Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 17

 1 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
  niśamya rāvaṇo rājā pratyabhāṣata sāraṇam
 2 yadi mām abhiyuñjīran devagandharvadānavāḥ
  naiva sītāṃ pradāsyāmi sarvalokabhayād api
 3 tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
  pratipradānam adyaiva sītāyāḥ sādhu manyase
  ko hi nāma sapatno māṃ samare jetum arhati
 4 ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
  āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
  bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā
 5 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
  paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
  dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ
 6 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
  ālokya rāvaṇo rājā paripapraccha sāraṇam
 7 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
  ke pūrvam abhivartante mahotsāhāḥ samantataḥ
 8 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
  sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ
 9 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
  ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ
 10 eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
   yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ
11 yasya ghoṣeṇa mahatā saprākārā satoraṇā
   laṅkā pravepate sarvā saśailavanakānanā
12 sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
   balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ
13 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
   laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate
14 giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
   sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ
15 yasya lāṅgūlaśabdena svanantīva diśo daśa
   eṣa vānararājena surgrīveṇābhiṣecitaḥ
   yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge
16 ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
   utthāya ca vijṛmbhante krodhena haripuṃgavāḥ
17 ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
   aṣṭau śatasahasrāṇi daśakoṭiśatāni ca
18 ya enam anugacchanti vīrāś candanavāsinaḥ
   eṣa āśaṃsate laṅkāṃ svenānīkena marditum
19 śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
   buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ
20 tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
   vibhajan vānarīṃ senām anīkāni praharṣayan
21 yaḥ purā gomatītīre ramyaṃ paryeti parvatam
   nāmnā saṃkocano nāma nānānagayuto giriḥ
22 tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
   yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati
23 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
   tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
24 adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
   eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
25 yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
   nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā
26 vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
   rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ
27 śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
   parivāryānugacchanti laṅkāṃ marditum ojasā
28 yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
   na ca saṃvijate mṛtyor na ca yūthād vidhāvati
29 mahābalo vītabhayo ramyaṃ sālveya parvatam
   rājan satatam adhyāste śarabho nāma yūthapaḥ
30 etasya balinaḥ sarve vihārā nāma yūthapāḥ
   rājañ śatasahasrāṇi catvāriṃśat tathaiva ca
31 yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
   madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ
32 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
   ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām
33 eṣa parvatam adhyāste pāriyātram anuttamam
   yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ
34 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
   yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ
35 yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
   sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ
36 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
   pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm
37 ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
   tvām āhvayati yuddhāya krathano nāma yūthapaḥ
38 yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
   gavayo nāma tejasvī tvāṃ krodhād abhivartate
39 enaṃ śatasahasrāṇi saptatiḥ paryupāsate
   eṣa āśaṃsate laṅkāṃ svenānīkena marditum
40 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
   yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate
 1 तद वचः पथ्यम अक्लीबं सारणेनाभिभाषितम
  निशम्य रावणॊ राजा परत्यभाषत सारणम
 2 यदि माम अभियुञ्जीरन देवगन्धर्वदानवाः
  नैव सीतां परदास्यामि सर्वलॊकभयाद अपि
 3 तवं तु सौम्य परित्रस्तॊ हरिभिर निर्जितॊ भृशम
  परतिप्रदानम अद्यैव सीतायाः साधु मन्यसे
  कॊ हि नाम सपत्नॊ मां समरे जेतुम अर्हति
 4 इत्य उक्त्वा परुषं वाक्यं रावणॊ राक्षसाधिपः
  आरुरॊह ततः शरीमान परासादं हिमपाण्डुरम
  बहुतालसमुत्सेधं रावणॊ ऽथ दिदृक्षया
 5 ताभ्यां चराभ्यां सहितॊ रावणः करॊधमूर्छितः
  पश्यमानः समुद्रं च पर्वतांश च वनानि च
  ददर्श पृथिवीदेशं सुसंपूर्णं पलवंगमैः
 6 तद अपारम असंख्येयं वानराणां महद बलम
  आलॊक्य रावणॊ राजा परिपप्रच्छ सारणम
 7 एषां वानरमुख्यानां के शूराः के महाबलाः
  के पूर्वम अभिवर्तन्ते महॊत्साहाः समन्ततः
 8 केषां शृणॊति सुग्रीवः के वा यूथपयूथपाः
  सारणाचक्ष्व मे सर्वं के परधानाः पलवंगमाः
 9 सारणॊ राक्षसेन्द्रस्य वचनं परिपृच्छतः
  आचचक्षे ऽथ मुख्यज्ञॊ मुख्यांस तांस तु वनौकसः
 10 एष यॊ ऽभिमुखॊ लङ्कां नर्दंस तिष्ठति वानरः
   यूथपानां सहस्राणां शतेन परिवारितः
11 यस्य घॊषेण महता सप्राकारा सतॊरणा
   लङ्का परवेपते सर्वा सशैलवनकानना
12 सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
   बलाग्रे तिष्ठते वीरॊ नीलॊ नामैष यूथपः
13 बाहू परगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान
   लङ्काम अभिमुखः कॊपाद अभीक्ष्णं च विजृम्भते
14 गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः
   सफॊटयत्य अभिसंरब्धॊ लाङ्गूलं च पुनः पुनः
15 यस्य लाङ्गूलशब्देन सवनन्तीव दिशॊ दश
   एष वानरराजेन सुर्ग्रीवेणाभिषेचितः
   यौवराज्ये ऽङगदॊ नाम तवाम आह्वयति संयुगे
16 ये तु विष्टभ्य गात्राणि कष्वेडयन्ति नदन्ति च
   उत्थाय च विजृम्भन्ते करॊधेन हरिपुंगवाः
17 एते दुष्प्रसहा घॊराश चण्डाश चण्डपराक्रमाः
   अष्टौ शतसहस्राणि दशकॊटिशतानि च
18 य एनम अनुगच्छन्ति वीराश चन्दनवासिनः
   एष आशंसते लङ्कां सवेनानीकेन मर्दितुम
19 शवेतॊ रजतसंकाशः सबलॊ भीमविक्रमः
   बुद्धिमान वानरः शूरस तरिषु लॊकेषु विश्रुतः
20 तूर्णं सुग्रीवम आगम्य पुनर गच्छति वानरः
   विभजन वानरीं सेनाम अनीकानि परहर्षयन
21 यः पुरा गॊमतीतीरे रम्यं पर्येति पर्वतम
   नाम्ना संकॊचनॊ नाम नानानगयुतॊ गिरिः
22 तत्र राज्यं परशास्त्य एष कुमुदॊ नाम यूथपः
   यॊ ऽसौ शतसहस्राणां सहस्रं परिकर्षति
23 यस्य वाला बहुव्यामा दीर्घलाङ्गूलम आश्रिताः
   ताम्राः पीताः सिताः शवेताः परकीर्णा घॊरकर्मणः
24 अदीनॊ रॊषणश चण्डः संग्रामम अभिकाङ्क्षति
   एषैवाशंसते लङ्कां सवेनानीकेन मर्दितुम
25 यस तव एष सिंहसंकाशः कपिलॊ दीर्घकेसरः
   निभृतः परेक्षते लङ्कां दिधक्षन्न इव चक्षुषा
26 विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम
   राजन सततम अध्यास्ते रम्भॊ नामैष यूथपः
27 शतं शतसहस्राणां तरिंशच च हरियूथपाः
   परिवार्यानुगच्छन्ति लङ्कां मर्दितुम ओजसा
28 यस तु कर्णौ विवृणुते जृम्भते च पुनः पुनः
   न च संविजते मृत्यॊर न च यूथाद विधावति
29 महाबलॊ वीतभयॊ रम्यं साल्वेय पर्वतम
   राजन सततम अध्यास्ते शरभॊ नाम यूथपः
30 एतस्य बलिनः सर्वे विहारा नाम यूथपाः
   राजञ शतसहस्राणि चत्वारिंशत तथैव च
31 यस तु मेघ इवाकाशं महान आवृत्य तिष्ठति
   मध्ये वानरवीराणां सुराणाम इव वासवः
32 भेरीणाम इव संनादॊ यस्यैष शरूयते महान
   घॊरः शाखामृगेन्द्राणां संग्रामम अभिकाङ्क्षताम
33 एष पर्वतम अध्यास्ते पारियात्रम अनुत्तमम
   युद्धे दुष्प्रसहॊ नित्यं पनसॊ नाम यूथपः
34 एनं शतसहस्राणां शतार्धं पर्युपासते
   यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः
35 यस तु भीमां परवल्गन्तीं चमूं तिष्ठति शॊभयन
   सथितां तीरे समुद्रस्य दवितीय इव सागरः
36 एष दर्दरसंकाशॊ विनतॊ नाम यूथपः
   पिबंश चरति पर्णाशां नदीनाम उत्तमां नदीम
37 षष्टिः शतसहस्राणि बलम अस्य पलवंगमाः
   तवाम आह्वयति युद्धाय करथनॊ नाम यूथपः
38 यस तु गैरिकवर्णाभं वपुः पुष्यति वानरः
   गवयॊ नाम तेजस्वी तवां करॊधाद अभिवर्तते
39 एनं शतसहस्राणि सप्ततिः पर्युपासते
   एष आशंसते लङ्कां सवेनानीकेन मर्दितुम
40 एते दुष्प्रसहा घॊरा बलिनः कामरूपिणः
   यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते


Next: Chapter 18