Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 20

 1 tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
  samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim
 2 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
  rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ
 3 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
  mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ
 4 tasya roṣaparītasya viśvāmitrasya dhīmataḥ
  cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān
 5 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
  nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt
 6 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
  dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi
 7 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
  svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi
 8 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
  iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya
 9 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
  guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā
 10 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
   eṣa buddhyādhiko loke tapasaś ca parāyaṇam
11 eṣo 'strān vividhān vetti trailokye sacarācare
   nainam anyaḥ pumān vetti na ca vetsyanti ke cana
12 na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
   gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
13 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
   kauśikāya purā dattā yadā rājyaṃ praśāsati
14 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
   nakarūpā mahāvīryā dīptimanto jayāvahāḥ
15 jayā ca suprabhā caiva dakṣakanye sumadhyame
   te suvāte 'straśastrāṇi śataṃ parama bhāsvaram
16 pañcāśataṃ sutāṁl lebhe jayā nāma varān purā
   vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ
17 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
   saṃhārān nāma durdharṣān durākrāmān balīyasaḥ
18 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
   apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit
19 evaṃ vīryo mahātejā viśvāmitrro mahātapāḥ
   na rāmagamane rājan saṃśayaṃ gantum arhasi
 1 तच छरुत्वा वचनं तस्य सनेहपर्याकुलाक्षरम
  समन्युः कौशिकॊ वाक्यं परत्युवच महीपतिम
 2 पूर्वम अर्थं परतिश्रुत्य परतिज्ञां हातुम इच्छसि
  रागवाणाम अयुक्तॊ ऽयं कुलस्यास्य विपर्ययः
 3 यद इदं ते कषमं राजन गमिष्यामि यथागतम
  मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः
 4 तस्य रॊषपरीतस्य विश्वामित्रस्य धीमतः
  चचाल वसुधा कृत्स्ना विवेश च भयं सुरान
 5 तरस्तरूपं तु विज्ञाय जगत सर्वं महान ऋषिः
  नृपतिं सुव्रतॊ धीरॊ वसिष्ठॊ वाक्यम अब्रवीत
 6 इक्ष्वाकूणां कुले जातः साक्षाद धर्म इवापरः
  धृतिमान्सुव्रतः शरीमान न धर्मं हातुम अर्हसि
 7 तरिषु लॊकेषु विख्यातॊ धर्मात्मा इति राघवः
  सवधर्मं परतिपद्यस्व नाधर्मं वॊढुम अर्हसि
 8 संश्रुत्यैवं करिष्यामीत्य अकुर्वाणस्य राघव
  इष्टापूर्तवधॊ भूयात तस्माद रामं विसर्जय
 9 कृतास्त्रम अकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः
  गुप्तं कुशिकपुत्रेण जवलनेनामृतं यथा
 10 एष विग्रहवान धर्म एष वीर्यवतां वरः
   एष बुद्ध्याधिकॊ लॊके तपसश च परायणम
11 एषॊ ऽसत्रान विविधान वेत्ति तरैलॊक्ये सचराचरे
   नैनम अन्यः पुमान वेत्ति न च वेत्स्यन्ति के चन
12 न देवा नर्षयः के चिन नासुरा न च राक्षसाः
   गन्धर्वयक्षप्रवराः सकिंनरमहॊरगाः
13 सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः
   कौशिकाय पुरा दत्ता यदा राज्यं परशासति
14 ते ऽपि पुत्राः कृशाश्वस्य परजापतिसुतासुताः
   नकरूपा महावीर्या दीप्तिमन्तॊ जयावहाः
15 जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे
   ते सुवाते ऽसत्रशस्त्राणि शतं परम भास्वरम
16 पञ्चाशतं सुताँल लेभे जया नाम वरान पुरा
   वधायासुरसैन्यानाम अमेयान कामरूपिणः
17 सुप्रभाजनयच चापि पुत्रान पञ्चाशतं पुनः
   संहारान नाम दुर्धर्षान दुराक्रामान बलीयसः
18 तानि चास्त्राणि वेत्त्य एष यथावत कुशिकात्मजः
   अपूर्वाणां च जनने शक्तॊ भूयश च धर्मवित
19 एवं वीर्यॊ महातेजा विश्वामित्र्रॊ महातपाः
   न रामगमने राजन संशयं गन्तुम अर्हसि


Next: Chapter 21