Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 68

 1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
  roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ
 2 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
  parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava
 3 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
  yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau
 4 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
  kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām
 5 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
  sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam
 6 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
  ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ
 7 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
  na te 'ham abhibhāṣyo 'smi durvṛtte patighātini
 8 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
  duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm
 9 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
  rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ
 10 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
   vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ
11 yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
   bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye
12 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
   kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī
13 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
   jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam
14 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
   tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ
15 anyadā kila dharmajñā surabhiḥ surasaṃmatā
   vahamānau dadarśorvyāṃ putrau vigatacetasau
16 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
   ruroda putra śokena bāṣpaparyākulekṣaṇā
17 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
   bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ
18 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
   indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ
19 bhayaṃ kac cin na cāsmāsu kutaś cid vidyate mahat
   kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi
20 evam uktā tu surabhiḥ surarājena dhīmatā
   patyuvāca tato dhīrā vākyaṃ vākyaviśāradā
21 śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
   ahaṃ tu magnau śocāmi svaputrau viṣame sthitau
22 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
   vadhyamānau balīvardau karṣakeṇa surādhipa
23 mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
   yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ
24 yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
   kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati
25 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
   tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase
26 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
   vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ
27 ānāyayitvā tanayaṃ kausalyāyā mahādyutim
   svayam eva pravekṣyāmi vanaṃ muniniṣevitam
28 iti nāga ivāraṇye tomarāṅkuśacoditaḥ
   papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ
29 saṃraktanetraḥ śithilāmbaras tadā; vidhūtasarvābharaṇaḥ paraṃtapaḥ
   babhūva bhūmau patito nṛpātmajaḥ; śacīpateḥ ketur ivotsavakṣaye
 1 तां तथा गर्हयित्वा तु मातरं भरतस तदा
  रॊषेण महताविष्टः पुनर एवाब्रवीद वचः
 2 राज्याद भरंशस्व कैकेयि नृशंसे दुष्टचारिणि
  परित्यक्ता च धर्मेण मा मृतं रुदती भव
 3 किं नु ते ऽदूषयद राजा रामॊ वा भृशधार्मिकः
  ययॊर मृत्युर विवासश च तवत्कृते तुल्यम आगतौ
 4 भरूणहत्याम असि पराप्ता कुलस्यास्य विनाशनात
  कैकेयि नरकं गच्छ मा च भर्तुः सलॊकताम
 5 यत तवया हीदृशं पापं कृतं घॊरेण कर्मणा
  सर्वलॊकप्रियं हित्वा ममाप्य आपादितं भयम
 6 तवत्कृते मे पिता वृत्तॊ रामश चारण्यम आश्रितः
  अयशॊ जीवलॊके च तवयाहं परतिपादितः
 7 मातृरूपे ममामित्रे नृशंसे राज्यकामुके
  न ते ऽहम अभिभाष्यॊ ऽसमि दुर्वृत्ते पतिघातिनि
 8 कौसल्या च सुमित्रा च याश चान्या मम मातरः
  दुःखेन महताविष्टास तवां पराप्य कुलदूषिणीम
 9 न तवम अश्वपतेः कन्या धर्मराजस्य धीमतः
  राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः
 10 यत तवया धार्मिकॊ रामॊ नित्यं सत्यपरायणः
   वनं परस्थापितॊ दुःखात पिता च तरिदिवं गतः
11 यत परधानासि तत पापं मयि पित्रा विनाकृते
   भरातृभ्यां च परित्यक्ते सर्वलॊकस्य चाप्रिये
12 कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये
   कृत्वा कं पराप्स्यसे तव अद्य लॊकं निरयगामिनी
13 किं नावबुध्यसे करूरे नियतं बन्धुसंश्रयम
   जयेष्ठं पितृसमं रामं कौसल्यायात्मसंभवम
14 अङ्गप्रत्यङ्गजः पुत्रॊ हृदयाच चापि जायते
   तस्मात परियतरॊ मातुः परियत्वान न तु बान्धवः
15 अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता
   वहमानौ ददर्शॊर्व्यां पुत्रौ विगतचेतसौ
16 ताव अर्धदिवसे शरान्तौ दृष्ट्वा पुत्रौ महीतले
   रुरॊद पुत्र शॊकेन बाष्पपर्याकुलेक्षणा
17 अधस्ताद वरजतस तस्याः सुरराज्ञॊ महात्मनः
   बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः
18 तां दृष्ट्वा शॊकसंतप्तां वज्रपाणिर यशस्विनीम
   इन्द्रः पराञ्जलिर उद्विग्नः सुरराजॊ ऽबरवीद वचः
19 भयं कच चिन न चास्मासु कुतश चिद विद्यते महत
   कुतॊ निमित्तः शॊकस ते बरूहि सर्वहितैषिणि
20 एवम उक्ता तु सुरभिः सुरराजेन धीमता
   पत्युवाच ततॊ धीरा वाक्यं वाक्यविशारदा
21 शान्तं पातं न वः किं चित कुतश चिद अमराधिप
   अहं तु मग्नौ शॊचामि सवपुत्रौ विषमे सथितौ
22 एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ
   वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप
23 मम कायात परसूतौ हि दुःखितौ भार पीडितौ
   यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः परियः
24 यस्याः पुत्र सहस्राणि सापि शॊचति कामधुक
   किं पुनर या विना रामं कौसल्या वर्तयिष्यति
25 एकपुत्रा च साध्वी च विवत्सेयं तवया कृता
   तस्मात तवं सततं दुःखं परेत्य चेह च लप्स्यसे
26 अहं हय अपचितिं भरातुः पितुश च सकलाम इमाम
   वर्धनं यशसश चापि करिष्यामि न संशयः
27 आनाययित्वा तनयं कौसल्याया महाद्युतिम
   सवयम एव परवेक्ष्यामि वनं मुनिनिषेवितम
28 इति नाग इवारण्ये तॊमराङ्कुशचॊदितः
   पपात भुवि संक्रुद्धॊ निःश्वसन्न इव पन्नगः
29 संरक्तनेत्रः शिथिलाम्बरस तदा; विधूतसर्वाभरणः परंतपः
   बभूव भूमौ पतितॊ नृपात्मजः; शचीपतेः केतुर इवॊत्सवक्षये


Next: Chapter 69