Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 77

एष पर कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः |
अभीं रतस्य सुदुघा घर्तश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः ||
स पूर्व्यः पवते यं दिवस परि शयेनो मथायदिषितस्तिरो रजः |
स मध्व आ युवते वेविजान इत कर्शानोरस्तुर्मनसाह बिभ्युषा ||
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते |
ईक्षेण्यासो अह्यो न चारवो बरह्म-बरह्म ये जुजुषुर्हविर हविः ||
अयं नो विद्वान वनवद वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः |
इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति वरजम ||
चक्रिर्दिवः पवते कर्त्व्यो रसो महानदब्धो वरुणो हुरुग्यते |
असावि मित्रो वर्जनेषु यज्ञियो.अत्यो न यूथे वर्षयुः कनिक्रदत ||

eṣa pra kośe madhumānacikradadindrasya vajro vapuṣo vapuṣṭaraḥ |
abhīṃ ṛtasya sudughā ghṛtaścuto vāśrā arṣantipayaseva dhenavaḥ ||
sa pūrvyaḥ pavate yaṃ divas pari śyeno mathāyadiṣitastiro rajaḥ |
sa madhva ā yuvate vevijāna it kṛśānorasturmanasāha bibhyuṣā ||
te naḥ pūrvāsa uparāsa indavo mahe vājāya dhanvantu ghomate |
īkṣeṇyāso ahyo na cāravo brahma-brahma ye jujuṣurhavir haviḥ ||
ayaṃ no vidvān vanavad vanuṣyata induḥ satrācā manasā puruṣṭutaḥ |
inasya yaḥ sadane gharbhamādadhe ghavāmurubjamabhyarṣati vrajam ||
cakrirdivaḥ pavate kṛtvyo raso mahānadabdho varuṇo hurughyate |
asāvi mitro vṛjaneṣu yajñiyo.atyo na yūthe vṛṣayuḥ kanikradat ||


Next: Hymn 78