Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 9

परि परिया दिवः कविर वयांसि नप्त्य्र हितः |
सुवानो याति कविक्रतुः ||
पर-पर कषयाय पन्यसे जनाय जुष्टो अद्रुहे |
वीत्य अर्ष चनिष्ठया ||
स सूनुर मातरा शुचिर जातो जाते अरोचयत |
महान मही रताव्र्धा ||
स सप्त धीतिभिर हितो नद्य अजिन्वद अद्रुहः |
या एकम अक्षि वाव्र्धुः ||
ता अभि सन्तम अस्त्र्तम महे युवानम आ दधुः |
इन्दुम इन्द्र तव वरते ||
अभि वह्निर अमर्त्यः सप्त पश्यति वावहिः |
करिविर देवीर अतर्पयत ||
अवा कल्पेषु नः पुमस तमांसि सोम योध्या |
तानि पुनान जघनः ||
नू नव्यसे नवीयसे सूक्ताय साधया पथः |
परत्नवद रोचया रुचः ||
पवमान महि शरवो गाम अश्वं रासि वीरवत |
सना मेधां सना सवः |

pari priyā divaḥ kavir vayāṃsi naptyr hitaḥ |
suvāno yāti kavikratuḥ ||
pra-pra kṣayāya panyase janāya juṣṭo adruhe |
vīty arṣa caniṣṭhayā ||
sa sūnur mātarā śucir jāto jāte arocayat |
mahān mahī ṛtāvṛdhā ||
sa sapta dhītibhir hito nady ajinvad adruhaḥ |
yā ekam akṣi vāvṛdhuḥ ||
tā abhi santam astṛtam mahe yuvānam ā dadhuḥ |
indum indra tava vrate ||
abhi vahnir amartyaḥ sapta paśyati vāvahiḥ |
krivir devīr atarpayat ||
avā kalpeṣu naḥ pumas tamāṃsi soma yodhyā |
tāni punāna jaghanaḥ ||
nū navyase navīyase sūktāya sādhayā pathaḥ |
pratnavad rocayā rucaḥ ||
pavamāna mahi śravo ghām aśvaṃ rāsi vīravat |
sanā medhāṃ sanā svaḥ |


Next: Hymn 10