Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 88

हविष पान्तमजरं सवर्विदि दिविस्प्र्श्याहुतं जुष्टमग्नौ |
तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधया पप्रथन्त ||
गीर्णं भुवनं तमसपगूळमाविः सवरभवज्जातेग्नौ |
तस्य देवाः पर्थिवि दयौरुतापो.अरणयन्नोषधीः सख्ये अस्य ||
देवेभिर्न्विषितो यज्ञियेभिरग्निं सतोषाण्यजरम्ब्र्हन्तम |
यो भानुना पर्थिविं दयामुतेमामाततानरोदसी अन्तरिक्षम ||
यो होतासीत परथमो देवजुष्टो यं समञ्जन्नाज्येनाव्र्णानः |
स पतत्रीत्वरं सथ जगद यच्छ्वात्रमग्निरक्र्नोज्जातवेदः ||
यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन |
तं तवहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः ||
मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन |
मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति परजानन ||
दर्शेन्यो यो महिना समिद्धो.अरोचत दिवियोनिर्विभावा |
तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाः ||
सूक्तवकं परथममादिदग्निमादिद धविरजनयन्तदेवाः |
स एषां यज्ञो अभवत तनूपस्तं दयौर्वेदतं परिथिवि तमापः ||
यं देवासो अजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानिविश्वा |
सो अर्चिषा पर्थिवीं दयामुतेमां रजूयमानोतपन महित्वा ||
सतोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभीरोदसिप्राम |
तमू अक्र्ण्वन तरेधा भुवे कं स ओषधीःपचति विश्वरूपाः ||
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम |
यदा चरिष्णू मिथुनावभूतामादित परापश्यन्भुवनानि विश्वा ||
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामक्र्ण्वन |
आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोर्चिषा यन ||
वैश्वानरं कवयो यज्ञियासो.अग्निं देवा अजनयन्नजुर्यम |
नक्षत्रं परत्नममिनच्चरिष्णु यक्षस्याध्यक्षन्तविषं बर्हन्तम ||
वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछा वदामः |
यो महिम्ना परिबभूवोर्वी उतावस्तादुतदेवः परस्तात ||
दवे सरुती अश्र्णवं पितॄणामहं देवानामुतमर्त्यानाम |
ताभ्यामिदं विश्वमेजत समेति यदन्तरापितरं मातरं च ||
दवे समीची बिभ्र्तश्चरन्तं शीर्षतो जातं मनसाविम्र्ष्टम |
स परत्यं विश्वा भुवनानि तस्थावप्रयुछन्तरणिर्भ्राजमानः ||
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद |
आ शेकुरित सधमादं सखायो नक्षन्त यज्ञं कैदं वि वोचत ||
कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु सविदापः |
नोपस्पिजं वः पितरो वदामि पर्छामि वः कवयोविद्मने कम ||
यावन्मात्रमुषसो न परतीकं सुपर्ण्यो वसतेमातरिश्वः |
तावद दधात्युप यज्ञमायन बराह्मणोहोतुरवरो निषीदन ||

haviṣ pāntamajaraṃ svarvidi divispṛśyāhutaṃ juṣṭamaghnau |
tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃsvadhayā paprathanta ||
ghīrṇaṃ bhuvanaṃ tamasapaghūḷamāviḥ svarabhavajjāteaghnau |
tasya devāḥ pṛthivi dyaurutāpo.araṇayannoṣadhīḥ sakhye asya ||
devebhirnviṣito yajñiyebhiraghniṃ stoṣāṇyajarambṛhantam |
yo bhānunā pṛthiviṃ dyāmutemāmātatānarodasī antarikṣam ||
yo hotāsīt prathamo devajuṣṭo yaṃ samañjannājyenāvṛṇānaḥ |
sa patatrītvaraṃ stha jaghad yacchvātramaghnirakṛnojjātavedaḥ ||
yajjatavedo bhuvanasya mūrdhannatiṣṭho aghne saha rocanena |
taṃ tvahema matibhirghīrbhirukthaiḥ sa yajñiyo abhavorodasiprāḥ ||
mūrdhā bhuvo bhavati naktamaghnistataḥ suryo jāyateprātarudyan |
mayāmu tu yajñiyānāmetamapo yattūrṇiścarati prajānan ||
dṛśenyo yo mahinā samiddho.arocata diviyonirvibhāvā |
tasminnaghnau sūktavākena devā havirviśva ajuhavustanūpāḥ ||
sūktavakaṃ prathamamādidaghnimādid dhavirajanayantadevāḥ |
sa eṣāṃ yajño abhavat tanūpastaṃ dyaurvedataṃ prithivi tamāpaḥ ||
yaṃ devāso ajanayantāghniṃ yasminnājuhavurbhuvanāniviśvā |
so arciṣā pṛthivīṃ dyāmutemāṃ ṛjūyamānoatapan mahitvā ||
stomena hi divi devāso aghnimajījanañchaktibhīrodasiprām |
tamū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥpacati viśvarūpāḥ ||
yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam |
yadā cariṣṇū mithunāvabhūtāmādit prāpaśyanbhuvanāni viśvā ||
viśvasmā aghniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan |
ā yastatānoṣaso vibhātīrapo ūrṇoti tamoarciṣā yan ||
vaiśvānaraṃ kavayo yajñiyāso.aghniṃ devā ajanayannajuryam |
nakṣatraṃ pratnamaminaccariṣṇu yakṣasyādhyakṣantaviṣaṃ bṛhantam ||
vaiśvānaraṃ viśvahā dīdivāṃsaṃ mantrairaghniṃ kavimachā vadāmaḥ |
yo mahimnā paribabhūvorvī utāvastādutadevaḥ parastāt ||
dve srutī aśṛṇavaṃ pitṝṇāmahaṃ devānāmutamartyānām |
tābhyāmidaṃ viśvamejat sameti yadantarāpitaraṃ mātaraṃ ca ||
dve samīcī bibhṛtaścarantaṃ śīrṣato jātaṃ manasāvimṛṣṭam |
sa pratyaṃ viśvā bhuvanāni tasthāvaprayuchantaraṇirbhrājamānaḥ ||
yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda |
ā śekurit sadhamādaṃ sakhāyo nakṣanta yajñaṃ kaidaṃ vi vocat ||
katyaghnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ |
nopaspijaṃ vaḥ pitaro vadāmi pṛchāmi vaḥ kavayovidmane kam ||
yāvanmātramuṣaso na pratīkaṃ suparṇyo vasatemātariśvaḥ |
tāvad dadhātyupa yajñamāyan brāhmaṇohoturavaro niṣīdan ||


Next: Hymn 89