Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 76

धर्ता दिवः पवते कर्त्व्यो रसो दक्षो देवानामनुमाद्यो नर्भिः |
हरिः सर्जानो अत्यो न सत्वभिर्व्र्था पाजांसि कर्णुते नदीष्वा ||
शूरो न धत्त आयुधा गभस्त्योः सवः सिषासन रथिरो गविष्टिषु |
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ||
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश |
पर णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः ||
विश्वस्य राजा पवते सवर्द्र्श रतस्य धीतिं रषिषाळ अवीवशत |
यः सूर्यस्यासिरेण मर्ज्यते पिता मतीनामसमष्टकाव्यः ||
वर्षेव यूथा परि कोशमर्षस्यपामुपस्थे वर्षभः कनिक्रदत |
स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे तवोतयः ||

dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ |
hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇute nadīṣvā ||
śūro na dhatta āyudhā ghabhastyoḥ svaḥ siṣāsan rathiro ghaviṣṭiṣu |
indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ ||
indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvāviśa |
pra ṇaḥ pinva vidyudabhreva rodasī dhiyā na vājānupa māsi śaśvataḥ ||
viśvasya rājā pavate svardṛśa ṛtasya dhītiṃ ṛṣiṣāḷ avīvaśat |
yaḥ sūryasyāsireṇa mṛjyate pitā matīnāmasamaṣṭakāvyaḥ ||
vṛṣeva yūthā pari kośamarṣasyapāmupasthe vṛṣabhaḥ kanikradat |
sa indrāya pavase matsarintamo yathā jeṣāma samithe tvotayaḥ ||


Next: Hymn 77