Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 330

य ओजिषठ इनदर तं सु नो दा मदो वरषन सवभिषटिरदासवान |
सौवशवयं यो वनवत सवशवो वरतरा समतसु सासहदमितरान ||
तवां हीनदरावसे विवाचो हवनते चरषणयः शूरसातौ |
तवं विपरेभिरवि पणीनरशायसतवोत इत सनिता वाजमरवा ||
तवं तानिनदरोभयानमितरान दासा वरतराणयारया च शूर |
वधीरवनेव सुधितेभिरतकैरा परतसु दरषि नरणां नरतम ||
स तवं न इनदराकवाभिरूती सखा विशवायुरविता वरधे भूः |
सवरषाता यद धवयामसि तवा युधयनतो नेमधितापरतसु शूर ||
नूनं न इनदरापराय च सया भवा मरळीक उत नो अभिषटौ |
इतथा गरणनतो महिनसय शरमन दिवि षयाम पारये गोषतमाः ||

ya ojiṣṫha indra taṃ su no dā mado vṛṣan svabhiṣṫirdāsvān |
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahadamitrān ||
tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau |
tvaṃ viprebhirvi paṇīnraśāyastvota it sanitā vājamarvā ||
tvaṃ tānindrobhayānamitrān dāsā vṛtrāṇyāryā ca śūra |
vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama ||
sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ |
svarṣātā yad dhvayāmasi tvā yudhyanto nemadhitāpṛtsu śūra ||
nūnaṃ na indrāparāya ca syā bhavā mṛḷīka uta no abhiṣṫau |
itthā ghṛṇanto mahinasya śarman divi ṣyāma pārye ghoṣatamāḥ ||


Next: Hymn 340