Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 2

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम |
अनाभयिन ररिमा ते ||
नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः |
अश्वोन निक्तो नदीषु ||
तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः |
इन्द्र तवास्मिन सधमादे ||
इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः |
अन्तर्देवान मर्त्यांश्च ||
न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम |
अपस्प्र्ण्वते सुहार्दम ||
गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते |
अभित्सरन्ति धेनुभिः ||
तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य |
सवे कषये सुतपाव्नः ||
तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः |
समाने अधि भार्मन ||
शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः |
दध्ना मन्दिष्ठः शूरस्य ||
इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः |
शुक्रा आशिरंयाचन्ते ||
तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि |
रेवन्तं हि तवा शर्णोमि ||
हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम |
ऊधर्न नग्ना जरन्ते ||
रेवानिद रेवत सतोता सयात तवावतो मघोनः |
परेदु हरिवः शरुतस्य ||
उक्थं चन शस्यमानमगोररिरा चिकेत |
न गायत्रंगीयमानम ||
मा न इन्द्र पीयत्नवे मा शर्धते परा दाः |
शिक्षा शचीवः शचीभिः ||
वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः |
कण्वाुक्थेभिर्जरन्ते ||
न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ |
तवेदु सतोमं चिकेत ||
इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति |
यन्ति परमादमतन्द्राः ||
ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान |
महानिव युवजानिः ||
मो षवद्य दुर्हणावान सायं करदारे अस्मत |
अश्रीर इव जामाता ||
विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम |
तरिषु जातस्य मनांसि ||
आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात |
यशस्तरं शतमूतेः ||
जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय |
भरा पिबन नर्याय ||
यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः |
वाजं सतोत्र्भ्यो गोमन्तम ||
पन्यम-पन्यमित सोतार आ धावत मद्याय |
सोमं वीरय शूरय ||
पाता वर्त्रहा सुतमा घा गमन नारे अस्मत |
नि यमते शतमूतिः ||
एह हरी बरह्मयुजा शग्मा वक्षतः सखायम |
गीर्भिःश्रुतं गिर्वणसम ||
सवादवः सोमा आ याहि शरीताः सोमा आ याहि |
शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम ||
सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय |
इन्द्रकारिणं वर्धन्तः ||
गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि |
सत्रा दधिरे शवांसि ||
एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः |
सनदम्र्क्तोदयते ||
हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः |
महान महीभिः शचिभिः ||
यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च |
अनु घेन मन्दी मघोनः ||
एष एतानि चकारेन्द्रो विश्वा यो.अति शर्ण्वे |
वाजदावा मघोनाम ||
परभर्ता रथं गव्यन्तमपाकच्चिद यमवति |
इनो वसुस हि वोळ्हा ||
सनिता विप्रो अर्वद्भिर्हन्ता वर्त्रं नर्भिः शूरः |
सत्यो.अविता विधन्तम ||
यजध्वैनं परियमेधा इन्द्रं सत्राचा मनसा |
यो भूत सोमैः सत्यमद्वा ||
गाथश्रवसं सत्पतिं शरवस्कामं पुरुत्मानम |
कण्वासोगात वाजिनम ||
य रते चिद गास पदेभ्यो दात सखा नर्भ्यः शचीवान |
येस्मिन काममश्रियन ||
इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम |
मेषो भूतोऽभि यन्नयः ||
शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत |
अष्टा परः सहस्रा ||
उत सु तये पयोव्र्धा माकी रणस्य नप्त्या |
जनित्वनाय मामहे ||

idaṃ vaso sutamandhaḥ pibā supūrṇamudaram |
anābhayin rarimā te ||
nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ |
aśvona nikto nadīṣu ||
taṃ te yavaṃ yathā ghobhiḥ svādumakarma śrīṇantaḥ |
indra tvāsmin sadhamāde ||
indra it somapā eka indraḥ sutapā viśvāyuḥ |
antardevān martyāṃśca ||
na yaṃ śukro na durāśīrna tṛprā uruvyacasam |
apaspṛṇvate suhārdam ||
ghobhiryadīmanye asman mṛghaṃ na vrā mṛghayante |
abhitsaranti dhenubhiḥ ||
traya indrasya somāḥ sutāsaḥ santu devasya |
sve kṣaye sutapāvnaḥ ||
trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ |
samāne adhi bhārman ||
śucirasi puruniṣṭhāḥ kṣīrairmadhyata āśīrtaḥ |
dadhnā mandiṣṭhaḥ śūrasya ||
ime ta indra somāstīvrā asme sutāsaḥ |
śukrā āśiraṃyācante ||
tānāśiraṃ puroḷāśamindremaṃ somaṃ śrīṇīhi |
revantaṃ hi tvā śṛṇomi ||
hṛtsu pītāso yudhyante durmadāso na surāyām |
ūdharna naghnā jarante ||
revānid revata stotā syāt tvāvato maghonaḥ |
predu harivaḥ śrutasya ||
ukthaṃ cana śasyamānamaghorarirā ciketa |
na ghāyatraṃghīyamānam ||
mā na indra pīyatnave mā śardhate parā dāḥ |
śikṣā śacīvaḥ śacībhiḥ ||
vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |
kaṇvāukthebhirjarante ||
na ghemanyadā papana vajrinnapaso naviṣṭau |
tavedu stomaṃ ciketa ||
ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
yanti pramādamatandrāḥ ||
o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān |
mahāniva yuvajāniḥ ||
mo ṣvadya durhaṇāvān sāyaṃ karadāre asmat |
aśrīra iva jāmātā ||
vidmā hyasya vīrasya bhūridāvarīṃ sumatim |
triṣu jātasya manāṃsi ||
ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt |
yaśastaraṃ śatamūteḥ ||
jyeṣṭhena sotarindrāya somaṃ vīrāya śakrāya |
bharā piban naryāya ||
yo vediṣṭho avyathiṣvaśvāvantaṃ jaritṛbhyaḥ |
vājaṃ stotṛbhyo ghomantam ||
panyam-panyamit sotāra ā dhāvata madyāya |
somaṃ vīraya śūraya ||
pātā vṛtrahā sutamā ghā ghaman nāre asmat |
ni yamate śatamūtiḥ ||
eha harī brahmayujā śaghmā vakṣataḥ sakhāyam |
ghīrbhiḥśrutaṃ ghirvaṇasam ||
svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |
śiprinnṛṣīvaḥ śacīvo nāyamachā sadhamādam ||
stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya |
indrakāriṇaṃ vṛdhantaḥ ||
ghiraśca yāste ghirvāha ukthā ca tubhyaṃ tāni |
satrā dadhire śavāṃsi ||
evedeṣa tuvikūrmirvājāneko vajrahastaḥ |
sanadamṛktodayate ||
hanta vṛtraṃ dakṣiṇenendraḥ puru puruhūtaḥ |
mahān mahībhiḥ śacibhiḥ ||
yasmin viśvāścarṣaṇaya uta cyautnā jrayāṃsi ca |
anu ghen mandī maghonaḥ ||
eṣa etāni cakārendro viśvā yo.ati śṛṇve |
vājadāvā maghonām ||
prabhartā rathaṃ ghavyantamapākaccid yamavati |
ino vasusa hi voḷhā ||
sanitā vipro arvadbhirhantā vṛtraṃ nṛbhiḥ śūraḥ |
satyo.avitā vidhantam ||
yajadhvainaṃ priyamedhā indraṃ satrācā manasā |
yo bhūt somaiḥ satyamadvā ||
ghāthaśravasaṃ satpatiṃ śravaskāmaṃ purutmānam |
kaṇvāsoghāta vājinam ||
ya ṛte cid ghās padebhyo dāt sakhā nṛbhyaḥ śacīvān |
yeasmin kāmamaśriyan ||
itthā dhīvantamadrivaḥ kāṇvaṃ medhyātithim |
meṣo bhūto'bhi yannayaḥ ||
śikṣā vibhindo asmai catvāryayutā dadat |
aṣṭā paraḥ sahasrā ||
uta su tye payovṛdhā mākī raṇasya naptyā |
janitvanāya māmahe ||


Next: Hymn 3