Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 401
इनदर पिब तुभयं सुतो मदायाव सय हरी वि मुचा सखाया |
उत पर गाय गण आ निषदयाथा यजञाय गरणते वयो धाः ||
असय पिब यसय जजञान इनदर मदाय करतवे अपिबो विरपशिन |
तमु ते गावो नर आपो अदरिरिनदुं समहयन पीतये समसमै ||
समिदधे अगनौ सुत इनदर सोम आ तवा वहनतु हरयो वहिषठाः |
तवायता मनसा जोहवीमीनदरा याहि सुविताय महे नः ||
आ याहि शशवदुशता ययाथेनदर महा मनसा सोमपेयम |
उप बरहमाणि शरणव इमा नो.अथा ते यजञसतनवे वयो धात ||
यदिनदर दिवि पारये यद रधग यद वा सवे सदने यतर वासि |
अतो नो यजञमवसे नियुतवान सजोषाः पाहि गिरवणो मरुदभिः ||
indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā |
uta pra ghāya ghaṇa ā niṣadyāthā yajñāya ghṛṇate vayo dhāḥ ||
asya piba yasya jajñāna indra madāya kratve apibo virapśin |
tamu te ghāvo nara āpo adririnduṃ samahyan pītaye samasmai ||
samiddhe aghnau suta indra soma ā tvā vahantu harayo vahiṣṫhāḥ |
tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ ||
ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam |
upa brahmāṇi śṛṇava imā no.athā te yajñastanve vayo dhāt ||
yadindra divi pārye yad ṛdhagh yad vā sve sadane yatra vāsi |
ato no yajñamavase niyutvān sajoṣāḥ pāhi ghirvaṇo marudbhiḥ ||
Next: Hymn 411
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 391
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 411 »