Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 24

 1 atha tasyāprameyasya muner vacanam uttamam
  śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram
 2 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava
  kathaṃ nāgasahasrasya dhārayaty abalā balam
 3 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā
  varadānakṛtaṃ vīryaṃ dhārayaty abalā balam
 4 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān
  anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ
 5 pitāmahas tu suprītas tasya yakṣapates tadā
  kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ
 6 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ
  na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ
 7 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm
  jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm
 8 kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata
  mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat
 9 sunde tu nihate rāma agastyam ṛṣisattamam
  tāṭakā saha putreṇa pradharṣayitum icchati
 10 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ
   agastyaḥ paramakruddhas tāṭakām api śaptavān
11 puruṣādī mahāyakṣī virūpā vikṛtānanā
   idaṃ rūpam apahāya dāruṇaṃ rūpam astu te
12 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā
   deśam utsādayaty enam agastyacaritaṃ śubham
13 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām
   gobrāhmaṇahitārthāya jahi duṣṭaparākramām
14 na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān
   nihantuṃ triṣu lokeṣu tvām ṛte raghunandana
15 na hi te strīvadhakṛte ghṛṇā kāryā narottama
   cāturvarṇyahitārthāya kartavyaṃ rājasūnunā
16 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ
   adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate
17 śrūyate hi purā śakro virocanasutāṃ nṛpa
   pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat
18 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā
   anindraṃ lokam icchantī kāvyamātā niṣūditā
19 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ
   adharmaniratā nāryo hatāḥ puruṣasattamaiḥ
 1 अथ तस्याप्रमेयस्य मुनेर वचनम उत्तमम
  शरुत्वा पुरुषशार्दूलः परत्युवाच शुभां गिरम
 2 अल्पवीर्या यदा यक्षाः शरूयन्ते मुनिपुंगव
  कथं नागसहस्रस्य धारयत्य अबला बलम
 3 विश्वामित्रॊ ऽबरवीद वाक्यं शृणु येन बलॊत्तरा
  वरदानकृतं वीर्यं धारयत्य अबला बलम
 4 पूर्वम आसीन महायक्षः सुकेतुर नाम वीर्यवान
  अनपत्यः शुभाचारः स च तेपे महत तपः
 5 पितामहस तु सुप्रीतस तस्य यक्षपतेस तदा
  कन्यारत्नं ददौ राम ताटकां नाम नामतः
 6 ददौ नागसहस्रस्य बलं चास्याः पितामहः
  न तव एव पुत्रं यक्षाय ददौ बरह्मा महायशाः
 7 तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम
  जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम
 8 कस्य चित तव अथ कालल्स्य यक्षी पुत्रं वयजायत
  मारीचं नाम दुर्धर्षं यः शापाद राक्षसॊ ऽभवत
 9 सुन्दे तु निहते राम अगस्त्यम ऋषिसत्तमम
  ताटका सह पुत्रेण परधर्षयितुम इच्छति
 10 राक्षसत्वं भजस्वेति मारीचं वयाजहार सः
   अगस्त्यः परमक्रुद्धस ताटकाम अपि शप्तवान
11 पुरुषादी महायक्षी विरूपा विकृतानना
   इदं रूपम अपहाय दारुणं रूपम अस्तु ते
12 सैषा शापकृतामर्षा ताटका करॊधमूर्छिता
   देशम उत्सादयत्य एनम अगस्त्यचरितं शुभम
13 एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम
   गॊब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम
14 न हय एनां शापसंसृष्टां कश चिद उत्सहते पुमान
   निहन्तुं तरिषु लॊकेषु तवाम ऋते रघुनन्दन
15 न हि ते सत्रीवधकृते घृणा कार्या नरॊत्तम
   चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना
16 राज्यभारनियुक्तानाम एष धर्मः सनातनः
   अधर्म्यां जहि काकुत्स्ह धर्मॊ हय अस्या न विद्यते
17 शरूयते हि पुरा शक्रॊ विरॊचनसुतां नृप
   पृथिवीं हन्तुम इच्छन्तीं मन्थराम अभ्यसूदयत
18 विष्णुना च पुरा राम भृगुपत्नी दृढव्रता
   अनिन्द्रं लॊकम इच्छन्ती काव्यमाता निषूदिता
19 एतैश चान्यैश च बहुभी राजपुत्रमहात्मभिः
   अधर्मनिरता नार्यॊ हताः पुरुषसत्तमैः


Next: Chapter 25