Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 15

एष धिया यात्यण्व्य शूरो रथेभिराशुभिः |
गछन्निन्द्रस्य निष्क्र्तम ||
एष पुरू धियायते बर्हते देवतातये |
यत्राम्र्तास आसते ||
एष हितो वि नीयते.अन्तः शुभ्रावता पथा |
यदी तुञ्जन्ति भूर्णयः ||
एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा |
नर्म्णा दधान ओजसा ||
एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः |
पतिः सिन्धूनां भवन ||
एष वसूनि पिब्दना परुषा ययिवानति |
अव शादेषु गछति ||
एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः |
परचक्राणं महीरिषः ||
एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः |
सवायुधं मदिन्तमम ||

eṣa dhiyā yātyaṇvya śūro rathebhirāśubhiḥ |
ghachannindrasya niṣkṛtam ||
eṣa purū dhiyāyate bṛhate devatātaye |
yatrāmṛtāsa āsate ||
eṣa hito vi nīyate.antaḥ śubhrāvatā pathā |
yadī tuñjanti bhūrṇayaḥ ||
eṣa śṛṅghāṇi dodhuvacchiśīte yūthyo vṛṣā |
nṛmṇā dadhāna ojasā ||
eṣa rukmibhirīyate vāji śubhrebhiraṃśubhiḥ |
patiḥ sindhūnāṃ bhavan ||
eṣa vasūni pibdanā paruṣā yayivānati |
ava śādeṣu ghachati ||
etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ |
pracakrāṇaṃ mahīriṣaḥ ||
etamu tyaṃ daśa kṣipo mṛjanti sapta dhītayaḥ |
svāyudhaṃ madintamam ||


Next: Hymn 16