Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 20

 1 rāmacāpavisṛṣṭena śareṇāntakareṇa tam
  dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā
 2 sā samāsādya bhartāraṃ paryaṣvajata bhāminī
  iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam
 3 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā
  tārā tarum ivonmūlaṃ paryadevayad āturā
 4 raṇe dāruṇavikrānta pravīra plavatāṃ vara
  kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase
 5 uttiṣṭha hariśārdūla bhajasva śayanottamam
  naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ
 6 atīva khalu te kāntā vasudhā vasudhādhipa
  gatāsur api yāṃ gātrair māṃ vihāya niṣevase
 7 vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā
  kiṣkindheva purī ramyā svargamārge vinirmitā
 8 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu
  vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ
 9 nirānandā nirāśāhaṃ nimagnā śokasāgare
  tvayi pañcatvam āpanne mahāyūthapayūthape
 10 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi
   yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā
11 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ
   yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa
12 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā
   yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī
13 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava
   balād yenāvapanno 'si sugrīvasyāvaśo vaśam
14 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī
   aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat
15 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ
   vatsyate kām avasthāṃ me pitṛvye krodhamūrchite
16 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam
   durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati
17 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca
   mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi
18 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā
   ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave
19 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase
   bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava
20 kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase
   imāḥ paśya varā bahvīr bhāryās te vānareśvara
21 tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ
   parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ
22 kim aṅgadaṃ sāṅgada vīra bāho; vihāya yāsy adya cirapravāsaṃ
   na yuktam evaṃ guṇasaṃnikṛṣṭaṃ; vihāya putraṃ priyaputra gantum
23 kim apriyaṃ te priyacāruveṣa; kṛtaṃ mayā nātha sutena vā te
   sahāyinīm adya vihāya vīra; yamakṣayaṃ gacchasi durvinītam
24 yady apriyaṃ kiṃ cid asaṃpradhārya; kṛtaṃ mayā syāt tava dīrghabāho
   kṣamasva me tad dharivaṃśa nātha; vrajāmi mūrdhnā tava vīra pādau
25 tathā tu tārā karuṇaṃ rudantī; bhartuḥ samīpe saha vānarībhiḥ
   vyavasyata prāyam anindyavarṇā; upopaveṣṭuṃ bhuvi yatra vālī
 1 रामचापविसृष्टेन शरेणान्तकरेण तम
  दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
 2 सा समासाद्य भर्तारं पर्यष्वजत भामिनी
  इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरॊपमम
 3 वानरेन्द्रं महेन्द्राभं शॊकसंतप्तमानसा
  तारा तरुम इवॊन्मूलं पर्यदेवयद आतुरा
 4 रणे दारुणविक्रान्त परवीर पलवतां वर
  किं दीनाम अपुरॊभागाम अद्य तवं नाभिभाषसे
 5 उत्तिष्ठ हरिशार्दूल भजस्व शयनॊत्तमम
  नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः
 6 अतीव खलु ते कान्ता वसुधा वसुधाधिप
  गतासुर अपि यां गात्रैर मां विहाय निषेवसे
 7 वयक्तम अन्या तवया वीर धर्मतः संप्रवर्तता
  किष्किन्धेव पुरी रम्या सवर्गमार्गे विनिर्मिता
 8 यान्य अस्माभिस तवया सार्धं वनेषु मधुगन्धिषु
  विहृतानि तवया काले तेषाम उपरमः कृतः
 9 निरानन्दा निराशाहं निमग्ना शॊकसागरे
  तवयि पञ्चत्वम आपन्ने महायूथपयूथपे
 10 हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि
   यन न शॊकाभिसंतप्तं सफुटते ऽदय सहस्रधा
11 सुग्रीवस्य तवया भार्या हृता स च विवासितः
   यत तत तस्य तवया वयुष्टिः पराप्तेयं पलवगाधिप
12 निःश्रेयसपरा मॊहात तवया चाहं विगर्हिता
   यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी
13 कालॊ निःसंशयॊ नूनं जीवितान्तकरस तव
   बलाद येनावपन्नॊ ऽसि सुग्रीवस्यावशॊ वशम
14 वैधव्यं शॊकसंतापं कृपणं कृपणा सती
   अदुःखॊपचिता पूर्वं वर्तयिष्याम्य अनाथवत
15 लालितश चाङ्गदॊ वीरः सुकुमारः सुखॊचितः
   वत्स्यते काम अवस्थां मे पितृव्ये करॊधमूर्छिते
16 कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम
   दुर्लभं दर्शनं तव अस्य तव वत्स भविष्यति
17 समाश्वासय पुत्रं तवं संदेशं संदिशस्व च
   मूर्ध्नि चैनं समाघ्राय परवासं परस्थितॊ हय असि
18 रामेण हि महत कर्म कृतं तवाम अभिनिघ्नता
   आनृण्यं तु गतं तस्य सुग्रीवस्य परतिश्रवे
19 सकामॊ भव सुग्रीव रुमां तवं परतिपत्स्यसे
   भुङ्क्ष्व राज्यम अनुद्विग्नः शस्तॊ भराता रिपुस तव
20 किं माम एवं विलपतीं परेंणा तवं नाभिभाषसे
   इमाः पश्य वरा बह्वीर भार्यास ते वानरेश्वर
21 तस्या विलपितं शरुत्वा वानर्यः सर्वतश च ताः
   परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः
22 किम अङ्गदं साङ्गद वीर बाहॊ; विहाय यास्य अद्य चिरप्रवासं
   न युक्तम एवं गुणसंनिकृष्टं; विहाय पुत्रं परियपुत्र गन्तुम
23 किम अप्रियं ते परियचारुवेष; कृतं मया नाथ सुतेन वा ते
   सहायिनीम अद्य विहाय वीर; यमक्षयं गच्छसि दुर्विनीतम
24 यद्य अप्रियं किं चिद असंप्रधार्य; कृतं मया सयात तव दीर्घबाहॊ
   कषमस्व मे तद धरिवंश नाथ; वरजामि मूर्ध्ना तव वीर पादौ
25 तथा तु तारा करुणं रुदन्ती; भर्तुः समीपे सह वानरीभिः
   वयवस्यत परायम अनिन्द्यवर्णा; उपॊपवेष्टुं भुवि यत्र वाली


Next: Chapter 21