Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 90

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात |
सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम ||
पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम |
उताम्र्तत्वस्येशानो यदन्नेनातिरोहति ||
एतावानस्य महिमातो जयायांश्च पूरुषः |
पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि ||
तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः |
ततो विष्वं वयक्रामत साशनानशने अभि ||
तस्माद विराळ अजायत विराजो अधि पूरुषः |
स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः ||
यत पुरुषेण हविषा देवा यज्ञमतन्वत |
वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः ||
तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः |
तेन देवा अयजन्त साध्या रषयश्च ये ||
तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम |
पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये ||
तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे |
छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत ||
तस्मादश्वा अजायन्त ये के चोभयादतः |
गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः ||
यत पुरुषं वयदधुः कतिधा वयकल्पयन |
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ||
बराह्मणो.अस्य मुखमासीद बाहू राजन्यः कर्तः |
ऊरूतदस्य यद वैश्यः पद्भ्यां शूद्रो अजायत ||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत |
मुखादिन्द्रश्चाग्निश्च पराणाद वायुरजायत ||
नाभ्या आसीदन्तरिक्षं शीर्ष्णो दयौः समवर्तत |
पद्भ्यां भूमिर्दिशः शरोत्रात तथा लोकानकल्पयन ||
सप्तास्यासन परिधयस्त्रिः सप्त समिधः कर्ताः |
देवायद यज्ञं तन्वाना अबध्नन पुरुषं पशुम ||
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि परथमान्यासन |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅghulam ||
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam |
utāmṛtatvasyeśāno yadannenātirohati ||
etāvānasya mahimāto jyāyāṃśca pūruṣaḥ |
pādo.asyaviśvā bhūtāni tripādasyāmṛtaṃ divi ||
tripādūrdhva udait puruṣaḥ pādo.asyehābhavat punaḥ |
tato viṣvaṃ vyakrāmat sāśanānaśane abhi ||
tasmād virāḷ ajāyata virājo adhi pūruṣaḥ |
sa jātoatyaricyata paścād bhūmimatho puraḥ ||
yat puruṣeṇa haviṣā devā yajñamatanvata |
vasantoasyāsīdājyaṃ ghrīṣma idhmaḥ śarad dhaviḥ ||
taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamaghrataḥ |
tena devā ayajanta sādhyā ṛṣayaśca ye ||
tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam |
paśūntāṃścakre vāyavyānāraṇyān ghrāmyāśca ye ||
tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |
chandāṃsijajñire tasmād yajustasmādajāyata ||
tasmādaśvā ajāyanta ye ke cobhayādataḥ |
ghāvo hajajñire tasmāt tasmājjātā ajāvayaḥ ||
yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan |
mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete ||
brāhmaṇo.asya mukhamāsīd bāhū rājanyaḥ kṛtaḥ |
ūrūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||
candramā manaso jātaścakṣoḥ sūryo ajāyata |
mukhādindraścāghniśca prāṇād vāyurajāyata ||
nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata |
padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan ||
saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ |
devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum ||
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ ||


Next: Hymn 91