Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 25

 1 muner vacanam aklībaṃ śrutvā naravarātmajaḥ
  rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ
 2 pitur vacananirdeśāt pitur vacanagauravāt
  vacanaṃ kauśikasyeti kartavyam aviśaṅkayā
 3 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā
  pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ
 4 so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ
  kariṣyāmi na saṃdehas tāṭakāvadham uttamam
 5 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca
  tava caivāprameyasya vacanaṃ kartum udyataḥ
 6 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ
  jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan
 7 tena śabdena vitrastās tāṭakā vanavāsinaḥ
  tāṭakā ca susaṃkruddhā tena śabdena mohitā
 8 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā
  śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ
 9 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām
  pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata
 10 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ
   bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca
11 enāṃ paśya durādharṣāṃ māyā balasamanvitām
   vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām
12 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām
   vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ
13 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā
   udyamya bāhū garjantī rāmam evābhyadhāvata
14 tām āpatantīṃ vegena vikrāntām aśanīm iva
   śareṇorasi vivyādha sā papāta mamāra ca
15 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā
   sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan
16 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ
   surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan
17 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ
   toṣitāḥ karmaṇānena snehaṃ darśaya rāghave
18 prajāpater bhṛśāśvasya putrān satyaparākramān
   tapobalabhṛtān brahman rāghavāya nivedaya
19 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ
   kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā
20 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam
   viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate
21 tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ
   mūrdhni rāmam upāghrāya idaṃ vacanam abravīt
22 ihādya rajanīṃ rāma vasema śubhadarśana
   śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama
 1 मुनेर वचनम अक्लीबं शरुत्वा नरवरात्मजः
  राघवः पराञ्जलिर भूत्वा परत्युवाच दृढव्रतः
 2 पितुर वचननिर्देशात पितुर वचनगौरवात
  वचनं कौशिकस्येति कर्तव्यम अविशङ्कया
 3 अनुशिष्टॊ ऽसम्य अयॊध्यायां गुरुमध्ये महात्मना
  पित्रा दशरथेनाहं नावज्ञेयं च तद वचः
 4 सॊ ऽहं पितुर वचः शरुत्वा शासनाद बरह्म वादिनः
  करिष्यामि न संदेहस ताटकावधम उत्तमम
 5 गॊब्राह्मणहितार्थाय देशस्यास्य सुखाय च
  तव चैवाप्रमेयस्य वचनं कर्तुम उद्यतः
 6 एवम उक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिम अरिंदमः
  जयाशब्दम अकरॊत तीव्रं दिशः शब्देन पूरयन
 7 तेन शब्देन वित्रस्तास ताटका वनवासिनः
  ताटका च सुसंक्रुद्धा तेन शब्देन मॊहिता
 8 तं शब्दम अभिनिध्याय राक्षसी करॊधमूर्छिता
  शरुत्वा चाभ्यद्रवद वेगाद यतः शब्दॊ विनिःसृतः
 9 तां दृष्ट्वा राघवः करुद्धां विकृतां विकृताननाम
  परमाणेनातिवृद्धां च लक्ष्मणं सॊ ऽभयभाषत
 10 पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः
   भिद्येरन दर्शनाद अस्या भीरूणां हृदयानि च
11 एनां पश्य दुराधर्षां माया बलसमन्विताम
   विनिवृत्तां करॊम्य अद्य हृतकर्णाग्रनासिकाम
12 न हय एनाम उत्सहे हन्तुं सत्रीस्वभावेन रक्षिताम
   वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः
13 एवं बरुवाणे रामे तु ताटका करॊधमूर्छिता
   उद्यम्य बाहू गर्जन्ती रामम एवाभ्यधावत
14 ताम आपतन्तीं वेगेन विक्रान्ताम अशनीम इव
   शरेणॊरसि विव्याध सा पपात ममार च
15 तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस तदा
   साधु साध्व इति काकुत्स्थं सुराश च समपूजयन
16 उवाच परमप्रीतः सहस्राक्षः पुरंदरः
   सुराश च सर्वे संहृष्टा विश्वामित्रम अथाब्रुवन
17 मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः
   तॊषिताः कर्मणानेन सनेहं दर्शय राघवे
18 परजापतेर भृशाश्वस्य पुत्रान सत्यपराक्रमान
   तपॊबलभृतान बरह्मन राघवाय निवेदय
19 पात्रभूतश च ते बरह्मंस तवानुगमने धृतः
   कर्तव्यं च महत कर्म सुराणां राजसूनुना
20 एवम उक्त्वा सुराः सर्वे हृष्टा जग्मुर यथागतम
   विश्वामित्रं पूजयित्वा ततः संध्या परवर्तते
21 ततॊ मुनिवरः परीतिस ताटका वधतॊषितः
   मूर्ध्नि रामम उपाघ्राय इदं वचनम अब्रवीत
22 इहाद्य रजनीं राम वसेम शुभदर्शन
   शवः परभाते गमिष्यामस तद आश्रमपदं मम


Next: Chapter 26