Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 391

मनदरसय कवेरदिवयसय वहनेरविपरमनमनो वचनसय मधवः |
अपा नसतसय सचनसय देवेषो युवसव गरणते गोगराः ||
अयमुशानः परयदरिमुसर रतधीतिभिररतयुग युजानः |
रुजदरुगणं वि वलसय सानुं पणीनरवचोभिरभि योधदिनदरः ||
अयं दयोतयददयुतो वयकतून दोषा वसतोः शरद इनदुरिनदर |
इमं केतुमदधुरनू चिदहनां शुचिजनमन उषसशचकार ||
अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूरवीः |
अयमीयत रतयुगभिरशवैः सवरविदा नाभिना चरषणिपराः ||
नू गरणानो गरणते परतन राजननिषः पिनव वसुदेयाय पूरवीः |
अप ओषधीरविषा वनानि गा अरवतो नॄन रचसे रिरीहि ||

mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ |
apā nastasya sacanasya deveṣo yuvasva ghṛṇate ghoaghrāḥ ||
ayamuśānaḥ paryadrimusra ṛtadhītibhirṛtayugh yujānaḥ |
rujadarughṇaṃ vi valasya sānuṃ paṇīnrvacobhirabhi yodhadindraḥ ||
ayaṃ dyotayadadyuto vyaktūn doṣā vastoḥ śarada indurindra |
imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra ||
ayaṃ rocayadaruco rucāno.ayaṃ vāsayad vy ṛtena pūrvīḥ |
ayamīyata ṛtayughbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ ||
nū ghṛṇāno ghṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ |
apa oṣadhīraviṣā vanāni ghā arvato nṝn ṛcase rirīhi ||


Next: Hymn 401