Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 290
इनदरं वो नरः सखयाय सेपुरमहो यनतः सुमतये चकानाः |
महो हि दाता वजरहसतो असति महामु रणवमवसे यजधवम ||
आ यसमिन हसते नरया मिमिकषुरा रथे हिरणयये रथेषठाः |
आ रशमयो गभसतयो सथूरयोराधवननशवासो वरषणो युजानाः ||
शरिये ते पादा दुव आ मिमिकषुरधरषणुरवजरी शवसा दकषिणावान |
वसानो अतकं सुरभिं दरशे कं सवरण नरतविषिरो बभूथ ||
स सोम आमिशलतमः सुतो भूद यसमिन पकतिः पचयते सनतिधानाः |
इनदरं नर सतुवनतो बरहमकारा उकथा शंसनतो देववाततमाः ||
न ते अनतः शवसो धाययसय वि तु बाबधे रोदसी महितवा |
आ ता सूरिः परणति तूतुजानो यूथेवापसु समीजमान ऊती ||
एवेदिनदरः सुहव रषवो असतूती अनूती हिरिशिपरः सतवा |
एवा हि जातो असमातयोजाः पुरू च वरतरा हनति नि दसयून ||
indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ |
maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam ||
ā yasmin haste naryā mimikṣurā rathe hiraṇyaye ratheṣṫhāḥ |
ā raśmayo ghabhastyo sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ ||
śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān |
vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇa nṛtaviṣiro babhūtha ||
sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santidhānāḥ |
indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ||
na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā |
ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||
evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||
Next: Hymn 300
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 282
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 300 »