Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 49

 1 tato rāmo mahātejā dhanur ādāya vīryavān
  kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha
 2 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
  kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum
 3 satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
  dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ
 4 vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
  savismayam idaṃ rāmo vibhīṣaṇam uvāca ha
 5 ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
  laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ
 6 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
  yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ
 7 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
  na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana
 8 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
  vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt
 9 yena vaivasvato yuddhe vāsavaś ca parājitaḥ
  saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān
 10 etena devā yudhi dānavāś ca; yakṣā bhujaṃgāḥ piśitāśanāś ca
   gandharvavidyādharakiṃnarāś ca; sahasraśo rāghava saṃprabhagnāḥ
11 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
   hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ
12 prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
   anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam
13 etena jātamātreṇa kṣudhārtena mahātmanā
   bhakṣitāni sahasrāṇi sattvānāṃ subahūny api
14 teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
   yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan
15 sa kumbhakarṇaṃ kupito mahendro; jaghāna vajreṇa śitena vajrī
   sa śakravajrābhihato mahātmā; cacāla kopāc ca bhṛśaṃ nanāda
16 tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
   śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase
17 tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
   vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam
18 kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
   tato viṣeduḥ sahasā devabrahmarṣidānavāḥ
19 prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
   kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
   prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam
20 evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
   acireṇaiva kālena śūnyo loko bhaviṣyati
21 vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
   rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha
22 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
   dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt
23 dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
   tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
   brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ
24 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
   vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate
25 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
   na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
   kālas tu kriyatām asya śayane jāgare tathā
26 rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
   śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati
27 ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
   vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ
28 so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
   tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ
29 sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
   vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati
30 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
   katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ
31 ucyantāṃ vānarāḥ sarve yantram etat samucchritam
   iti vijñāya harayo bhaviṣyantīha nirbhayāḥ
32 vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
   uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā
33 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
   dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān
34 śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
   tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ
35 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
   śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ
36 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
   śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ
37 tato harīṇāṃ tad anīkam ugraṃ; rarāja śailodyatavṛkṣahastam
   gireḥ samīpānugataṃ yathaiva; mahan mahāmbhodharajālam ugram
 1 ततॊ रामॊ महातेजा धनुर आदाय वीर्यवान
  किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
 2 तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम
  करममाणम इवाकाशं पुरा नारायणं परभुम
 3 सतॊयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम
  दृष्ट्वा पुनः परदुद्राव वानराणां महाचमूः
 4 विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं
  सविस्मयम इदं रामॊ विभीषणम उवाच ह
 5 कॊ ऽसौ पर्वतसंकशः किरीटी हरिलॊचनः
  लङ्कायां दृश्यते वीरः सविद्युद इव तॊयदः
 6 पृथिव्याः केतुभूतॊ ऽसौ महान एकॊ ऽतर दृश्यते
  यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस ततः
 7 आचक्ष्व मे महान कॊ ऽसौ रक्षॊ वा यदि वासुरः
  न मयैवंविधं भूतं दृष्टपूर्वं कदा चन
 8 स पृष्टॊ राजपुत्रेण रामेणाक्लिष्टकारिणा
  विभीषणॊ महाप्राज्ञः काकुत्स्थम इदम अब्रवीत
 9 येन वैवस्वतॊ युद्धे वासवश च पराजितः
  सैष विश्रवसः पुत्रः कुम्भकर्णः परतापवान
 10 एतेन देवा युधि दानवाश च; यक्षा भुजंगाः पिशिताशनाश च
   गन्धर्वविद्याधरकिंनराश च; सहस्रशॊ राघव संप्रभग्नाः
11 शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम
   हन्तुं न शेकुस तरिदशाः कालॊ ऽयम इति मॊहिताः
12 परकृत्या हय एष तेजस्वी कुम्भकर्णॊ महाबलः
   अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम
13 एतेन जातमात्रेण कषुधार्तेन महात्मना
   भक्षितानि सहस्राणि सत्त्वानां सुबहून्य अपि
14 तेषु संभक्ष्यमाणेषु परजा भयनिपीडिताः
   यान्ति सम शरणं शक्रं तम अप्य अर्थं नयवेदयन
15 स कुम्भकर्णं कुपितॊ महेन्द्रॊ; जघान वज्रेण शितेन वज्री
   स शक्रवज्राभिहतॊ महात्मा; चचाल कॊपाच च भृशं ननाद
16 तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः
   शरुत्वा निनादं वित्रस्ता भूयॊ भूमिर वितत्रसे
17 ततः कॊपान महेन्द्रस्य कुम्भकर्णॊ महाबलः
   विकृष्यैरावताद दन्तं जघानॊरसि वासवम
18 कुम्भकर्णप्रहारार्तॊ विचचाल स वासवः
   ततॊ विषेदुः सहसा देवब्रह्मर्षिदानवाः
19 परजाभिः सह शक्रश च ययौ सथानं सवयम्भुवः
   कुम्भकर्णस्य दौरात्म्यं शशंसुस ते परजापतेः
   परजानां भक्षणं चापि देवानां चापि धर्षणम
20 एवं परजा यदि तव एष भक्षयिष्यति नित्यशः
   अचिरेणैव कालेन शून्यॊ लॊकॊ भविष्यति
21 वासवस्य वचः शरुत्वा सर्वलॊकपितामहः
   रक्षांस्य आवाहयाम आस कुम्भकर्णं ददर्श ह
22 कुम्भकर्णं समीक्ष्यैव वितत्रास परजापतिः
   दृष्ट्वा निश्वस्य चैवेदं सवयम्भूर इदम अब्रवीत
23 धरुवं लॊकविनाशाय पौरस्त्येनासि निर्मितः
   तस्मात तवम अद्य परभृति मृतकल्पः शयिष्यसि
   बरह्मशापाभिभूतॊ ऽथ निपपाताग्रतः परभॊः
24 ततः परमसंभ्रान्तॊ रावणॊ वाक्यम अब्रवीत
   विवृद्धः काञ्चनॊ वृक्षः फलकाले निकृत्यते
25 न नप्तारं सवकं नयाय्यं शप्तुम एवं परजापते
   न मिथ्यावचनश च तवं सवप्स्यत्य एष न संशयः
   कालस तु करियताम अस्य शयने जागरे तथा
26 रावणस्य वचः शरुत्वा सवयम्भूर इदम अब्रवीत
   शयिता हय एष षण मासान एकाहं जागरिष्यति
27 एकेनाह्ना तव असौ वीरश चरन भूमिं बुभुक्षितः
   वयात्तास्यॊ भक्षयेल लॊकान संक्रुद्ध इव पावकः
28 सॊ ऽसौ वयसनम आपन्नः कुम्भकर्णम अबॊधयत
   तवत्पराक्रमभीतश च राजा संप्रति रावणः
29 स एष निर्गतॊ वीरः शिबिराद भीमविक्रमः
   वानरान भृशसंक्रुद्धॊ भक्षयन परिधावति
30 कुम्भकर्णं समीक्ष्यैव हरयॊ विप्रदुद्रुवुः
   कथम एनं रणे करुद्धं वारयिष्यन्ति वानराः
31 उच्यन्तां वानराः सर्वे यन्त्रम एतत समुच्छ्रितम
   इति विज्ञाय हरयॊ भविष्यन्तीह निर्भयाः
32 विभीषणवचः शरुत्वा हेतुमत सुमुखॊद्गतम
   उवाच राघवॊ वाक्यं नीलं सेनापतिं तदा
33 गच्छ सैन्यानि सर्वाणि वयूह्य तिष्ठस्व पावके
   दवाराण्य आदाय लङ्कायाश चर्याश चाप्य अथ संक्रमान
34 शैलशृङ्गाणि वृक्षांश च शिलाश चाप्य उपसंहरन
   तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः
35 राघवेण समादिष्टॊ नीलॊ हरिचमूपतिः
   शशास वानरानीकं यथावत कपिकुञ्जरः
36 ततॊ गवाक्षः शरभॊ हनुमान अङ्गदॊ नलः
   शैलशृङ्गाणि शैलाभा गृहीत्वा दवारम अभ्ययुः
37 ततॊ हरीणां तद अनीकम उग्रं; रराज शैलॊद्यतवृक्षहस्तम
   गिरेः समीपानुगतं यथैव; महन महाम्भॊधरजालम उग्रम


Next: Chapter 50