Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 40

 1 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam
  dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān
 2 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram
  pitāmahasutaṃ caiva jāmbavantaṃ mahākapim
 3 suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca
  gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā
 4 maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam
  ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau
 5 aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ
  vegavikramasaṃpannān saṃdideśa viśeṣavit
 6 teṣām agreṣaraṃ caiva mahad balam asaṃgagam
  vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam
 7 ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ
  kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat
 8 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam
  narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām
 9 tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm
  varadāṃ ca mahābhāgāṃ mahoraganiṣevitām
 10 mekhalān utkalāṃś caiva daśārṇanagarāṇy api
   avantīm abhravantīṃ ca sarvam evānupaśyata
11 vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api
   tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ
12 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham
   nadīṃ godāvarīṃ caiva sarvam evānupaśyata
13 tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān
   ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ
14 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ
   sacandanavanoddeśo mārgitavyo mahāgiriḥ
15 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām
   tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ
16 tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ
   drakṣyathādityasaṃkāśam agastyam ṛṣisattamam
17 tatas tenābhyanujñātāḥ prasannena mahātmanā
   tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm
18 sā candanavanair divyaiḥ pracchannā dvīpa śālinī
   kānteva yuvatiḥ kāntaṃ samudram avagāhate
19 tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam
   yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ
20 tataḥ samudram āsādya saṃpradhāryārthaniścayam
   agastyenāntare tatra sāgare viniveśitaḥ
21 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ
   jātarūpamayaḥ śrīmān avagāḍho mahārṇavam
22 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam
   devarṣiyakṣapravarair apsarobhiś ca sevitam
23 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam
   tam upaiti sahasrākṣaḥ sadā parvasu parvasu
24 dvīpas tasyāpare pāre śatayojanam āyataḥ
   agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ
   tatra sarvātmanā sītā mārgitavyā viśeṣataḥ
25 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ
   rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ
26 dakṣiṇasya samudrasya madhye tasya tu rākṣasī
   aṅgāraketi vikhyātā chāyām ākṣipya bhojinī
27 tam atikramya lakṣmīvān samudre śatayojane
   giriḥ puṣpitako nāma siddhacāraṇasevitaḥ
28 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ
   bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva
29 tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ
   śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ
30 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ
   praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ
31 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ
   adhvanā durvigāhena yojanāni caturdaśa
32 tatas tam apy atikramya vaidyuto nāma parvataḥ
   sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ
33 tatra bhuktvā varārhāṇi mūlāni ca phalāni ca
   madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ
34 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ
   agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā
35 tatra yojanavistāram ucchritaṃ daśayojanam
   śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam
36 tatra bhogavatī nāma sarpāṇām ālayaḥ purī
   viśālarathyā durdharṣā sarvataḥ parirakṣitā
   rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
37 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ
   niryāya mārgitavyā ca sā ca bhogavatī purī
38 taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ
   sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ
39 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
   divyam utpadyate yatra tac caivāgnisamaprabham
40 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana
   rohitā nāma gandharvā ghorā rakṣanti tad vanam
41 tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ
   śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca
42 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ
   tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ
   rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā
43 etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ
   śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ
44 sarvam etat samālokya yac cānyad api dṛśyate
   gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha
45 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati
   mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati
46 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ
   kṛtāparādho bahuśo mama bandhur bhaviṣyati
47 amitabalaparākramā bhavanto; vipulaguṇeṣu kuleṣu ca prasūtāḥ
   manujapatisutāṃ yathā labhadhvaṃ; tad adhiguṇaṃ puruṣārtham ārabhadhvam
 1 ततः परस्थाप्य सुग्रीवस तन महद वानरं बलम
  दक्षिणां परेषयाम आस वानरान अभिलक्षितान
 2 नीलम अग्निसुतं चैव हनुमन्तं च वानरम
  पितामहसुतं चैव जाम्बवन्तं महाकपिम
 3 सुहॊत्रं च शरीरं च शरगुल्मं तथैव च
  गजं गवाक्षं गवयं सुषेणम ऋषभं तथा
 4 मैन्दं च दविविदं चैव विजयं गन्धमादनम
  उल्कामुखम असङ्गं च हुताशन सुताव उभौ
 5 अङ्गदप्रमुखान वीरान वीरः कपिगणेश्वरः
  वेगविक्रमसंपन्नान संदिदेश विशेषवित
 6 तेषाम अग्रेषरं चैव महद बलम असंगगम
  विधाय हरिवीराणाम आदिशद दक्षिणां दिशम
 7 ये के चन समुद्देशास तस्यां दिशि सुदुर्गमाः
  कपीशः कपिमुख्यानां स तेषां तान उदाहरत
 8 सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम
  नर्मदां च नदीं दुर्गां महॊरगनिषेविताम
 9 ततॊ गॊदावरीं रम्यां कृष्णावेणीं महानदीम
  वरदां च महाभागां महॊरगनिषेविताम
 10 मेखलान उत्कलांश चैव दशार्णनगराण्य अपि
   अवन्तीम अभ्रवन्तीं च सर्वम एवानुपश्यत
11 विदर्भान ऋषिकांश चैव रम्यान माहिषकान अपि
   तथा बङ्गान कलिङ्गांश च कौशिकांश च समन्ततः
12 अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम
   नदीं गॊदावरीं चैव सर्वम एवानुपश्यत
13 तथैवान्ध्रांश च पुण्ड्रांश च चॊलान पाण्ड्यान सकेरलान
   अयॊमुखश च गन्तव्यः पर्वतॊ धातुमण्डितः
14 विचित्रशिखरः शरीमांश चित्रपुष्पितकाननः
   सचन्दनवनॊद्देशॊ मार्गितव्यॊ महागिरिः
15 ततस ताम आपगां दिव्यां परसन्नसलिलां शिवाम
   तत्र दरक्ष्यथ कावेरीं विहृताम अप्सरॊगणैः
16 तस्यासीनं नगस्याग्रे मलयस्य महौजसं
   दरक्ष्यथादित्यसंकाशम अगस्त्यम ऋषिसत्तमम
17 ततस तेनाभ्यनुज्ञाताः परसन्नेन महात्मना
   ताम्रपर्णीं गराहजुष्टां तरिष्यथ महानदीम
18 सा चन्दनवनैर दिव्यैः परच्छन्ना दवीप शालिनी
   कान्तेव युवतिः कान्तं समुद्रम अवगाहते
19 ततॊ हेममयं दिव्यं मुक्तामणिविभूषितम
   युक्तं कवाटं पाण्ड्यानां गता दरक्ष्यथ वानराः
20 ततः समुद्रम आसाद्य संप्रधार्यार्थनिश्चयम
   अगस्त्येनान्तरे तत्र सागरे विनिवेशितः
21 चित्रनानानगः शरीमान महेन्द्रः पर्वतॊत्तमः
   जातरूपमयः शरीमान अवगाढॊ महार्णवम
22 नानाविधैर नगैः फुल्लैर लताभिश चॊपशॊभितम
   देवर्षियक्षप्रवरैर अप्सरॊभिश च सेवितम
23 सिद्धचारणसंघैश च परकीर्णं सुमनॊहरम
   तम उपैति सहस्राक्षः सदा पर्वसु पर्वसु
24 दवीपस तस्यापरे पारे शतयॊजनम आयतः
   अगम्यॊ मानुषैर दीप्तस तं मार्गध्वं समन्ततः
   तत्र सर्वात्मना सीता मार्गितव्या विशेषतः
25 स हि देशस तु वध्यस्य रावणस्य दुरात्मनः
   राक्षसाधिपतेर वासः सहस्राक्षसमद्युतेः
26 दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी
   अङ्गारकेति विख्याता छायाम आक्षिप्य भॊजिनी
27 तम अतिक्रम्य लक्ष्मीवान समुद्रे शतयॊजने
   गिरिः पुष्पितकॊ नाम सिद्धचारणसेवितः
28 चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः
   भराजते विपुलैः शृङ्गैर अम्बरं विलिखन्न इव
29 तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः
   शवेतं राजतम एकं च सेवते यं निशाकरः
30 न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः
   परणम्य शिरसा शैलं तं विमार्गत वानराः
31 तम अतिक्रम्य दुर्धर्षाः सूर्यवान नाम पर्वतः
   अध्वना दुर्विगाहेन यॊजनानि चतुर्दश
32 ततस तम अप्य अतिक्रम्य वैद्युतॊ नाम पर्वतः
   सर्वकामफलैर वृक्षैः सर्वकालमनॊहरैः
33 तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च
   मधूनि पीत्वा मुख्यानि परं गच्छत वानराः
34 तत्र नेत्रमनःकान्तः कुञ्जरॊ नाम पर्वतः
   अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा
35 तत्र यॊजनविस्तारम उच्छ्रितं दशयॊजनम
   शरणं काञ्चनं दिव्यं नानारत्नविभूषितम
36 तत्र भॊगवती नाम सर्पाणाम आलयः पुरी
   विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता
   रक्षिता पन्नगैर घॊरैस तीक्ष्णदंष्ट्रैर महाविषैः
37 सर्पराजॊ महाघॊरॊ यस्यां वसति वासुकिः
   निर्याय मार्गितव्या च सा च भॊगवती पुरी
38 तं च देशम अतिक्रम्य महान ऋषभसंस्थितः
   सर्वरत्नमयः शरीमान ऋषभॊ नाम पर्वतः
39 गॊशीर्षकं पद्मकं च हरिश्यामं च चन्दनम
   दिव्यम उत्पद्यते यत्र तच चैवाग्निसमप्रभम
40 न तु तच चन्दनं दृष्ट्वा सप्रष्टव्यं च कदा चन
   रॊहिता नाम गन्धर्वा घॊरा रक्षन्ति तद वनम
41 तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः
   शैलूषॊ गरामणीर भिक्षुः शुभ्रॊ बभ्रुस तथैव च
42 अन्ते पृथिव्या दुर्धर्षास तत्र सवर्गजितः सथिताः
   ततः परं न वः सेव्यः पितृलॊकः सुदारुणः
   राजधानी यमस्यैषा कष्टेन तमसावृता
43 एतावद एव युष्माभिर वीरा वानरपुंगवाः
   शक्यं विचेतुं गन्तुं वा नातॊ गतिमतां गतिः
44 सर्वम एतत समालॊक्य यच चान्यद अपि दृश्यते
   गतिं विदित्वा वैदेह्याः संनिवर्तितम अर्हथ
45 यस तु मासान निवृत्तॊ ऽगरे दृष्टा सीतेति वक्ष्यति
   मत्तुल्यविभवॊ भॊगैः सुखं स विहरिष्यति
46 ततः परियतरॊ नास्ति मम पराणाद विशेषतः
   कृतापराधॊ बहुशॊ मम बन्धुर भविष्यति
47 अमितबलपराक्रमा भवन्तॊ; विपुलगुणेषु कुलेषु च परसूताः
   मनुजपतिसुतां यथा लभध्वं; तद अधिगुणं पुरुषार्थम आरभध्वम


Next: Chapter 41