Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 381

अपादित उदु नशचितरतमो महीं भरषद दयुमतीमिनदरहूतिम |
पनयसीं धीतिं दैवयसय यामञ जनसय रातिं वनते सुदानुः ||
दूराचचिदा वसतो असय करणा घोषादिनदरसय तनयति बरुवाणः |
एयमेनं देवहूतिरववरतयान मदरयगिनदरमियं रचयमाना ||
तं वो धिया परमया पुराजामजरमिनदरमभयनूषयरकैः |
बरहमा च गिरो दधिरे समसमिन महांशच सतोमो अधि वरधदिनदरे ||
वरधाद यं यजञ उत सोम इनदरं वरधाद बरहम गिर उकथा च मनम |
वरधाहैनमुषसो यामननकतोरवरधान मासाः शरदो दयाव इनदरम ||
एवा जजञानं सहसे असामि वावरधानं राधसे च शरुताय |
महामुगरमवसे विपर नूनमा विवासेम वरतरतूरयेषु ||

apādita udu naścitratamo mahīṃ bharṣad dyumatīmindrahūtim |
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ ||
dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ |
eyamenaṃ devahūtirvavṛtyān madryaghindramiyaṃ ṛcyamānā ||
taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ |
brahmā ca ghiro dadhire samasmin mahāṃśca stomo adhi vardhadindre ||
vardhād yaṃ yajña uta soma indraṃ vardhād brahma ghira ukthā ca manma |
vardhāhainamuṣaso yāmannaktorvardhān māsāḥ śarado dyāva indram ||
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya |
mahāmughramavase vipra nūnamā vivāsema vṛtratūryeṣu ||


Next: Hymn 391