Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 16

पर ते सोतार ओण्यो रसं मदाय घर्ष्वय |
सर्गो न तक्त्येतशः ||
करत्वा दक्षस्य रथ्यमपो वसानमन्धसा |
गोषामण्वेषु सश्चिम ||
अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज |
पुनीहीन्द्राय पातवे ||
पर पुनानस्य चेतसा सोमः पवित्रे अर्षति |
करत्वा सधस्थमासदत ||
पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत |
महे भरायकारिणः ||
पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः |
शूरो न गोषु तिष्ठति ||
दिवो न सानु पिप्युषी धारा सुतस्य वेधसः |
वर्था पवित्रे अर्षति ||
तवं सोम विपश्चितं तना पुनान आयुषु |
अव्यो वारं वि धावसि ||

pra te sotāra oṇyo rasaṃ madāya ghṛṣvaya |
sargho na taktyetaśaḥ ||
kratvā dakṣasya rathyamapo vasānamandhasā |
ghoṣāmaṇveṣu saścima ||
anaptamapsu duṣṭaraṃ somaṃ pavitra ā sṛja |
punīhīndrāya pātave ||
pra punānasya cetasā somaḥ pavitre arṣati |
kratvā sadhasthamāsadat ||
pra tvā namobhirindava indra somā asṛkṣata |
mahe bharāyakāriṇaḥ ||
punāno rūpe avyaye viśvā arṣannabhi śriyaḥ |
śūro na ghoṣu tiṣṭhati ||
divo na sānu pipyuṣī dhārā sutasya vedhasaḥ |
vṛthā pavitre arṣati ||
tvaṃ soma vipaścitaṃ tanā punāna āyuṣu |
avyo vāraṃ vi dhāvasi ||


Next: Hymn 17