Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 17

पर निम्नेनेव सिन्धवो घनन्तो वर्त्राणि भूर्णयः |
सोमा अस्र्ग्रमाशवः ||
अभि सुवानास इन्दवो वर्ष्टयः पर्थिवीमिव |
इन्द्रं सोमासो अक्षरन ||
अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति |
विघ्नन रक्षांसि देवयुः ||
आ कलशेषु धावति पवित्रे परि षिच्यते |
उक्थैर्यज्ञेषुवर्धते ||
अति तरी सोम रोचना रोहन न भराजसे दिवम |
इष्णन सूर्यं न चोदयः ||
अभि विप्रा अनूषत मूर्धन यज्ञस्य कारवः |
दधानाश्चक्षसि परियम ||
तमु तवा वाजिनं नरो धीभिर्विप्रा अवस्यवः |
मर्जन्तिदेवतातये ||
मधोर्धारामनु कषर तीव्रः सधस्थमासदः |
चारुरताय पीतये ||

pra nimneneva sindhavo ghnanto vṛtrāṇi bhūrṇayaḥ |
somā asṛghramāśavaḥ ||
abhi suvānāsa indavo vṛṣṭayaḥ pṛthivīmiva |
indraṃ somāso akṣaran ||
atyūrmirmatsaro madaḥ somaḥ pavitre arṣati |
vighnan rakṣāṃsi devayuḥ ||
ā kalaśeṣu dhāvati pavitre pari ṣicyate |
ukthairyajñeṣuvardhate ||
ati trī soma rocanā rohan na bhrājase divam |
iṣṇan sūryaṃ na codayaḥ ||
abhi viprā anūṣata mūrdhan yajñasya kāravaḥ |
dadhānāścakṣasi priyam ||
tamu tvā vājinaṃ naro dhībhirviprā avasyavaḥ |
mṛjantidevatātaye ||
madhordhārāmanu kṣara tīvraḥ sadhasthamāsadaḥ |
cārurtāya pītaye ||


Next: Hymn 18