Sacred Texts  Hinduism  Index  Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 231

सुत इत तवं निमिशल इनदर सोमे सतोमे बरहमणि शसयमानौकथे |
यद वा युकताभयां मघवन हरिभयां बिभरद वजरमबाहवोरिनदर यासि ||
यद वा दिवि पारये सुषविमिनदर वरतरहतये.अवसि शूरसातौ |
यद वा दकषसय बिभयुषो अबिभयदरनधयः शरधत इनदर दसयून ||
पाता सुतमिनदरो असतु सोमं परणेनीरुगरो जरितारमूती |
करता वीराय सुषवय उ लोकं दाता वसु सतुवते कीरये चित ||
गनतेयानति सवना हरिभयां बभरिरवजरं पपिः सोमं ददिरगाः |
करता वीरं नरयं सरववीरं शरोता हवंगरणत सतोमवाहाः ||
असमै वयं यद वावान तद विविषम इनदराय यो नः परदिवो अपस कः |
सुते सोमे सतुमसि शंसदुकथेनदराय बरहम वरधनं यथासत ||
बरहमाणि हि चकरषे वरधनानि तावत त इनदर मतिभिरविविषमः |
सुते सोमे सुतपाः शनतमानि रानदरया करियासम वकषणानि यजञैः ||
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोरजीकमिनदर |
एदं बरहिरयजमानसय सीदोरुं करधि तवायत उ लोकम ||
स मनदसवा हयनु जोषमुगर पर तवा यजञास इमे अशनुवनतु |
परेमे हवासः पुरुहूतमसमे आ तवेयं धीरवस इनदर यमयाः ||
तं वः सखायः सं यथा सुतेषु सोमेभिरीं परणता भोजमिनदरम |
कुवित तसमा असति नो भराय न सुषविमिनदरो.अवसे मरधाति ||
एवेदिनदरः सुते असतावि सोमे भरदवाजेषु कषयदिन मघोनः |
असद यथा जरितर उत सूरिरिनदरो रायो विशववारसय दाता ||

suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe |
yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi ||
yad vā divi pārye suṣvimindra vṛtrahatye.avasi śūrasātau |
yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn ||
pātā sutamindro astu somaṃ praṇenīrughro jaritāramūtī |
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||
ghanteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirghāḥ |
kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃghṛṇata stomavāhāḥ ||
asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat ||
brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ |
sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ ||
sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ ghoṛjīkamindra |
edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||
sa mandasvā hyanu joṣamughra pra tvā yajñāsa ime aśnuvantu |
preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ ||
taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram |
kuvit tasmā asati no bharāya na suṣvimindro.avase mṛdhāti ||
evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ |
asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā ||


Next: Hymn 241