Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 67

 1 śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
  bharato duḥkhasaṃtapta idaṃ vacanam abravīt
 2 kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
  vihīnasyātha pitrā ca bhrātrā pitṛsamena ca
 3 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
  rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ
 4 kulasya tvam abhāvāya kālarātrir ivāgatā
  aṅgāram upagūhya sma pitā me nāvabuddhavān
 5 kausalyā ca sumitrā ca putraśokābhipīḍite
  duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama
 6 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
  vartate guruvṛttijño yathā mātari vartate
 7 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
  tvayi dharmaṃ samāsthāya bhaginyām iva vartate
 8 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
  prasthāpya vanavāsāya kathaṃ pāpe na śocasi
 9 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
  pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam
 10 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
   tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam
11 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
   kena śaktiprabhāvena rājyaṃ rakṣitum utsahe
12 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
   apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā
13 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
   damyo dhuram ivāsādya saheyaṃ kena caujasā
14 atha vā me bhavec chaktir yogair buddhibalena vā
   sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
   nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam
15 ity evam uktvā bharato mahātmā; priyetarair vākyagaṇais tudaṃs tām
   śokāturaś cāpi nanāda bhūyaḥ; siṃho yathā parvatagahvarasthaḥ
 1 शरुत्वा तु पितरं वृत्तं भरातरु च विवासितौ
  भरतॊ दुःखसंतप्त इदं वचनम अब्रवीत
 2 किं नुण्कार्यं हतस्येह मम राज्येन शॊचतः
  विहीनस्याथ पित्रा च भरात्रा पितृसमेन च
 3 दुःखे मे दुःखम अकरॊर वरणे कषारम इवादधाः
  राजानं परेतभावस्थं कृत्वा रामं च तापसं
 4 कुलस्य तवम अभावाय कालरात्रिर इवागता
  अङ्गारम उपगूह्य सम पिता मे नावबुद्धवान
 5 कौसल्या च सुमित्रा च पुत्रशॊकाभिपीडिते
  दुष्करं यदि जीवेतां पराप्य तवां जननीं मम
 6 ननु तव आर्यॊ ऽपि धर्मात्मा तवयि वृत्तिम अनुत्तमाम
  वर्तते गुरुवृत्तिज्ञॊ यथा मातरि वर्तते
 7 तथा जयेष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
  तवयि धर्मं समास्थाय भगिन्याम इव वर्तते
 8 तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं
  परस्थाप्य वनवासाय कथं पापे न शॊचसि
 9 अपापदर्शिनं शूरं कृतात्मानं यशस्विनम
  परव्राज्य चीरवसनं किं नु पश्यसि कारणम
 10 लुब्धाया विदितॊ मन्ये न ते ऽहं राघवं परति
   तथा हय अनर्थॊ राज्यार्थं तवया नीतॊ महान अयम
11 अहं हि पुरुषव्याघ्राव अपश्यन रामलक्ष्मणौ
   केन शक्तिप्रभावेन राज्यं रक्षितुम उत्सहे
12 तं हि नित्यं महाराजॊ बलवन्तं महाबलः
   अपाश्रितॊ ऽभूद धर्मात्मा मेरुर मेरुवनं यथा
13 सॊ ऽहं कथम इमं भारं महाधुर्यसमुद्यतम
   दम्यॊ धुरम इवासाद्य सहेयं केन चौजसा
14 अथ वा मे भवेच छक्तिर यॊगैर बुद्धिबलेन वा
   सकामां न करिष्यामि तवाम अहं पुत्रगर्धिनीम
   निवर्तयिष्यामि वनाद भरातरं सवजनप्रियम
15 इत्य एवम उक्त्वा भरतॊ महात्मा; परियेतरैर वाक्यगणैस तुदंस ताम
   शॊकातुरश चापि ननाद भूयः; सिंहॊ यथा पर्वतगह्वरस्थः


Next: Chapter 68