Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 330
य ओजिषठ इनदर तं सु नो दा मदो वरषन सवभिषटिरदासवान |
सौवशवयं यो वनवत सवशवो वरतरा समतसु सासहदमितरान ||
तवां हीनदरावसे विवाचो हवनते चरषणयः शूरसातौ |
तवं विपरेभिरवि पणीनरशायसतवोत इत सनिता वाजमरवा ||
तवं तानिनदरोभयानमितरान दासा वरतराणयारया च शूर |
वधीरवनेव सुधितेभिरतकैरा परतसु दरषि नरणां नरतम ||
स तवं न इनदराकवाभिरूती सखा विशवायुरविता वरधे भूः |
सवरषाता यद धवयामसि तवा युधयनतो नेमधितापरतसु शूर ||
नूनं न इनदरापराय च सया भवा मरळीक उत नो अभिषटौ |
इतथा गरणनतो महिनसय शरमन दिवि षयाम पारये गोषतमाः ||
ya ojiṣṫha indra taṃ su no dā mado vṛṣan svabhiṣṫirdāsvān |
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān ||
tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā ||
tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra |
vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama ||
sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ |
svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra ||
nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṫau |
itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||
Next: Hymn 340
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 320
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 340 »