Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 89

इन्द्रं सतवा नर्तमं यस्य मह्ना विबबाधे रोचना वि जमोन्तान |
आ यः पप्रौ चर्षणीध्र्द वरोभिः परसिन्धुभ्यो रिरिचानो महित्वा ||
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्याद रथ्येवचक्रा |
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णा तमांसित्विष्या जघान ||
समानमस्मा अनपाव्र्दर्च कष्मया दिवो असमं बरह्मनव्यम |
वि यः पर्ष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे ||
इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात |
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ||
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी |
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः ||
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः |
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ||
जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून |
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ||
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि |
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम ||
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति |
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ||
इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम |
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ||
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः |
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः ||
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः |
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ||
अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः |
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम ||
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत |
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते ||
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र |
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ||
पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम |
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां ||
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम |
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ||
शुनं हुवेम मघवानं ... ||

indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmoantān |
ā yaḥ paprau carṣaṇīdhṛd varobhiḥ prasindhubhyo riricāno mahitvā ||
sa sūryaḥ paryurū varāṃsyendro vavṛtyād rathyevacakrā |
atiṣṭhantamapasyaṃ na sarghaṃ kṛṣṇā tamāṃsitviṣyā jaghāna ||
samānamasmā anapāvṛdarca kṣmayā divo asamaṃ brahmanavyam |
vi yaḥ pṛṣṭheva janimānyarya indraścikāya nasakhāyamīṣe ||
indrāya ghiro aniśitasarghā apaḥ prerayaṃ sagharasya budhnāt |
yo akṣeṇeva cakriyā śacībhirviṣvak tastambhapṛthivīmuta dyām ||
āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumānṛjīṣī |
somo viśvānyatasā vanāni nārvāghindrampratimānāni debhuḥ ||
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥsomo akṣāḥ |
yadasya manyuradhinīyamānaḥ sṛṇāti vīḷurujati sthirāṇi ||
jaghāna vṛtraṃ svadhitirvaneva ruroja puro aradan nasindhūn |
bibheda ghiriṃ navamin na kumbhamā ghā indroakṛṇuta svayughbhiḥ ||
tvaṃ ha tyad ṛṇayā indra dhīro.asirna parva vṛjināśṛṇāsi |
pra ye mitrasya varuṇasya dhāma yujaṃ na janāminanti mitram ||
pra ye mitraṃ prāryamaṇaṃ durevāḥ pra saṃghiraḥ pravaruṇaṃ minanti |
nyamitreṣu vadhamindra tumraṃ vṛṣanvṛṣāṇamaruṣaṃ śiśīhi ||
indro diva indra īśe pṛthivyā indro apāmindra itparvatānām |
indro vṛdhāmindra in medhirāṇāmindraḥkṣeme yoghe havya indraḥ ||
prāktubhya indraḥ pra vṛdho ahabhyaḥ prāntarikṣāt prasamudrasya dhāseḥ |
pra vātasya prathasaḥ pra jmo antātpra sindhubhyo ririce pra kṣitibhyaḥ ||
pra śośucatyā uṣaso na keturasinvā te vartatāmindrahetiḥ |
aśmeva vidhya diva ā sṛjānastapiṣṭhena heṣasādroghamitrān ||
anvaha māsā anvid vanānyanvoṣadhīranu parvatāsaḥ |
anvindraṃ rodasī vāvaśāne anvāpo ajihatajāyamānam ||
karhi svit sā ta indra cetyāsadaghasya yad bhinado rakṣaeṣat |
mitrakruvo yacchasane na ghāvaḥ pṛthivyā āpṛghamuyā śayante ||
śatrūyanto abhi ye nastatasre mahi vrādhanta oghaṇāsaindra |
andhenāmitrāstamasā sacantāṃ sujyotiṣo aktavastānabhi ṣyuḥ ||
purūṇi hi tvā savanā janānāṃ brahmāṇi mandan ghṛṇatāmṛṣīṇām |
imāmāghoṣannavasā sahūtiṃ tiro viśvānarcato yāhyarvāṃ ||
evā te vayamindra bhuñjatīnāṃ vidyāma sumatīnāṃnavānām |
vidyāma vastoravasā ghṛṇanto viśvāmitrā utata indra nūnam ||
śunaṃ huvema maghavānaṃ ... ||


Next: Hymn 90