Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 310

अभूरेको रयिपते रयीणामा हसतयोरधिथा इनदर करषटीः |
वि तोके अपसु तनये च सूरे.अवोचनत चरषणयो विवाचः ||
तवद भियेनदर पारथिवानि विशवाचयुता चिचचयावयनते रजांसि |
दयावाकषामा परवतासो वनानि विशवं दरळहं भयते अजमनना ते ||
तवं कुतसेनाभि शुषणमिनदराशुषं युधय कुयवं गविषटौ |
दश परपितवे अध सूरयसय मुषायशचकरमविवेरपांसि ||
तवं शतानयव शमबरसय पुरो जघनथापरतीनि ससयोः |
अशिकषो यतर शचया शचीवो दिवोदासाय सुनवते सुतकरे भरदवाजाय गरणते वसूनि ||
स सतयसतवन महते रणाय रथमा तिषठ तुविनरमण भीमम |
याहि परपथिननवसोप मदरिक पर च शरुत शरावय चरषणिभयः ||

abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṫīḥ |
vi toke apsu tanaye ca sūre.avocanta carṣaṇayo vivācaḥ ||
tvad bhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi |
dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te ||
tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ ghaviṣṫau |
daśa prapitve adha sūryasya muṣāyaścakramaviverapāṃsi ||
tvaṃ śatānyava śambarasya puro jaghanthāpratīni sasyoḥ |
aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya ghṛṇate vasūni ||
sa satyasatvan mahate raṇāya rathamā tiṣṫha tuvinṛmṇa bhīmam |
yāhi prapathinnavasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||


Next: Hymn 320