Sacred Texts
Hinduism
Index
Rig Veda Book 6 Index
Previous
Next
Rig Veda Book 6 Hymn 241
वरषा मद इनदरे शलोक उकथा सचा सोमेषु सुतपा रजीषी |
अरचतरयो मघवा नरभय उकथैरदयुकषो राजा गिरामकषितोतिः ||
ततुरिरवीरो नरयो विचेताः शरोता हवं गरणत उरवयूतिः |
वसुः शंसो नरां कारुधाया वाजी सतुतो विदथे दाति वाजम ||
अकषो न चकरयोः शूर बरहन पर ते महना रिरिचे रोदसयोः |
वरकषसय नु ते पुरुहूत वया वयूतयो रुरुहुरिनदर पूरवीः ||
शचीवतसते पुरुशाक शाका गवामिव सरुतयः संचरणीः |
वतसानां न तनतयसत इनदर दामनवनतो अदामानः सुदामन ||
अनयददय करवरमनयदु शवो.असचच सन मुहुराचकरिरिनदरः |
मितरो नो अतर वरुणशच पूषारयो वशसय परयेतासति ||
वि तवदापो न परवतसय परषठादुकथेभिरिनदरानयनत यजञैः |
तं तवाभिः सुषटुतिभिरवाजयनत आजिं न जगमुरगिरवाहो अशवाः ||
न यं जरनति शरदो न मासा न दयाव इनदरमवकरशयनति |
वरदधसय चिद वरधतामसय तनू सतोमेभिरुकथैशचशसयमाना ||
न वीळवे नमते न सथिराय न शरधते दसयुजूताय सतवान |
अजरा इनदरसय गिरयशचिद रषवा गमभीरे चिद भवतिगाधमसमै ||
गमभीरेण न उरुणामतरिन परेषो यनधि सुतपावन वाजान |
सथा ऊ षु ऊरधव ऊती अरिषणयननकतोरवयुषटौ परितकमयायाम ||
सचसव नायमवसे अभीक इतो वा तमिनदर पाहि रिषः |
अमा चैनमरणये पाहि रिषो मदेम शतहिमाः सुवीराः ||
vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī |
arcatryo maghavā nṛbhya ukthairdyukṣo rājā ghirāmakṣitotiḥ ||
taturirvīro naryo vicetāḥ śrotā havaṃ ghṛṇata urvyūtiḥ |
vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam ||
akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ |
vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ ||
śacīvataste puruśāka śākā ghavāmiva srutayaḥ saṃcaraṇīḥ |
vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman ||
anyadadya karvaramanyadu śvo.asacca san muhurācakririndraḥ |
mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti ||
vi tvadāpo na parvatasya pṛṣṫhādukthebhirindrānayanta yajñaiḥ |
taṃ tvābhiḥ suṣṫutibhirvājayanta ājiṃ na jaghmurghirvāho aśvāḥ ||
na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti |
vṛddhasya cid vardhatāmasya tanū stomebhirukthaiścaśasyamānā ||
na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān |
ajrā indrasya ghirayaścid ṛṣvā ghambhīre cid bhavatighādhamasmai ||
ghambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān |
sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṫau paritakmyāyām ||
sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ |
amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||
Next: Hymn 251
Sacred Texts
|
Hinduism
« Previous: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 231
Index
Next: The Rig Veda in Sanskrit: Rig Veda Book 6: Hymn 251 »