Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 282

आ गावो अगमननुत भदरमकरन सीदनतु गोषठे रणयनतवसमे |
परजावतीः पुरुरूपा इह सयुरिनदराय पूरवीरुषसो दुहानाः ||
इनदरो यजवने परणते च शिकषतयुपेद ददाति न सवं मुषायति |
भूयो-भूयो रयिमिदसय वरधयननभिनने खिलये निदधाति देवयुम ||
न ता नशनति न दभाति तसकरो नासामामितरो वयथिरादधरषति |
देवांशच याभिरयजते ददाति च जयोगित ताभिः सचते गोपतिः सह ||
न ता अरवा रेणुककाटो अशनुते न संसकरततरमुप यनति ता अभि |
उरुगायमभयं तसय ता अनु गावो मरतसय विचरनति यजवनः ||
गावो भगो गाव इनदरो मे अछान गावः सोमसय परथमसय भकषः |
इमा या गावः स जनास इनदर इछामीद धरदामनसा चिदिनदरम ||
यूयं गावो मेदयथा करशं चिदशरीरं चित करणुथा सुपरतीकम |
भदरं गरहं करणुथ भदरवाचो बरहद वो वय उचयते सभासु ||
परजावतीः सूयवसं रिशनतीः शुदधा अपः सुपरपाणेपिबनतीः |
मा व सतेन ईशत माघशंसः परि वो हेती रुदरसय वरजयाः ||
उपेदमुपपरचनमासु गोषूप परचयताम |
उप रषभसय रेतसयुपेनदर तव वीरये ||

ā ghāvo aghmannuta bhadramakran sīdantu ghoṣṫhe raṇayantvasme |
prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ ||
indro yajvane pṛṇate ca śikṣatyuped dadāti na svaṃ muṣāyati |
bhūyo-bhūyo rayimidasya vardhayannabhinne khilye nidadhāti devayum ||
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati |
devāṃśca yābhiryajate dadāti ca jyoghit tābhiḥ sacate ghopatiḥ saha ||
na tā arvā reṇukakāṫo aśnute na saṃskṛtatramupa yanti tā abhi |
urughāyamabhayaṃ tasya tā anu ghāvo martasya vicaranti yajvanaḥ ||
ghāvo bhagho ghāva indro me achān ghāvaḥ somasya prathamasya bhakṣaḥ |
imā yā ghāvaḥ sa janāsa indra ichāmīd dhṛdāmanasā cidindram ||
yūyaṃ ghāvo medayathā kṛśaṃ cidaśrīraṃ cit kṛṇuthā supratīkam |
bhadraṃ ghṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu ||
prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇepibantīḥ |
mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ ||
upedamupaparcanamāsu ghoṣūpa pṛcyatām |
upa ṛṣabhasya retasyupendra tava vīrye ||


Next: Hymn 290