Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 21

 1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
  prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam
 2 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
  purodhasā vasiṣṭhena maṅgalair abhimantritam
 3 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
  dadau kuśikaputrāya suprītenāntarātmanā
 4 tato vāyuḥ sukhasparśo virajasko vavau tadā
  viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam
 5 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
  śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani
 6 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
  kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt
 7 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
  viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
  anujagmatur akṣudrau pitāmaham ivāśvinau
 8 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
  sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī
 9 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
  rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata
 10 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
   mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā
11 na śramo na jvaro vā te na rūpasya viparyayaḥ
   na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ
12 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
   triṣu lokeṣu vā rāma na bhavet sadṛśas tava
13 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
   nottare pratipattavyo samo loke tavānagha
14 etadvidyādvaye labdhe bhavitā nāsti te samaḥ
   balā cātibalā caiva sarvajñānasya mātarau
15 kṣutpipāse na te rāma bhaviṣyete narottama
   balām atibalāṃ caiva paṭhataḥ pathi rāghava
   vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi
16 pitāmahasute hy ete vidye tejaḥsamanvite
   pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika
17 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
   tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ
18 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
   pratijagrāha te vidye maharṣer bhāvitātmanaḥ
   vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ
19 gurukāryāṇi sarvāṇi niyujya kuśikātmaje
   ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ
 1 तथा वसिष्ठे बरुवति राजा दशरथः सुतम
  परहृष्टवदनॊ रामम आजुहाव सलक्ष्मणम
 2 कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च
  पुरॊधसा वसिष्ठेन मङ्गलैर अभिमन्त्रितम
 3 स पुत्रं मूर्ध्न्य उपाघ्राय राजा दशरथः परियम
  ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
 4 ततॊ वायुः सुखस्पर्शॊ विरजस्कॊ ववौ तदा
  विश्वामित्रगतं रामं दृष्ट्वा राजीवलॊचनम
 5 पुष्पवृष्टिर महत्य आसीद देवदुन्दुभिनिस्वनः
  शङ्खदुन्दुभिनिर्घॊषः परयाते तु महात्मनि
 6 विश्वामित्रॊ ययाव अग्रे ततॊ रामॊ महायशाः
  काकपक्षधरॊ धन्वी तं च सौमित्रिर अन्वगात
 7 कलापिनौ धनुष्पाणी शॊभयानौ दिशॊ दश
  विश्वामित्रं महात्मानं तरिशीर्षाव इव पन्नगौ
  अनुजग्मतुर अक्षुद्रौ पितामहम इवाश्विनौ
 8 बद्धगॊधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती
  सथाणुं देवम इवाचिन्त्यं कुमाराव इव पावकी
 9 अध्यर्धयॊजनं गत्वा सरय्वा दक्षिणे तटे
  रामेति मधुरा वाणीं विश्वामित्रॊ ऽभयभाषत
 10 गृहाण वत्स सलिलं मा भूत कालस्य पर्ययः
   मन्त्रग्रामं गृहाण तवं बलाम अतिबलां तथा
11 न शरमॊ न जवरॊ वा ते न रूपस्य विपर्ययः
   न च सुप्तं परमत्तं वा धर्षयिष्यन्ति नैरृताः
12 न बाह्वॊः सदृशॊ वीर्ये पृथिव्याम अस्ति कश चन
   तरिषु लॊकेषु वा राम न भवेत सदृशस तव
13 न सौभाग्ये न दाक्षिण्ये न जञाने बुद्धिनिश्चये
   नॊत्तरे परतिपत्तव्यॊ समॊ लॊके तवानघ
14 एतद्विद्याद्वये लब्धे भविता नास्ति ते समः
   बला चातिबला चैव सर्वज्ञानस्य मातरौ
15 कषुत्पिपासे न ते राम भविष्येते नरॊत्तम
   बलाम अतिबलां चैव पठतः पथि राघव
   विद्याद्वयम अधीयाने यशश चाप्य अतुलं भुवि
16 पितामहसुते हय एते विद्ये तेजःसमन्विते
   परदातुं तव काकुत्स्थ सदृशस तवं हि धार्मिक
17 कामं बहुगुणाः सर्वे तवय्य एते नात्र संशयः
   तपसा संभृते चैते बहुरूपे भविष्यतः
18 ततॊ रामॊ जलं सपृष्ट्वा परहृष्टवदनः शुचिः
   परतिजग्राह ते विद्ये महर्षेर भावितात्मनः
   विद्यासमुदितॊ रामः शुशुभे भूरिविक्रमः
19 गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे
   ऊषुस तां रजनीं तत्र सरय्वां सुसुखं तरयः


Next: Chapter 22