Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 252

स पतयत उभयोरनरमणमयोरयदी वेधसः समिथे हवनते |
वरतरे वा महो नरवति कषये वा वयचसवनता यदि वितनतसैते ||
अध समा ते चरषणयो यदेजानिनदर तरातोत भवा वरूता |
असमाकासो ये नरतमासो अरय इनदर सूरयो दधिरे पुरोनः ||
अनु ते दायि मह इनदरियाय सतरा ते विषवमनु वरतरहतये |
अनु कषतरमनु सहो यजतरेनदर देवेभिरनु ते नरषहये ||
एवा न सपरधः समजा समतसविनदर रारनधि मिथतीरदेवीः |
विदयाम वसतोरवसा गरणनतो भरदवाजा उत त इनदर नूनम ||

sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante |
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite ||
adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā |
asmākāso ye nṛtamāso arya indra sūrayo dadhire puronaḥ ||
anu te dāyi maha indriyāya satrā te viṣvamanu vṛtrahatye |
anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye ||
evā na spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ |
vidyāma vastoravasā ghṛṇanto bharadvājā uta ta indra nūnam ||


Next: Hymn 262