Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 4

यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः |
सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे ||
यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा |
कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि ||
यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम |
आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब ||
मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते |
आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः ||
पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा |
विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे ||
सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः ||
मा भेम मा शरमिष्मोग्रस्य सख्ये तव |
महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम ||
सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति |
मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब ||
अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा |
शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप ||
रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु |
निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः ||
अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति |
उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा ||
सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि |
इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब ||
रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन |
अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम ||
उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः |
अर्वाञ्चं तवा सप्तयो.अध्वरश्रियो वहन्तु सवनेदुप ||
पर पूषणं वर्णीमहे युज्याय पुरूवसुम |
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ||
सं नः शिशीहि भुरिजोरिव कषुरं रास्व रायो विमोचन |
तवे तन नः सुवेदमुस्रियं वसु यं तवं हिनोषि मर्त्यम ||
वेमि तवा पूषन्न्र्ञ्जसे वेमि सतोतव आघ्र्णे |
न तस्य वेम्यरणं हि तद वसो सतुषे पज्राय साम्ने ||
परा गावो यवसं कच्चिदाघ्र्णे नित्यं रेक्णो अमर्त्य |
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ||
सथूरं राधः शताश्वं कुरुङगस्य दिविष्टिषु |
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ||
धीभिः सातानि काण्वस्य वाजिनः परियमेधैरभिद्युभिः |
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवां रषिः ||
वर्क्षाश्चिन मे अभिपित्वे अरारणुः |
गां भजन्त मेहनाश्वं भजन्त मेहन ||

yadindra prāghapāghudaṃ nyagh vā hūyase nṛbhiḥ |
simā purū nṛṣūto asyānave.asi praśardha turvaśe ||
yad vā rume ruśame śyāvake kṛpa indra mādayase sacā |
kaṇvāsastvā brahmabhi stomavāhasa indrā yachantyā ghahi ||
yathā ghauro apā kṛtaṃ tṛṣyannetyaveriṇam |
āpitve naḥ prapitve tūyamā ghahi kaṇveṣu su sacā piba ||
mandantu tvā maghavannindrendavo rādhodeyāya sunvate |
āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ ||
pra cakre sahasā saho babhañja manyumojasā |
viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ||
sahasreṇeva sacate yavīyudhā yasta ānaḷ upastutiṃ putraṃ prāvarghaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ ||
mā bhema mā śramiṣmoghrasya sakhye tava |
mahat te vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum ||
savyāmanu sphighyaṃ vāvase vṛṣā na dāno asya roṣati |
madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba ||
aśvī rathī surūpa id ghomānidindra te sakhā |
śvātrabhajā vayasā sacate sadā candro yāti sabhāmupa ||
ṛśyo na tṛṣyannavapānamā ghahi pibā somaṃ vaśānanu |
nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ ||
adhvaryo drāvayā tvaṃ somamindraḥ pipāsati |
upa nūnaṃyuyuje vṛṣaṇā harī ā ca jaghāma vṛtrahā ||
svayaṃ cit sa manyate dāśurirjano yatrā somasya tṛmpasi |
idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba ||
ratheṣṭhāyādhvaryavaḥ somamindrāya sotana |
adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||
upa bradhnaṃ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ |
arvāñcaṃ tvā saptayo.adhvaraśriyo vahantu savanedupa ||
pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum |
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ||
saṃ naḥ śiśīhi bhurijoriva kṣuraṃ rāsva rāyo vimocana |
tve tan naḥ suvedamusriyaṃ vasu yaṃ tvaṃ hinoṣi martyam ||
vemi tvā pūṣannṛñjase vemi stotava āghṛṇe |
na tasya vemyaraṇaṃ hi tad vaso stuṣe pajrāya sāmne ||
parā ghāvo yavasaṃ kaccidāghṛṇe nityaṃ rekṇo amartya |
asmākaṃ pūṣannavitā śivo bhava maṃhiṣṭho vājasātaye ||
sthūraṃ rādhaḥ śatāśvaṃ kuruṅghasya diviṣṭiṣu |
rājñastveṣasya subhaghasya rātiṣu turvaśeṣvamanmahi ||
dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ |
ṣaṣṭiṃ sahasrānu nirmajāmaje niryūthāni ghavāṃ ṛṣiḥ ||
vṛkṣāścin me abhipitve arāraṇuḥ |
ghāṃ bhajanta mehanāśvaṃ bhajanta mehana ||


Next: Hymn 5