Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 18

 1 tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
  rāghavārthe parākrāntā ye na rakṣanti jīvitam
 2 snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
  tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
 3 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
  pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ
 4 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
  drumān udyamya sahitā laṅkārohaṇatatparāḥ
 5 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
  ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya
 6 nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
  asitāñ janasaṃkāśān yuddhe satyaparākramān
 7 nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
  asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ
 8 parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
  ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ
 9 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
  parjanya iva jīmūtaiḥ samantāt parivāritaḥ
 10 ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
   sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ
11 yavīyān asya tu bhrātā paśyainaṃ parvatopamam
   bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame
12 sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
   praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ
13 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
   devāsure jāmbavatā labdhāś ca bahavo varāḥ
14 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
   muñcanti vipulākārā na mṛtyor udvijanti ca
15 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
   etasya sainye bahavo vicaranty agnitejasaḥ
16 yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
   prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam
17 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
   balena balasaṃpanno rambho nāmaiṣa yūthapaḥ
18 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
   ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam
19 yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
   śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ
20 yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
   parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
   yasya vikramamāṇasya śakrasyeva parākramaḥ
21 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
   purā devāsure yuddhe sāhyārthaṃ tridivaukasām
22 yasya vaiśravaṇo rājā jambūm upaniṣevate
   yo rājā parvatendrāṇāṃ bahukiṃnarasevinām
23 vihārasukhado nityaṃ bhrātus te rākṣasādhipa
   tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
   yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ
24 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
   eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
25 yo gaṅgām anu paryeti trāsayan hastiyūthapān
   hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran
26 eṣa yūthapatir netā gacchan giriguhāśayaḥ
   harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu
27 uśīra bījam āśritya parvataṃ mandaropamam
   ramate vānaraśreṣṭho divi śakra iva svayam
28 enaṃ śatasahasrāṇāṃ sahasram abhivartate
   eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ
29 vātenevoddhataṃ meghaṃ yam enam anupaśyasi
   vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ
30 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
   śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam
31 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
   parivāryābhivartante laṅkāṃ marditum ojasā
32 bhramarācaritā yatra sarvakāmaphaladrumāḥ
   yaṃ sūryatulyavarṇābham anuparyeti parvatam
33 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
   yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ
34 tatraiṣa ramate rājan ramye kāñcanaparvate
   mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ
35 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
   teṣāṃ madhye girivaras tvam ivānagha rakṣasām
36 tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
   nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ
37 siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
   sarve vaiśvanarasamā jvalitāśīviṣopamāḥ
38 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
   mahāparvatasaṃkāśā mahājīmūtanisvanāḥ
39 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
   nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
   eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
40 gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
   ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ
41 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
   na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ
42 sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ
   sarve samarthāḥ pṛthivīṃ kṣaṇena; kartuṃ pravidhvastavikīrṇaśailām
 1 तांस तु ते ऽहं परवक्ष्यामि परेक्षमाणस्य यूथपान
  राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम
 2 सनिग्धा यस्य बहुश्यामा बाला लाङ्गूलम आश्रिताः
  ताम्राः पीताः सिताः शवेताः परकीर्णा घॊरकर्मणः
 3 परगृहीताः परकाशन्ते सूर्यस्येव मरीचयः
  पृथिव्यां चानुकृष्यन्ते हरॊ नामैष यूथपः
 4 यं पृष्ठतॊ ऽनुगच्छन्ति शतशॊ ऽथ सहस्रशः
  दरुमान उद्यम्य सहिता लङ्कारॊहणतत्पराः
 5 एष कॊटीसहस्रेण वानराणां महौजसाम
  आकाङ्क्षते तवां संग्रामे जेतुं परपुरंजय
 6 नीलान इव महामेघांस तिष्ठतॊ यांस तु पश्यसि
  असिताञ जनसंकाशान युद्धे सत्यपराक्रमान
 7 नखदंष्ट्रायुधान वीरांस तीक्ष्णकॊपान भयावहान
  असंख्येयान अनिर्देश्यान परं पारम इवॊदधेः
 8 पर्वतेषु च ये के चिद विषमेषु नदीषु च
  एते तवाम अभिवर्तन्ते राजन्न ऋष्काः सुदारुणाः
 9 एषां मध्ये सथितॊ राजन भीमाक्षॊ भीमदर्शनः
  पर्जन्य इव जीमूतैः समन्तात परिवारितः
 10 ऋक्षवन्तं गिरिश्रेष्ठम अध्यास्ते नर्मदां पिबन
   सर्वर्क्षाणाम अधिपतिर धूम्रॊ नामैष यूथपः
11 यवीयान अस्य तु भराता पश्यैनं पर्वतॊपमम
   भरात्रा समानॊ रूपेण विशिष्टस तु पराक्रमे
12 स एष जाम्बवान नाम महायूथपयूथपः
   परशान्तॊ गुरुवर्ती च संप्रहारेष्व अमर्षणः
13 एतेन साह्यं सुमहत कृतं शक्रस्य धीमता
   देवासुरे जाम्बवता लब्धाश च बहवॊ वराः
14 आरुह्य पर्वताग्रेभ्यॊ महाभ्रविपुलाः शिलाः
   मुञ्चन्ति विपुलाकारा न मृत्यॊर उद्विजन्ति च
15 राक्षसानां च सदृशाः पिशाचानां च रॊमशाः
   एतस्य सैन्ये बहवॊ विचरन्त्य अग्नितेजसः
16 यं तव एनम अभिसंरब्धं पलवमानम इव सथितम
   परेक्षन्ते वानराः सर्वे सथितं यूथपयूथपम
17 एष राजन सहस्राक्षं पर्युपास्ते हरीश्वरः
   बलेन बलसंपन्नॊ रम्भॊ नामैष यूथपः
18 यः सथितं यॊजने शैलं गच्छन पार्श्वेन सेवते
   ऊर्ध्वं तथैव कायेन गतः पराप्नॊति यॊजनम
19 यस्मान न परमं रूपं चतुष्पादेषु विद्यते
   शरुतः संनादनॊ नाम वानराणां पितामहः
20 येन युद्धं तदा दत्तं रणे शक्रस्य धीमता
   पराजयश च न पराप्तः सॊ ऽयं यूथपयूथपः
   यस्य विक्रममाणस्य शक्रस्येव पराक्रमः
21 एष गन्धर्वकन्यायाम उत्पन्नः कृष्णवर्त्मना
   पुरा देवासुरे युद्धे साह्यार्थं तरिदिवौकसाम
22 यस्य वैश्रवणॊ राजा जम्बूम उपनिषेवते
   यॊ राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम
23 विहारसुखदॊ नित्यं भरातुस ते राक्षसाधिप
   तत्रैष वसति शरीमान बलवान वानरर्षभः
   युद्धेष्व अकत्थनॊ नित्यं करथनॊ नाम यूथपः
24 वृतः कॊटिसहस्रेण हरीणां समुपस्थितः
   एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम
25 यॊ गङ्गाम अनु पर्येति तरासयन हस्तियूथपान
   हस्तिनां वानराणां च पूर्ववैरम अनुस्मरन
26 एष यूथपतिर नेता गच्छन गिरिगुहाशयः
   हरीणां वाहिनी मुख्यॊ नदीं हैमवतीम अनु
27 उशीर बीजम आश्रित्य पर्वतं मन्दरॊपमम
   रमते वानरश्रेष्ठॊ दिवि शक्र इव सवयम
28 एनं शतसहस्राणां सहस्रम अभिवर्तते
   एष दुर्मर्षणॊ राजन परमाथी नाम यूथपः
29 वातेनेवॊद्धतं मेघं यम एनम अनुपश्यसि
   विवर्तमानं बहुशॊ यत्रैतद बहुलं रजः
30 एते ऽसितमुखा घॊरा गॊलाङ्गूला महाबलाः
   शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम
31 गॊलाङ्गूलं महावेगं गवाक्षं नाम यूथपम
   परिवार्याभिवर्तन्ते लङ्कां मर्दितुम ओजसा
32 भरमराचरिता यत्र सर्वकामफलद्रुमाः
   यं सूर्यतुल्यवर्णाभम अनुपर्येति पर्वतम
33 यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
   यस्य परस्थं महात्मानॊ न तयजन्ति महर्षयः
34 तत्रैष रमते राजन रम्ये काञ्चनपर्वते
   मुख्यॊ वानरमुख्यानां केसरी नाम यूथपः
35 षष्टिर गिरिसहस्राणां रम्याः काञ्चनपर्वताः
   तेषां मध्ये गिरिवरस तवम इवानघ रक्षसाम
36 तत्रैते कपिलाः शवेतास ताम्रास्या मधुपिङ्गलाः
   निवसन्त्य उत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः
37 सिंह इव चतुर्दंष्ट्रा वयाघ्रा इव दुरासदाः
   सर्वे वैश्वनरसमा जवलिताशीविषॊपमाः
38 सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः
   महापर्वतसंकाशा महाजीमूतनिस्वनाः
39 एष चैषाम अधिपतिर मध्ये तिष्ठति वीर्यवान
   नाम्ना पृथिव्यां विख्यातॊ राजञ शतबलीति यः
   एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम
40 गजॊ गवाक्षॊ गवयॊ नलॊ नीलश च वानरः
   एकैक एव यूथानां कॊटिभिर दशभिर वृतः
41 तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः
   न शक्यन्ते बहुत्वात तु संख्यातुं लघुविक्रमाः
42 सर्वे महाराज महाप्रभावाः; सर्वे महाशैलनिकाशकायाः
   सर्वे समर्थाः पृथिवीं कषणेन; कर्तुं परविध्वस्तविकीर्णशैलाम


Next: Chapter 19