Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 3

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः |
आपिर्नो बोधिसधमाद्यो वर्धे.अस्मानवन्तु ते धियः ||
भूयाम ते सुमतौ वाजिनो वयं मा न सतरभिमातये |
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ||
इमा उ तवा पुरूवसो गिरो वर्धन्तु या मम |
पावकवर्णाःशुचयो विपश्चितो.अभि सतोमैरनूषत ||
अयं सहस्रं रषिभिः सहस्क्र्तः समुद्र इव पप्रथे |
सत्यः सो अस्य महिमा गर्णे शवो यज्ञेषु विप्रराज्ये ||
इन्द्रमिद देवतातय इन्द्रं परयत्यध्वरे |
इन्द्रं समीकेवनिनो हवामह इन्द्रं धनस्य सातये ||
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत |
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ||
अभि तवा पूर्वपीतय इन्द्र सतोमेभिरायवः |
समीचीनासर्भवः समस्वरन रुद्रा गर्नन्त पूर्व्यम ||
अस्येदिन्द्रो वाव्र्धे वर्ष्ण्यं शवो मदे सुतस्य विष्णवि |
अद्या तमस्य महिमानमायवो.अनु षटुवन्ति पूर्वथा ||
तत तवा यामि सुवीर्यं तद बरह्म पूर्वचित्तये |
येना यतिभ्यो भर्गवे धने हिते येन परस्कण्वमाविथ ||
येना समुद्रमस्र्जो महीरपस्तदिन्द्र वर्ष्णि ते शवः |
सद्यः सो अस्य महिमा न संनशे यं कषोणीरनुचक्रदे ||
शग्धी न इन्द्र यत तवा रयिं यामि सुवीर्यम |
शग्धि वाजाय परथमं सिषासते शग्धि सतोमाय पूर्व्य ||
शग्धी नो अस्य यद ध पौरमाविथ धिय इन्द्र सिषासतः |
शग्धि यथा रुशमं शयावकं कर्पमिन्द्र परावः सवर्णरम ||
कन नव्यो अतसीनां तुरो गर्णीत मर्त्यः |
नही नवस्य महिमानमिन्द्रियं सवर्ग्र्णन्त आनशुः ||
कदु सतुवन्त रतयन्त देवत रषिः को विप्र ओहते |
कदा हवं मघवन्निन्द्र सुन्वतः कदु सतुवत आ गमः ||
उदु तये मधुमत्तमा गिर सतोमास ईरते |
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ||
कण्वा इव भर्गवः सूर्या इव विश्वमिद धीतमानशुः |
इन्द्रं सतोमेभिर्महयन्त आयवः परियमेधासो अस्वरन ||
युक्ष्वा हि वर्त्रहन्तम हरी इन्द्र परावतः |
अर्वाचीनो मघवन सोमपीतय उग्र रष्वेभिरा गहि ||
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये |
सत्वं नो मघवन्निन्द्र गिर्वणो वेनो न शर्णुधी हवम ||
निरिन्द्र बर्हतीभ्यो वर्त्रं धनुभ्यो अस्फुरः |
निरर्बुदस्य मर्गयस्य मायिनो निः पर्वतस्य गा आजः ||
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः |
निरन्तरिक्षादधमो महामहिं कर्षे तदिन्द्र पौंस्यम ||
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः |
विश्वेषां तमना शोभिष्ठमुपेव दिवि धावमानम ||
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम |
अदाद रायो विबोधनम ||
यस्मा अन्ये दश परति धुरं वहन्ति वह्नयः |
अस्तं वयो न तुग्र्यम ||
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम |
तुरीयमिद रोहितस्य पाकस्थामानं भोजं दातारमब्रवम ||

pibā sutasya rasino matsvā na indra ghomataḥ |
āpirno bodhisadhamādyo vṛdhe.asmānavantu te dhiyaḥ ||
bhūyāma te sumatau vājino vayaṃ mā na starabhimātaye |
asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya ||
imā u tvā purūvaso ghiro vardhantu yā mama |
pāvakavarṇāḥśucayo vipaścito.abhi stomairanūṣata ||
ayaṃ sahasraṃ ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |
satyaḥ so asya mahimā ghṛṇe śavo yajñeṣu viprarājye ||
indramid devatātaya indraṃ prayatyadhvare |
indraṃ samīkevanino havāmaha indraṃ dhanasya sātaye ||
indro mahnā rodasī paprathacchava indraḥ sūryamarocayat |
indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||
abhi tvā pūrvapītaya indra stomebhirāyavaḥ |
samīcīnāsaṛbhavaḥ samasvaran rudrā ghṛnanta pūrvyam ||
asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi |
adyā tamasya mahimānamāyavo.anu ṣṭuvanti pūrvathā ||
tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
yenā yatibhyo bhṛghave dhane hite yena praskaṇvamāvitha ||
yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ |
sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade ||
śaghdhī na indra yat tvā rayiṃ yāmi suvīryam |
śaghdhi vājāya prathamaṃ siṣāsate śaghdhi stomāya pūrvya ||
śaghdhī no asya yad dha pauramāvitha dhiya indra siṣāsataḥ |
śaghdhi yathā ruśamaṃ śyāvakaṃ kṛpamindra prāvaḥ svarṇaram ||
kan navyo atasīnāṃ turo ghṛṇīta martyaḥ |
nahī nvasya mahimānamindriyaṃ svarghṛṇanta ānaśuḥ ||
kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |
kadā havaṃ maghavannindra sunvataḥ kadu stuvata ā ghamaḥ ||
udu tye madhumattamā ghira stomāsa īrate |
satrājito dhanasā akṣitotayo vājayanto rathā iva ||
kaṇvā iva bhṛghavaḥ sūryā iva viśvamid dhītamānaśuḥ |
indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran ||
yukṣvā hi vṛtrahantama harī indra parāvataḥ |
arvācīno maghavan somapītaya ughra ṛṣvebhirā ghahi ||
ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye |
satvaṃ no maghavannindra ghirvaṇo veno na śṛṇudhī havam ||
nirindra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ |
nirarbudasya mṛghayasya māyino niḥ parvatasya ghā ājaḥ ||
niraghnayo rurucurniru sūryo niḥ soma indriyo rasaḥ |
nirantarikṣādadhamo mahāmahiṃ kṛṣe tadindra pauṃsyam ||
yaṃ me durindro marutaḥ pākasthāmā kaurayāṇaḥ |
viśveṣāṃ tmanā śobhiṣṭhamupeva divi dhāvamānam ||
rohitaṃ me pākasthāmā sudhuraṃ kakṣyaprām |
adād rāyo vibodhanam ||
yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ |
astaṃ vayo na tughryam ||
ātmā pitustanūrvāsa ojodā abhyañjanam |
turīyamid rohitasya pākasthāmānaṃ bhojaṃ dātāramabravam ||


Next: Hymn 4