Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 320
अपूरवया पुरुतमानयसमै महे वीराय तवसे तुराय |
विरपशिने वजरिणे शनतमानि वचांसयासा सथविराय तकषम ||
स मातरा सूरयेणा कवीनामवासयद रुजददरिं गरणानः |
सवाधीभिररकवभिरवावशान उदुसरियाणामसरजन निदानम ||
स वहनिभिररकवभिरगोषु शशवन मितजञुभिः पुरुकरतवा जिगाय |
पुरः पुरोहा सखिभिः सखीयन दरळहा रुरोज कविभिः कविः सन ||
स नीवयाभिरजरितारमछा महो वाजेभिरमहदभिशच शुषमैः |
पुरुवीराभिरवरषभ कषितीनामा गिरवणः सुविताय पर याहि ||
स सरगेण शवसा तकतो अतयैरप इनदरो दकषिणतसतुराषाट |
इतथा सरजाना अनपावरदरथं दिवे-दिवे विविषुरपरमरषयम ||
apūrvyā purutamānyasmai mahe vīrāya tavase turāya |
virapśine vajriṇe śantamāni vacāṃsyāsā sthavirāya takṣam ||
sa mātarā sūryeṇā kavīnāmavāsayad rujadadriṃ ghṛṇānaḥ |
svādhībhirṛkvabhirvāvaśāna udusriyāṇāmasṛjan nidānam ||
sa vahnibhirṛkvabhirghoṣu śaśvan mitajñubhiḥ purukṛtvā jighāya |
puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||
sa nīvyābhirjaritāramachā maho vājebhirmahadbhiśca śuṣmaiḥ |
puruvīrābhirvṛṣabha kṣitīnāmā ghirvaṇaḥ suvitāya pra yāhi ||
sa sargheṇa śavasā takto atyairapa indro dakṣiṇatasturāṣāṫ |
itthā sṛjānā anapāvṛdarthaṃ dive-dive viviṣurapramṛṣyam ||
Next: Hymn 330
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 310
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 330 »