Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 19

 1 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ
  pratyukto hetumadvākyair nottaraṃ pratyapadyata
 2 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam
  rāmabāṇena cākrānto jīvitānte mumoha saḥ
 3 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge
  hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam
 4 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam
  niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt
 5 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ
  te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ
 6 sā dadarśa tatas trastān harīn āpatato drutam
  yūthād iva paribhraṣṭān mṛgān nihatayūthapān
 7 tān uvāca samāsādya duḥkhitān duḥkhitā satī
  rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ
 8 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ
  taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ
 9 rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ
  rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ
 10 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ
   prāptakālam aviśliṣṭam ūcur vacanam aṅganām
11 jīva putre nivartasya putraṃ rakṣasva cāndagam
   antako rāma rūpeṇa hatvā nayati vālinam
12 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā
   vālī vajrasamair bāṇair vajreṇeva nipātitaḥ
13 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam
   asmin plavagaśārdūle hate śakrasamaprabhe
14 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām
   padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ
15 atha vā ruciraṃ sthānam iha te rucirānane
   āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ
16 abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ
   lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam
17 alpāntaragatānāṃ tu śrutvā vacanam aṅganā
   ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī
18 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā
   kapisiṃhe mahābhāge tasmin bhartari naśyati
19 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ
   yo 'sau rāmaprayuktena śareṇa vinipātitaḥ
20 evam uktvā pradudrāva rudatī śokakarśitā
   śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī
21 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi
   hantāraṃ dānavendrāṇāṃ samareṣv anivartinām
22 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam
   mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam
23 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam
   nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam
24 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam
   arcitaṃ sarvalokasya sapatākaṃ savedikam
25 nāgahetoḥ suparṇena caityam unmathitaṃ yathā
   avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam
26 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā
   tān atītya samāsādya bhartāraṃ nihataṃ raṇe
27 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha
   supteva punar utthāya āryaputreti krośatī
28 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ
   tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva
29 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam
 1 स वानरमहाराजः शयानः शरविक्षतः
  परत्युक्तॊ हेतुमद्वाक्यैर नॊत्तरं परत्यपद्यत
 2 अश्मभिः परिभिन्नाङ्गः पादपैर आहतॊ भृशम
  रामबाणेन चाक्रान्तॊ जीवितान्ते मुमॊह सः
 3 तं भार्याबाणमॊक्षेण रामदत्तेन संयुगे
  हतं पलवगशार्दूलं तारा शुश्राव वालिनम
 4 सा सपुत्राप्रियं शरुत्वा वधं भर्तुः सुदारुणम
  निष्पपात भृशं तरस्ता विविधाद गिरिगह्वरात
 5 ये तव अङ्गदपरीवारा वानरा हि महाबलाः
  ते सकार्मुकम आलॊक्य रामं तरस्ताः परदुद्रुवुः
 6 सा ददर्श ततस तरस्तान हरीन आपततॊ दरुतम
  यूथाद इव परिभ्रष्टान मृगान निहतयूथपान
 7 तान उवाच समासाद्य दुःखितान दुःखिता सती
  राम वित्रासितान सर्वान अनुबद्धान इवेषुभिः
 8 वानरा राजसिंहस्य यस्य यूयं पुरःसराः
  तं विहाय सुवित्रस्ताः कस्माद दरवत दुर्गताः
 9 राज्यहेतॊः स चेद भराता भराता रौद्रेण पातितः
  रामेण परसृतैर दूरान मार्गणैर दूर पातिभिः
 10 कपिपत्न्या वचः शरुत्वा कपयः कामरूपिणः
   पराप्तकालम अविश्लिष्टम ऊचुर वचनम अङ्गनाम
11 जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम
   अन्तकॊ राम रूपेण हत्वा नयति वालिनम
12 कषिप्तान वृक्षान समाविध्य विपुलाश च शिलास तथा
   वाली वज्रसमैर बाणैर वज्रेणेव निपातितः
13 अभिद्रुतम इदं सर्वं विद्रुतं परसृतं बलम
   अस्मिन पलवगशार्दूले हते शक्रसमप्रभे
14 रक्ष्यतां नगरं शूरैर अङ्गदश चाभिषिच्यताम
   पदस्थं वालिनः पुत्रं भजिष्यन्ति पलवंगमाः
15 अथ वा रुचिरं सथानम इह ते रुचिरानने
   आविशन्ति हि दुर्गाणि कषिप्रम अद्यैव वानराः
16 अभार्याः सह भार्याश च सन्त्य अत्र वनचारिणः
   लुब्धेभ्यॊ विप्रयुक्तेभ्यः सवेभ्यॊ नस तुमुलं भयम
17 अल्पान्तरगतानां तु शरुत्वा वचनम अङ्गना
   आत्मनः परतिरूपं सा बभाषे चारुहासिनी
18 पुत्रेण मम किं कार्यं किं राज्येन किम आत्मना
   कपिसिंहे महाभागे तस्मिन भर्तरि नश्यति
19 पादमूलं गमिष्यामि तस्यैवाहं महात्मनः
   यॊ ऽसौ रामप्रयुक्तेन शरेण विनिपातितः
20 एवम उक्त्वा परदुद्राव रुदती शॊककर्शिता
   शिरश चॊरश च बाहुभ्यां दुःखेन समभिघ्नती
21 आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि
   हन्तारं दानवेन्द्राणां समरेष्व अनिवर्तिनाम
22 कषेप्तारं पर्वतेन्द्राणां वज्राणाम इव वासवम
   महावातसमाविष्टं महामेघौघनिःस्वनम
23 शक्रतुल्यपराक्रान्तं वृष्ट्वेवॊपरतं घनम
   नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम
24 शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम
   अर्चितं सर्वलॊकस्य सपताकं सवेदिकम
25 नागहेतॊः सुपर्णेन चैत्यम उन्मथितं यथा
   अवष्टभ्यावतिष्ठन्तं ददर्श धनुर ऊर्जितम
26 रामं रामानुजं चैव भर्तुश चैवानुजं शुभा
   तान अतीत्य समासाद्य भर्तारं निहतं रणे
27 समीक्ष्य वयथिता भूमौ संभ्रान्ता निपपात ह
   सुप्तेव पुनर उत्थाय आर्यपुत्रेति करॊशती
28 रुरॊद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः
   ताम अवेक्ष्य तु सुग्रीवः करॊशन्तीं कुररीम इव
29 विषादम अगमत कष्टं दृष्ट्वा चाङ्गदम आगतम


Next: Chapter 20