ राक्षसेश्वरः
   आजघानानिलसुतं तलेनॊरसि वीर्यवान
59 स तलाभिहतस तेन चचाल च मुहुर मुहुः
   आजघानाभिसंक्रुद्धस तलेनैवामरद्विषम
60 ततस तलेनाभिहतॊ वानरेण महात्मना
   दशग्रीवः समाधूतॊ यथा भूमिचले ऽचलः
61 संग्रामे तं तथा दृष्ट्व रावणं तलताडितम
   ऋषयॊ वानराः सिद्धा नेदुर देवाः सहासुराः
62 अथाश्वस्य महातेजा रावणॊ वाक्यम अब्रवीत
   साधु वानरवीर्येण शलाघनीयॊ ऽसि मे रिपुः
63 रावणेनैवम उक्तस तु मारुतिर वाक्यम अब्रवीत
   धिग अस्तु मम वीर्यं तु यत तवं जीवसि रावण
64 सकृत तु परहरेदानीं दुर्बुद्धे किं विकत्थसे
   ततस तवां मामकॊ मुष्टिर नयिष्यामि यथाक्षयम
   ततॊ मारुतिवाक्येन करॊधस तस्य तदाज्वलत
65 संरक्तनयनॊ यत्नान मुष्टिम उद्यम्य दक्षिणम
   पातयाम आस वेगेन वानरॊरसि वीर्यवान
   हनूमान वक्षसि वयूधे संचचाल हतः पुनः
66 विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम
   रथेनातिरथः शीघ्रं नीलं परति समभ्यगात
67 पन्नगप्रतिमैर भीमैः परमर्मातिभेदिभिः
   शरैर आदीपयाम आस नीलं हरिचमूपतिम
68 स शरौघसमायस्तॊ नीलः कपिचमूपतिः
   करेणैकेन शैलाग्रं रक्षॊऽधिपतये ऽसृजत
69 हनूमान अपि तेजस्वी समाश्वस्तॊ महामनाः
   विप्रेक्षमाणॊ युद्धेप्सुः सरॊषम इदम अब्रवीत
70 नीलेन सह संयुक्तं रावणं राक्षसेश्वरम
   अन्येन युध्यमानस्य न युक्तम अभिधावनम
71 रावणॊ ऽपि महातेजास तच छृङ्गं सप्तभिः शरैः
   आजघान सुतीक्ष्णाग्रैस तद विकीर्णं पपात ह
72 तद विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः
   कालाग्निर इव जज्वाल करॊधेन परवीरहा
73 सॊ ऽशवकर्णान धवान सालांश चूतांश चापि सुपुष्पितान
   अन्यांश च विविधान वृक्षान नीलश चिक्षेप संयुगे
74 स तान वृक्षान समासाद्य परतिचिच्छेद रावणः
   अभ्यवर्षत सुघॊरेण शरवर्षेण पावकिम
75 अभिवृष्टः शरौघेण मेघेनेव महाचलः
   हरस्वं कृत्वा तदा रूपं धवजाग्रे निपपात ह
76 पावकात्मजम आलॊक्य धवजाग्रे समवस्थितम
   जज्वाल रावणः करॊधात ततॊ नीलॊ ननाद ह
77 धवजाग्रे धनुषश चाग्रे किरीटाग्रे च तं हरिम
   लक्ष्मणॊ ऽथ हनूमांश च दृष्ट्वा रामश च विस्मिताः
78 रावणॊ ऽपि महातेजाः कपिलाघवविस्मितः
   अस्त्रम आहारयाम आस दीप्तम आग्नेयम अद्भुतम
79 ततस ते चुक्रुशुर हृष्टा लब्धलक्ष्याः पलवंगमाः
   नीललाघवसंभ्रान्तं दृष्ट्वा रावणम आहवे
80 वानराणां च नादेन संरब्धॊ रावणस तदा
   संभ्रमाविष्टहृदयॊ न किं चित परत्यपद्यत
81 आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम
   धवजशीर्षस्थितं नीलम उदैक्षत निशाचरः
82 ततॊ ऽबरवीन महातेजा रावणॊ राक्षसेश्वरः
   कपे लाघवयुक्तॊ ऽसि मायया परयानया
83 जीवितं खलु रक्षस्व यदि शक्नॊषि वानर
   तानि तान्य आत्मरूपाणि सृजसे तवम अनेकशः
84 तथापि तवां मया मुक्तः सायकॊ ऽसत्रप्रयॊजितः
   जीवितं परिरक्षन्तं जीविताद भरंशयिष्यति
85 एवम उक्त्वा महाबाहू रावणॊ राक्षसेश्वरः
   संधाय बाणम अस्त्रेण चमूपतिम अताडयत
86 सॊ ऽसत्रयुक्तेन बाणेन नीलॊ वक्षसि ताडितः
   निर्दह्यमानः सहसा निपपात महीतले
87 पितृमाहात्म्य संयॊगाद आत्मनश चापि तेजसा
   जानुभ्याम अपतद भूमौ न च पराणैर वययुज्यत
88 विसंज्ञं वानरं दृष्ट्वा दशग्रीवॊ रणॊत्सुकः
   रथेनाम्बुदनादेन सौमित्रिम अभिदुद्रुवे
89 तम आह सौमित्रिर अदीनसत्त्वॊ; विस्फारयन्तं धनुर अप्रमेयम
   अन्वेहि माम एव निशाचरेन्द्र; न वानरांस तवं परति यॊद्धुम अर्हसि
90 स तस्य वाक्यं परिपूर्णघॊषं; जयाशब्दम उग्रं च निशम्य राजा
   आसाद्य सौमित्रिम अवस्थितं तं; कॊपान्वितं वाक्यम उवाच रक्षः
91 दिष्ट्यासि मे राघव दृष्टिमार्गं; पराप्तॊ ऽनतगामी विपरीतबुद्धिः
   अस्मिन कषणे यास्यसि मृत्युदेशं; संसाद्यमानॊ मम बाणजालैः
92 तम आह सौमित्रिर अविस्मयानॊ; गर्जन्तम उद्वृत्तसिताग्रदंष्ट्रम
   राजन न गर्जन्ति महाप्रभावा; विकत्थसे पापकृतां वरिष्ठ
93 जानामि वीर्यं तव राक्षसेन्द्र; बलं परतापं च पराक्रमं च
   अवस्थितॊ ऽहं शरचापपाणिर; आगच्छ किं मॊघविकत्थनेन
94 स एवम उक्तः कुपितः ससर्ज; रक्षॊऽधिपः सप्तशरान सुपुङ्खान
   ताँल लक्ष्मणः काञ्चनचित्रपुङ्खैश; चिच्छेद बाणैर निशिताग्रधारैः
95 तान परेक्षमाणः सहसा निकृत्तान; निकृत्तभॊगान इव पन्नगेन्द्रान
   लङ्केश्वरः करॊधवशं जगाम; ससर्ज चान्यान निशितान पृषत्कान
96 स बाणवर्षं तु ववर्ष तीव्रं; रामानुजः कार्मुकसंप्रयुक्तम
   कषुरार्धचन्द्रॊत्तमकर्णिभल्लैः; शरांश च चिच्छेद न चुक्षुभे च
97 स लक्ष्मणश चाशु शराञ शिताग्रान; महेन्द्रवज्राशनितुल्यवेगान
   संधाय चापे जवलनप्रकाशान; ससर्ज रक्षॊऽधिपतेर वधाय
98 स तान परचिच्छेद हि राक्षसेन्द्रश; छित्त्वा च ताँल लक्ष्मणम आजघान
   शरेण कालाग्निसमप्रभेण; सवयम्भुदत्तेन ललाटदेशे
99 स लक्ष्मणॊ रावणसायकार्तश; चचाल चापं शिथिलं परगृह्य
   पुनश च संज्ञां परतिलभ्य कृच्छ्राच; चिच्छेद चापं तरिदशेन्द्रशत्रॊः
100 निकृत्तचापं तरिभिर आजघान; बाणैस तदा दाशरथिः शिताग्रैः
   स सायकार्तॊ विचचाल राजा; कृच्छ्राच च संज्ञां पुनर आससाद
101 स कृत्तचापः शरताडितश च; सवेदार्द्रगात्रॊ रुधिरावसिक्तः
   जग्राह शक्तिं समुदग्रशक्तिः; सवयम्भुदत्तां युधि देवशत्रुः
102 स तां विधूमानलसंनिकाशां; वित्रासनीं वानरवाहिनीनाम
   चिक्षेप शक्तिं तरसा जवलन्तीं; सौमित्रये राक्षसराष्ट्रनाथः
103 ताम आपतन्तीं भरतानुजॊ ऽसत्रैर; जघान बाणैश च हुताग्निकल्पैः
   तथापि सा तस्य विवेश शक्तिर; भुजान्तरं दाशरथेर विशालम
104 शक्त्या बराम्या तु सौमित्रिस ताडितस तु सतनान्तरे
   विष्णॊर अचिन्त्यं सवं भागम आत्मानं परत्यनुस्मरत
105 ततॊ दानवदर्पघ्नं सौमित्रिं देवकण्टकः
   तं पीडयित्वा बाहुभ्याम अप्रभुर लङ्घने ऽभवत
106 हिमवान मन्दरॊ मेरुस तरैलॊक्यं वा सहामरैः
   शक्यं भुजाभ्याम उद्धर्तुं न संख्ये भरतानुजः
107 अथैनं वैष्णवं भागं मानुषं देहम आस्थितम
   विसंज्ञं लक्ष्मणं दृष्ट्वा रावणॊ विस्मितॊ ऽभवत
108 अथ वायुसुतः करुद्धॊ रावणं समभिद्रवत
   आजघानॊरसि करुद्धॊ वज्रकल्पेन मुष्टिना
109 तेन मुष्टिप्रहारेण रावणॊ राक्षसेश्वरः
   जानुभ्याम अपतद भूमौ चचाल च पपात च
110 विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम
   ऋषयॊ वानराश चैव नेदुर देवाः सवासवाः
111 हनूमान अपि तेजस्वी लक्ष्मणं रावणार्दितम
   अनयद राघवाभ्याशं बाहुभ्यां परिगृह्य तम
112 वायुसूनॊः सुहृत्त्वेन भक्त्या परमया च सः
   शत्रूणाम अप्रकम्प्यॊ ऽपि लघुत्वम अगमत कपेः
113 तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम
   रावणस्य रथे तस्मिन सथानं पुनर उपागमत
114 रावणॊ ऽपि महातेजाः पराप्य संज्ञां महाहवे
   आददे निशितान बाणाञ जग्राह च महद धनुः
115 आश्वस्तश च विशल्यश च लक्ष्मणः शत्रुसूदनः
   विष्णॊर भागम अमीमांस्यम आत्मानं परत्यनुस्मरन
116 निपातितमहावीरां वानराणां महाचमूम
   राघवस तु रणे दृष्ट्वा रावणं समभिद्रवत
117 अथैनम उपसंगम्य हनूमान वाक्यम अब्रवीत
   मम पृष्ठं समारुह्य रक्षसं शास्तुम अर्हसि
118 तच छरुत्वा राघवॊ वाक्यं वायुपुत्रेण भाषितम
   आरॊहत सहसा शूरॊ हनूमन्तं महाकपिम
   रथस्थं रावणं संख्ये ददर्श मनुजाधिपः
119 तम आलॊक्य महातेजाः परदुद्राव स राघवः
   वैरॊचनम इव करुद्धॊ विष्णुर अभ्युद्यतायुधः
120 जयाशब्दम अकरॊत तीव्रं वज्रनिष्पेषनिस्वनम
   गिरा गम्भीरया रामॊ राक्षसेन्द्रम उवाच ह
121 तिष्ठ तिष्ठ मम तवं हि कृत्वा विप्रियम ईदृशम
   कव नु राक्षसशार्दूल गतॊ मॊक्षम अवाप्स्यसि
122 यदीन्द्रवैवस्वत भास्करान वा; सवयम्भुवैश्वानरशंकरान वा
   गमिष्यसि तवं दश वा दिशॊ वा; तथापि मे नाद्य गतॊ विमॊक्ष्यसे
123 यश चैष शक्त्याभिहतस तवयाद्य; इच्छन विषादं सहसाभ्युपेतः
   स एष रक्षॊगणराज मृत्युः; सपुत्रदारस्य तवाद्य युद्धे
124 राघवस्य वचः शरुत्वा राक्षसेन्द्रॊ महाकपिम
   आजघान शरैस तीक्ष्णैः कालानलशिखॊपमैः
125 राक्षसेनाहवे तस्य ताडितस्यापि सायकैः
   सवभावतेजॊयुक्तस्य भूयस तेजॊ वयवर्धत
126 ततॊ रामॊ महातेजा रावणेन कृतव्रणम
   दृष्ट्वा पलवगशार्दूलं करॊधस्य वशम एयिवान
127 तस्याभिसंक्रम्य रथं सचक्रं; साश्वध्वजच्छत्रमहापताकम
   ससारथिं साशनिशूलखड्गं; रामः परचिच्छेद शरैः सुपुङ्खैः
128 अथेन्द्रशत्रुं तरसा जघान; बाणेन वज्राशनिसंनिभेन
   भुजान्तरे वयूढसुजातरूपे; वज्रेण मेरुं भगवान इवेन्द्रः
129 यॊ वज्रपाताशनिसंनिपातान; न चुक्षुभे नापि चचाल राजा
   स रामबाणाभिहतॊ भृशार्तश; चचाल चापं च मुमॊच वीरः
130 तं विह्वलन्तं परसमीक्ष्य रामः; समाददे दीप्तम अथार्धचन्द्रम
   तेनार्कवर्णं सहसा किरीटं; चिच्छेद रक्षॊऽधिपतेर महात्माः
131 तं निर्विषाशीविषसंनिकाशं; शान्तार्चिषं सूर्यम इवाप्रकाशम
   गतश्रियं कृत्तकिरीटकूटम; उवाच रामॊ युधि राक्षसेन्द्रम
132 कृतं तवया कर्म महत सुभीमं; हतप्रवीरश च कृतस तवयाहम
   तस्मात परिश्रान्त इति वयवस्य; न तवं शरैर मृत्युवशं नयामि
133 स एवम उक्तॊ हतदर्पहर्षॊ; निकृत्तचापः स हताश्वसूतः
   शरार्दितः कृत्तमहाकिरीटॊ; विवेश लङ्कां सहसा सम राजा
134 तस्मिन परविष्टे रजनीचरेन्द्रे; महाबले दानवदेवशत्रौ
   हरीन विशल्यान सहलक्ष्मणेन; चकार रामः परमाहवाग्रे
135 तस्मिन परभग्ने तरिदशेन्द्रशत्रौ; सुरासुरा भूतगणा दिशश च
   ससागराः सर्षिमहॊरगाश च; तथैव भूम्यम्बुचराश च हृष्टाः


Next: Chapter 48