Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 15

 1 sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
  apaśyan nagaraṃ śrīmān nānājanasamākulam
 2 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
  rājamārgaṃ yayau rāmo madhyenāgarudhūpitam
 3 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
  saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api
 4 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
  yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau
 5 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
  adyopādāya taṃ mārgam abhiṣikto 'nupālaya
 6 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
  tataḥ sukhataraṃ sarve rāme vatsyāma rājani
 7 alam adya hi bhuktena paramārthair alaṃ ca naḥ
  yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
 8 ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
  yathābhiṣeko rāmasya rājyenāmitatejasaḥ
 9 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
  ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham
 10 na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
   naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave
11 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
   caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ
12 sa rājakulam āsādya mahendrabhavanopamam
   rājaputraḥ pitur veśma praviveśa śriyā jvalan
13 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
   saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt
14 tataḥ praviṣṭe pitur antikaṃ tadā; janaḥ sa sarvo mudito nṛpātmaje
   pratīkṣate tasya punaḥ sma nirgamaṃ; yathodayaṃ candramasaḥ saritpatiḥ
 1 स रामॊ रथम आस्थाय संप्रहृष्टसुहृज्जनः
  अपश्यन नगरं शरीमान नानाजनसमाकुलम
 2 स गृहैर अभ्रसंकाशैः पाण्डुरैर उपशॊभितम
  राजमार्गं ययौ रामॊ मध्येनागरुधूपितम
 3 शॊभमानम असंबाधं तं राजपथम उत्तमम
  संवृतं विविधैः पण्यैर भक्ष्यैर उच्चावचैर अपि
 4 आशीर्वादान बहूञ शृण्वन सुहृद्भिः समुदीरितान
  यथार्हं चापि संपूज्य सर्वान एव नरान ययौ
 5 पितामहैर आचरितं तथैव परपितामहैः
  अद्यॊपादाय तं मार्गम अभिषिक्तॊ ऽनुपालय
 6 यथा सम लालिताः पित्रा यथा पूर्वैः पितामहैः
  ततः सुखतरं सर्वे रामे वत्स्याम राजनि
 7 अलम अद्य हि भुक्तेन परमार्थैर अलं च नः
  यथा पश्याम निर्यान्तं रामं राज्ये परतिष्ठितम
 8 अतॊ हि न परियतरं नान्यत किं चिद भविष्यति
  यथाभिषेकॊ रामस्य राज्येनामिततेजसः
 9 एताश चान्याश च सुहृदाम उदासीनः कथाः शुभाः
  आत्मसंपूजनीः शृण्वन ययौ रामॊ महापथम
 10 न हि तस्मान मनः कश चिच चक्षुषी वा नरॊत्तमात
   नरः शक्नॊत्य अपाक्रष्टुम अतिक्रान्ते ऽपि राघवे
11 सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम
   चतुर्णां हि वयःस्थानां तेन ते तम अनुव्रताः
12 स राजकुलम आसाद्य महेन्द्रभवनॊपमम
   राजपुत्रः पितुर वेश्म परविवेश शरिया जवलन
13 स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः
   संनिवर्त्य जनं सर्वं शुद्धान्तःपुरम अभ्यगात
14 ततः परविष्टे पितुर अन्तिकं तदा; जनः स सर्वॊ मुदितॊ नृपात्मजे
   परतीक्षते तस्य पुनः सम निर्गमं; यथॊदयं चन्द्रमसः सरित्पतिः


Next: Chapter 16