Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 8

एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन |
वर्धन्तो अस्य वीर्यम ||
पुनानासश चमूषदो गछन्तो वायुम अश्विना |
ते नो धान्तु सुवीर्यम ||
इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय |
रतस्य योनिम आसदम ||
मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः |
अनु विप्रा अमादिषुः ||
देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः |
सं गोभिर वासयामसि ||
पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः |
परि गव्यान्य अव्यत ||
मघोन आ पवस्व नो जहि विश्वा अप दविषः |
इन्दो सखायम आ विश ||
वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि |
सहो नः सोम पर्त्सु धाः ||
नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम |
भक्षीमहि परजाम इषम ||

ete somā abhi priyam indrasya kāmam akṣaran |
vardhanto asya vīryam ||
punānāsaś camūṣado ghachanto vāyum aśvinā |
te no dhāntu suvīryam ||
indrasya soma rādhase punāno hārdi codaya |
ṛtasya yonim āsadam ||
mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ |
anu viprā amādiṣuḥ ||
devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ |
saṃ ghobhir vāsayāmasi ||
punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ |
pari ghavyāny avyata ||
maghona ā pavasva no jahi viśvā apa dviṣaḥ |
indo sakhāyam ā viśa ||
vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi |
saho naḥ soma pṛtsu dhāḥ ||
nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam |
bhakṣīmahi prajām iṣam ||


Next: Hymn 9