Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 300
भूय इद वावरधे वीरयायनेको अजुरयो दयते वसूनि |
पर रिरिचे दिव इनदरः परथिवया अरधमिदसय परति रोदसी उभे ||
अधा मनये बरहदसुरयमसय यानि दाधार नकिरा मिनाति |
दिवे-दिवे सूरयो दरशतो भूद वि सदमानयुरविया सुकरतुरधात ||
अदया चिन नू चित तदपो नदीनां यदाभयो अरदो गातुमिनदर |
नि परवता अदमसदो न सेदुसतवया दरळहानि सुकरतो रजांसि ||
सतयमित तन न तवावाननयो असतीनदर देवो न मरतयो जयायान |
अहननहिं परिशयानमरणो.अवासरजो अपो अछा समुदरम ||
तवमपो वि दुरो विषूचीरिनदर दरळहमरुजः परवतसय |
राजाभवो जगतशचरषणीनां साकं सूरयं जनयन दयामुषासम ||
bhūya id vāvṛdhe vīryāyaneko ajuryo dayate vasūni |
pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe ||
adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti |
dive-dive sūryo darśato bhūd vi sadmānyurviyā sukraturdhāt ||
adyā cin nū cit tadapo nadīnāṃ yadābhyo arado ghātumindra |
ni parvatā admasado na sedustvayā dṛḷhāni sukrato rajāṃsi ||
satyamit tan na tvāvānanyo astīndra devo na martyo jyāyān |
ahannahiṃ pariśayānamarṇo.avāsṛjo apo achā samudram ||
tvamapo vi duro viṣūcīrindra dṛḷhamarujaḥ parvatasya |
rājābhavo jaghataścarṣaṇīnāṃ sākaṃ sūryaṃ janayan dyāmuṣāsam ||
Next: Hymn 310
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 290
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 310 »