Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 23

 1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
  viśvāmitraṃ puraskṛtya nadyās tīram upāgatau
 2 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
  upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan
 3 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
  ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ
 4 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
  tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām
 5 atha rāmaḥ sarinmadhye papraccha munipuṅgavam
  vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ
 6 rāghavasya vacaḥ śrutvā kautūhala samanvitam
  kathayām āsa dharmātmā tasya śabdasya niścayam
 7 kailāsaparvate rāma manasā nirmitaṃ saraḥ
  brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ
 8 tasmāt susrāva sarasaḥ sāyodhyām upagūhate
  saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā
 9 tasyāyam atulaḥ śabdo jāhnavīm abhivartate
  vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru
 10 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
   tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau
11 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
   aviprahatam aikṣvākaḥ papraccha munipuṃgavam
12 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
   bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ
13 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
   siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam
14 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
   saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam
15 tam uvāca mahātejā viśvāmitro mahāmuniḥ
   śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam
16 etau janapadau sphītau pūrvam āstāṃ narottama
   maladāś ca karūṣāś ca devanirmāṇa nirmitau
17 purā vṛtravadhe rāma malena samabhiplutam
   kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat
18 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
   kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan
19 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
   śarīrajaṃ mahendrasya tato harṣaṃ prapedire
20 nirmalo niṣkarūṣaś ca śucir indro yadābhavat
   dadau deśasya suprīto varaṃ prabhur anuttamam
21 imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
   maladāś ca karūṣāś ca mamāṅgamaladhāriṇau
22 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
   deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā
23 etau janapadau sthītau dīrghakālam ariṃdama
   maladāś ca karūṣāś ca muditau dhanadhānyataḥ
24 kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
   balaṃ nāgasahasrasya dhārayantī tadā hy abhūt
25 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
   mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ
26 imau janapadau nityaṃ vināśayati rāghava
   maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī
27 seyaṃ panthānam āvārya vasaty atyardhayojane
   ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ
28 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
   manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ
29 na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
   yakṣiṇyā ghorayā rāma utsāditam asahyayā
30 etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
   yakṣyā cotsāditaṃ sarvam adyāpi na nivartate
 1 ततः परभाते विमले कृताह्निकम अरिंदमौ
  विश्वामित्रं पुरस्कृत्य नद्यास तीरम उपागतौ
 2 ते च सर्वे महात्मानॊ मुनयः संशितव्रताः
  उपस्थाप्य शुभां नावं विश्वामित्रम अथाब्रुवन
 3 आरॊहतु भवान नावं राजपुत्रपुरस्कृतः
  अरिष्टं गच्छ पन्थानं मा भूत कालस्य पर्ययः
 4 विश्वामित्रस तथेत्य उक्त्वा तान ऋषीन अभिपूज्य च
  ततार सहितस ताभ्यां सरितं सागरं गमाम
 5 अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम
  वारिणॊ भिद्यमानस्य किम अयं तुमुलॊ धवनिः
 6 राघवस्य वचः शरुत्वा कौतूहल समन्वितम
  कथयाम आस धर्मात्मा तस्य शब्दस्य निश्चयम
 7 कैलासपर्वते राम मनसा निर्मितं सरः
  बरह्मणा नरशार्दूल तेनेदं मानसं सरः
 8 तस्मात सुस्राव सरसः सायॊध्याम उपगूहते
  सरःप्रवृत्ता सरयूः पुण्या बरह्मसरश्च्युता
 9 तस्यायम अतुलः शब्दॊ जाह्नवीम अभिवर्तते
  वारिसंक्षॊभजॊ राम परणामं नियतः कुरु
 10 ताभ्यां तु ताव उभौ कृत्वा परणामम अतिधार्मिकौ
   तीरं दक्षिणम आसाद्य जग्मतुर लघुविक्रमौ
11 स वनं घॊरसंकाशं दृष्ट्वा नृपवरात्मजः
   अविप्रहतम ऐक्ष्वाकः पप्रच्छ मुनिपुंगवम
12 अहॊ वनम इदं दुर्गं झिल्लिकागणनादितम
   भैरवैः शवापदैः कीर्णं शकुन्तैर दारुणारवैः
13 नानाप्रकारैः शकुनैर वाश्यद्भिर भैरवस्वनैः
   सिंहव्याघ्रवराहैश च वारणैश चापि शॊभितम
14 धवाश्वकर्णककुभैर बिल्वतिन्दुकपाटलैः
   संकीर्णं बदरीभिश च किं नव इदं दारुणं वनम
15 तम उवाच महातेजा विश्वामित्रॊ महामुनिः
   शरूयतां वत्स काकुत्स्थ यस्यैतद दारुणं वनम
16 एतौ जनपदौ सफीतौ पूर्वम आस्तां नरॊत्तम
   मलदाश च करूषाश च देवनिर्माण निर्मितौ
17 पुरा वृत्रवधे राम मलेन समभिप्लुतम
   कषुधा चैव सहस्राक्षं बरह्महत्या यदाविशत
18 तम इन्द्रं सनापयन देवा ऋषयश च तपॊधनाः
   कलशैः सनापयाम आसुर मलं चास्य परमॊचयन
19 इह भूम्यां मलं दत्त्वा दत्त्वा कारुषम एव च
   शरीरजं महेन्द्रस्य ततॊ हर्षं परपेदिरे
20 निर्मलॊ निष्करूषश च शुचिर इन्द्रॊ यदाभवत
   ददौ देशस्य सुप्रीतॊ वरं परभुर अनुत्तमम
21 इमौ जनपदौ सथीतौ खयातिं लॊके गमिष्यतः
   मलदाश च करूषाश च ममाङ्गमलधारिणौ
22 साधु साध्व इति तं देवाः पाकशासनम अब्रुवन
   देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता
23 एतौ जनपदौ सथीतौ दीर्घकालम अरिंदम
   मलदाश च करूषाश च मुदितौ धनधान्यतः
24 कस्य चित तव अथ कालस्य यक्षी वै कामरूपिणी
   बलं नागसहस्रस्य धारयन्ती तदा हय अभूत
25 ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः
   मारीचॊ राक्षसः पुत्रॊ यस्याः शक्रपराक्रमः
26 इमौ जनपदौ नित्यं विनाशयति राघव
   मलदांश च करूषांश च ताटका दुष्टचारिणी
27 सेयं पन्थानम आवार्य वसत्य अत्यर्धयॊजने
   अत एव च गन्तव्यं ताटकाया वनं यतः
28 सवबाहुबलम आश्रित्य जहीमां दुष्टचारिणीम
   मन्नियॊगाद इमं देशं कुरु निष्कण्टकं पुनः
29 न हि कश चिद इमं देशं शक्रॊत्य आगन्तुम ईदृशम
   यक्षिण्या घॊरया राम उत्सादितम असह्यया
30 एतत ते सर्वम आख्यातं यथैतद दरुणं वनम
   यक्ष्या चॊत्सादितं सर्वम अद्यापि न निवर्तते


Next: Chapter 24