Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 262
शरुधी न इनदर हवयामसि तवा महो वाजसय सातौ वावरषाणाः |
सं यद विशो.अयनत शूरसाता उगरं नो.अवः पारये अहन दाः ||
तवां वाजी हवते वाजिनेयो महो वाजसय गधयसय सातौ |
तवां वरतरेषविनदर सतपतिं तरुतरं तवां चषटे मुषटिहा गोषु युधयन ||
तवं कविं चोदयो.अरकसातौ तवं कुतसाय शुषणं दाशुषे वरक |
तवं शिरो अमरमणः पराहननतिथिगवाय शंसयं करिषयन ||
तवं रथं पर भरो योधं रषवमावो युधयनतं वरषभं दशदयुम |
तवं तुगरं वेतसवे सचाहन तवं तुजिं गरणनतमिनदर तूतोः ||
तवं तदुकथमिनदर बरहणा कः पर यचछता सहसराशूर दरषि |
अव गिरेरदासं शमबरं हन परावो दिवोदासं चितराभिरूती ||
तवं शरदधाभिरमनदसानः सोमैरदभीतये चुमुरिमिनदरसिषवप |
तवं रजिं पिठीनसे दशसयन षषटिं सहसराशचया सचाहन ||
अहं चन तत सूरिभिरानशयां तव जयाय इनदर सुमनमोजः |
तवया यत सतवनते सधवीर वीरासतरिवरूथेन नहुषा शविषठ ||
वयं ते असयामिनदर दयुमनहूतौ सखायः सयाम महिन परेषठाः |
परातरदनिः कषतरशरीरसतु शरेषठो घने वरतराणां सनये धनानाम ||
śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
saṃ yad viśo.ayanta śūrasātā ughraṃ no.avaḥ pārye ahan dāḥ ||
tvāṃ vājī havate vājineyo maho vājasya ghadhyasya sātau |
tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṫe muṣṫihā ghoṣu yudhyan ||
tvaṃ kaviṃ codayo.arkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
tvaṃ śiro amarmaṇaḥ parāhannatithighvāya śaṃsyaṃ kariṣyan ||
tvaṃ rathaṃ pra bharo yodhaṃ ṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum |
tvaṃ tughraṃ vetasave sacāhan tvaṃ tujiṃ ghṛṇantamindra tūtoḥ ||
tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrāśūra darṣi |
ava ghirerdāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhirūtī ||
tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindrasiṣvap |
tvaṃ rajiṃ piṫhīnase daśasyan ṣaṣṫiṃ sahasrāśacyā sacāhan ||
ahaṃ cana tat sūribhirānaśyāṃ tava jyāya indra sumnamojaḥ |
tvayā yat stavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṫha ||
vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṫhāḥ |
prātardaniḥ kṣatraśrīrastu śreṣṫho ghane vṛtrāṇāṃ sanaye dhanānām ||
Next: Hymn 272
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 252
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 272 »