Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 251
या त ऊतिरवमा या परमा या मधयमेनदर शुषमिननसति |
ताभिरू षु वरतरहतये.अवीरन एभिशच वाजैरमहानन उगर ||
आभि सपरधो मिथतीररिषणयननमितरसय वयथया मनयुमिनदर |
आभिरविशवा अभियुजो विषूचीरारयाय विशो.अव तारीरदासीः ||
इनदर जामय उत ये.अजामयो.अरवाचीनासो वनुषो युयुजरे |
तवमेषां विथुरा शवांसि जहि वरषणयानि करणुही पराचः ||
शूरो वा शूरं वनते शरीरैसतनूरुचा तरुषि यत करणवैते |
तोके वा गोषु तनये यदपसु वि करनदसी उरवरासु बरवैते ||
नहि तवा शूरो न तुरो न धरषणुरन तवा योधो मनयमानो युयोध |
इनदर नकिष टवा परतयसतयेषां विशवा जातानयभयसि तानि ||
yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti |
tābhirū ṣu vṛtrahatye.avīrna ebhiśca vājairmahānna ughra ||
ābhi spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra |
ābhirviśvā abhiyujo viṣūcīrāryāya viśo.ava tārīrdāsīḥ ||
indra jāmaya uta ye.ajāmayo.arvācīnāso vanuṣo yuyujre |
tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ ||
śūro vā śūraṃ vanate śarīraistanūrucā taruṣi yat kṛṇvaite |
toke vā ghoṣu tanaye yadapsu vi krandasī urvarāsu bravaite ||
nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha |
indra nakiṣ ṫvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni ||
Next: Hymn 252
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 241
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 252 »