Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 272
किमसय मदे किं वसय पीताविनदरः किमसय सखये चकार |
रणा वा ये निषदि किं ते असय पुर विविदरे किमु नूतनासः ||
सदसय मदे सद वसय पितविनदरः सदसय सखये चकार |
रणा वा ये निषदि सत ते असय पुर विविदरे सदु नूतनासः ||
नहि नु ते महिमनः समसय न मघवन मघवततवसय विदम |
न राधसो-राधसो नूतनसयेनदर नकिरददरश इनदरियं ते ||
एतत तयत त इनदरियमचेति येनावधीरवरशिखसय शेषः |
वजरसय यत ते निहतसय शुषमात सवनाचचिदिनदर परमोददार ||
वधीदिनदरो वरशिखसय शेषो.अभयावरतिने चायमानाय शिकषन |
वरचीवतो यद धरियूपीयायां हन पूरवे अरधे भियसापरो दरत ||
तरिंशचछतं वरमिण इनदर साकं यवयावतयां पुरुहूत शरवसया |
वरचीवनतः शरवे पतयमानाः पातरा भिनदाननयरथानयायन ||
यसय गावावरुषा सूयवसयू अनतरू षु चरतो रेरिहाणा |
स सरञजयाय तुरवशं परादाद वरचीवतो दैववातायशिकषन ||
दवयानगने रथिनो विंशतिं गा वधूमतो मघवा महयं समराट |
अभयावरती चायमानो ददाति दूणाशेयं दकषिणा पारथवानाम ||
kimasya made kiṃ vasya pītāvindraḥ kimasya sakhye cakāra |
raṇā vā ye niṣadi kiṃ te asya pura vividre kimu nūtanāsaḥ ||
sadasya made sad vasya pitavindraḥ sadasya sakhye cakāra |
raṇā vā ye niṣadi sat te asya pura vividre sadu nūtanāsaḥ ||
nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma |
na rādhaso-rādhaso nūtanasyendra nakirdadṛśa indriyaṃ te ||
etat tyat ta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ |
vajrasya yat te nihatasya śuṣmāt svanāccidindra paramodadāra ||
vadhīdindro varaśikhasya śeṣo.abhyāvartine cāyamānāya śikṣan |
vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart ||
triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyāṃ puruhūta śravasyā |
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānanyarthānyāyan ||
yasya ghāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā |
sa sṛñjayāya turvaśaṃ parādād vṛcīvato daivavātāyaśikṣan ||
dvayānaghne rathino viṃśatiṃ ghā vadhūmato maghavā mahyaṃ samrāṫ |
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||
Next: Hymn 282
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 262
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 282 »