Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 16

 1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
  kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā
 2 sa pituś caraṇau pūrvam abhivādya vinītavat
  tato vavande caraṇau kaikeyyāḥ susamāhitaḥ
 3 rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
  śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum
 4 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
  rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam
 5 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
  niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ
 6 ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
  upaplutam ivādityam uktānṛtam ṛṣiṃ yathā
 7 acintyakalpaṃ hi pitus taṃ śokam upadhārayan
  babhūva saṃrabdhataraḥ samudra iva parvaṇi
 8 cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
  kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati
 9 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
  tasya mām adya saṃprekṣya kimāyāsaḥ pravartate
 10 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
   kaikeyīm abhivādyaiva rāmo vacanam abravīt
11 kac cin mayā nāparādham ajñānād yena me pitā
   kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya
12 vivarṇavadano dīno na hi mām abhibhāṣate
   śārīro mānaso vāpi kac cid enaṃ na bādhate
   saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham
13 kac cin na kiṃ cid bharate kumāre priyadarśane
   śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham
14 atoṣayan mahārājam akurvan vā pitur vacaḥ
   muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe
15 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
   kathaṃ tasmin na varteta pratyakṣe sati daivate
16 kac cit te paruṣaṃ kiṃ cid abhimānāt pitā mama
   ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ
17 etad ācakṣva me devi tattvena paripṛcchataḥ
   kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe
18 ahaṃ hi vacanād rājñaḥ pateyam api pāvake
   bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
   niyukto guruṇā pitrā nṛpeṇa ca hitena ca
19 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
   kariṣye pratijāne ca rāmo dvir nābhibhāṣate
20 tam ārjavasamāyuktam anāryā satyavādinam
   uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam
21 purā devāsure yuddhe pitrā te mama rāghava
   rakṣitena varau dattau saśalyena mahāraṇe
22 tatra me yācito rājā bharatasyābhiṣecanam
   gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava
23 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
   ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu
24 sa nideśe pitus tiṣṭha yathā tena pratiśrutam
   tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca
25 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
   abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa
26 bharataḥ kosalapure praśāstu vasudhām imām
   nānāratnasamākīrṇaṃ savājirathakuñjarām
27 tad apriyam amitraghno vacanaṃ maraṇopamam
   śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt
28 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
   jaṭācīradharo rājñaḥ pratijñām anupālayan
29 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
   nābhinandati durdharṣo yathāpuram ariṃdamaḥ
30 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
   yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ
31 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
   niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam
32 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
   svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam
33 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
   hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ
34 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
   tava ca priyakāmārthaṃ pratijñām anupālayan
35 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
   vasudhāsaktanayano mandam aśrūṇi muñcati
36 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
   bharataṃ mātulakulād adyaiva nṛpaśāsanāt
37 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
   avicārya pitur vākyaṃ samāvastuṃ caturdaśa
38 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
   prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam
39 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
   bharataṃ mātulakulād upāvartayituṃ narāḥ
40 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
   rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi
41 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
   naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām
42 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
   pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā
43 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
   mūrchito nyapatat tasmin paryaṅke hemabhūṣite
44 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
   kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ
45 tad apriyam anāryāyā vacanaṃ dāruṇodaram
   śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt
46 nāham arthaparo devi lokam āvastum utsahe
   viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam
47 yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
   prāṇān api parityajya sarvathā kṛtam eva tat
48 na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
   yathā pitari śuśrūṣā tasya vā vacanakriyā
49 anukto 'py atrabhavatā bhavatyā vacanād aham
   vane vatsyāmi vijane varṣāṇīha caturdaśa
50 na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
   yad rājānam avocas tvaṃ mameśvaratarā satī
51 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
   tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam
52 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
   tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ
53 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
   śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam
54 vanditvā caraṇau rāmo visaṃjñasya pitus tadā
   kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ
55 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
   niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam
56 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
   lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ
57 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
   śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan
58 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
   lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā
59 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
   sarvalokātigasyeva lakṣyate cittavikriyā
60 dhārayan manasā duḥkham indriyāṇi nigṛhya ca
   praviveśātmavān veśma māturapriyaśaṃsivān
61 praviśya veśmātibhṛśaṃ mudānvitaṃ; samīkṣya tāṃ cārthavipattim āgatām
   na caiva rāmo 'tra jagāma vikriyāṃ; suhṛjjanasyātmavipattiśaṅkayā
 1 स ददर्शासने रामॊ निषण्णं पितरं शुभे
  कैकेयीसहितं दीनं मुखेन परिशुष्यता
 2 स पितुश चरणौ पूर्वम अभिवाद्य विनीतवत
  ततॊ ववन्दे चरणौ कैकेय्याः सुसमाहितः
 3 रामेत्य उक्त्वा च वचनं वाष्पपर्याकुलेक्षणः
  शशाक नृपतिर दीनॊ नेक्षितुं नाभिभाषितुम
 4 तद अपूर्वं नरपतेर दृष्ट्वा रूपं भयावहम
  रामॊ ऽपि भयम आपन्नः पदा सपृष्ट्वेव पन्नगम
 5 इन्द्रियैर अप्रहृष्टैस तं शॊकसंतापकर्शितम
  निःश्वसन्तं महाराजं वयथिताकुलचेतसं
 6 ऊर्मि मालिनम अक्षॊभ्यं कषुभ्यन्तम इव सागरम
  उपप्लुतम इवादित्यम उक्तानृतम ऋषिं यथा
 7 अचिन्त्यकल्पं हि पितुस तं शॊकम उपधारयन
  बभूव संरब्धतरः समुद्र इव पर्वणि
 8 चिन्तयाम आस च तदा रामः पितृहिते रतः
  किंस्विद अद्यैव नृपतिर न मां परत्यभिनन्दति
 9 अन्यदा मां पिता दृष्ट्वा कुपितॊ ऽपि परसीदति
  तस्य माम अद्य संप्रेक्ष्य किमायासः परवर्तते
 10 स दीन इव शॊकार्तॊ विषण्णवदनद्युतिः
   कैकेयीम अभिवाद्यैव रामॊ वचनम अब्रवीत
11 कच चिन मया नापराधम अज्ञानाद येन मे पिता
   कुपितस तन ममाचक्ष्व तवं चैवैनं परसादय
12 विवर्णवदनॊ दीनॊ न हि माम अभिभाषते
   शारीरॊ मानसॊ वापि कच चिद एनं न बाधते
   संतापॊ वाभितापॊ वा दुर्लभं हि सदा सुखम
13 कच चिन न किं चिद भरते कुमारे परियदर्शने
   शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम
14 अतॊषयन महाराजम अकुर्वन वा पितुर वचः
   मुहूर्तम अपि नेच्छेयं जीवितुं कुपिते नृपे
15 यतॊमूलं नरः पश्येत परादुर्भावम इहात्मनः
   कथं तस्मिन न वर्तेत परत्यक्षे सति दैवते
16 कच चित ते परुषं किं चिद अभिमानात पिता मम
   उक्तॊ भवत्या कॊपेन यत्रास्य लुलितं मनः
17 एतद आचक्ष्व मे देवि तत्त्वेन परिपृच्छतः
   किंनिमित्तम अपूर्वॊ ऽयं विकारॊ मनुजाधिपे
18 अहं हि वचनाद राज्ञः पतेयम अपि पावके
   भक्षयेयं विषं तीक्ष्णं मज्जेयम अपि चार्णवे
   नियुक्तॊ गुरुणा पित्रा नृपेण च हितेन च
19 तद बरूहि वचनं देवि राज्ञॊ यद अभिकाङ्क्षितम
   करिष्ये परतिजाने च रामॊ दविर नाभिभाषते
20 तम आर्जवसमायुक्तम अनार्या सत्यवादिनम
   उवाच रामं कैकेयी वचनं भृशदारुणम
21 पुरा देवासुरे युद्धे पित्रा ते मम राघव
   रक्षितेन वरौ दत्तौ सशल्येन महारणे
22 तत्र मे याचितॊ राजा भरतस्याभिषेचनम
   गमनं दण्डकारण्ये तव चाद्यैव राघव
23 यदि सत्यप्रतिज्ञं तवं पितरं कर्तुम इच्छसि
   आत्मानं च नररेष्ठ मम वाक्यम इदं शृणु
24 स निदेशे पितुस तिष्ठ यथा तेन परतिश्रुतम
   तवयारण्यं परवेष्टव्यं नव वर्षाणि पञ्च च
25 सप्त सप्त च वर्षाणि दण्डकारण्यम आश्रितः
   अभिषेकम इमं तयक्त्वा जटाचीरधरॊ वस
26 भरतः कॊसलपुरे परशास्तु वसुधाम इमाम
   नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम
27 तद अप्रियम अमित्रघ्नॊ वचनं मरणॊपमम
   शरुत्वा न विव्यथे रामः कैकेयीं चेदम अब्रवीत
28 एवम अस्तु गमिष्यामि वनं वस्तुम अहं तव अतः
   जटाचीरधरॊ राज्ञः परतिज्ञाम अनुपालयन
29 इदं तु जञातुम इच्छामि किमर्थं मां महीपतिः
   नाभिनन्दति दुर्धर्षॊ यथापुरम अरिंदमः
30 मन्युर न च तवया कार्यॊ देवि बरूहि तवाग्रतः
   यास्यामि भव सुप्रीता वनं चीरजटाधरः
31 हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च
   नियुज्यमानॊ विश्रब्धं किं न कुर्याद अहं परियम
32 अलीकं मानसं तव एकं हृदयं दहतीव मे
   सवयं यन नाह मां राजा भरतस्याभिषेचनम
33 अहं हि सीतां राज्यं च पराणान इष्टान धनानि च
   हृष्टॊ भरात्रे सवयं दद्यां भरतायाप्रचॊदितः
34 किं पुनर मनुजेन्द्रेण सवयं पित्रा परचॊदितः
   तव च परियकामार्थं परतिज्ञाम अनुपालयन
35 तद आश्वासय हीमं तवं किं नव इदं यन महीपतिः
   वसुधासक्तनयनॊ मन्दम अश्रूणि मुञ्चति
36 गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर हयैः
   भरतं मातुलकुलाद अद्यैव नृपशासनात
37 दण्डकारण्यम एषॊ ऽहम इतॊ गच्छामि सत्वरः
   अविचार्य पितुर वाक्यं समावस्तुं चतुर्दश
38 सा हृष्टा तस्य तद्वाक्यं शरुत्वा रामस्य कैकयी
   परस्थानं शरद्दधाना हि तवरयाम आस राघवम
39 एवं भवतु यास्यन्ति दूताः शीघ्रजवैर हयैः
   भरतं मातुलकुलाद उपावर्तयितुं नराः
40 तव तव अहं कषमं मन्ये नॊत्सुकस्य विलम्बनम
   राम तस्माद इतः शीघ्रं वनं तवं गन्तुम अर्हसि
41 वरीडान्वितः सवयं यच च नृपस तवां नाभिभाषते
   नैतत किं चिन नरश्रेष्ठ मन्युर एषॊ ऽपनीयताम
42 यावत तवं न वनं यातः पुराद अस्माद अभित्वरन
   पिता तावन न ते राम सनास्यते भॊक्ष्यते ऽपि वा
43 धिक कष्टम इति निःश्वस्य राजा शॊकपरिप्लुतः
   मूर्छितॊ नयपतत तस्मिन पर्यङ्के हेमभूषिते
44 रामॊ ऽपय उत्थाप्य राजानं कैकेय्याभिप्रचॊदितः
   कशयेवाहतॊ वाजी वनं गन्तुं कृतत्वरः
45 तद अप्रियम अनार्याया वचनं दारुणॊदरम
   शरुत्वा गतव्यथॊ रामः कैकेयीं वाक्यम अब्रवीत
46 नाहम अर्थपरॊ देवि लॊकम आवस्तुम उत्सहे
   विद्धि माम ऋषिभिस तुल्यं केवलं धर्मम आस्थितम
47 यद अत्रभवतः किं चिच छक्यं कर्तुं परियं मया
   पराणान अपि परित्यज्य सर्वथा कृतम एव तत
48 न हय अतॊ धर्मचरणं किं चिद अस्ति महत्तरम
   यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
49 अनुक्तॊ ऽपय अत्रभवता भवत्या वचनाद अहम
   वने वत्स्यामि विजने वर्षाणीह चतुर्दश
50 न नूनं मयि कैकेयि किं चिद आशंससे गुणम
   यद राजानम अवॊचस तवं ममेश्वरतरा सती
51 यावन मातरम आपृच्छे सीतां चानुनयाम्य अहम
   ततॊ ऽदयैव गमिष्यामि दण्डकानां महद वनम
52 भरतः पालयेद राज्यं शुश्रूषेच च पितुर यथा
   तहा भवत्या कर्तव्यं स हि धर्मः सनातनः
53 स रामस्य वचः शरुत्वा भृशं दुःखहतः पिता
   शॊकाद अशक्नुवन बाष्पं पररुरॊद महास्वनम
54 वन्दित्वा चरणौ रामॊ विसंज्ञस्य पितुस तदा
   कैकेय्याश चाप्य अनार्याया निष्पपात महाद्युतिः
55 स रामः पितरं कृत्वा कैकेयीं च परदक्षिणम
   निष्क्रम्यान्तःपुरात तस्मात सवं ददर्श सुहृज्जनम
56 तं बाष्पपरिपूर्णाक्षः पृष्ठतॊ ऽनुजगाम ह
   लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
57 आभिषेचनिकं भाण्डं कृत्वा रामः परदक्षिणम
   शनैर जगाम सापेक्षॊ दृष्टिं तत्राविचालयन
58 न चास्य महतीं लक्ष्मीं राज्यनाशॊ ऽपकर्षति
   लॊककान्तस्य कान्तत्वं शीतरश्मेर इव कषपा
59 न वनं गन्तुकामस्य तयजतश च वसुंधराम
   सर्वलॊकातिगस्येव लक्ष्यते चित्तविक्रिया
60 धारयन मनसा दुःखम इन्द्रियाणि निगृह्य च
   परविवेशात्मवान वेश्म मातुरप्रियशंसिवान
61 परविश्य वेश्मातिभृशं मुदान्वितं; समीक्ष्य तां चार्थविपत्तिम आगताम
   न चैव रामॊ ऽतर जगाम विक्रियां; सुहृज्जनस्यात्मविपत्तिशङ्कया


Next: Chapter 17